Ahalya Kruta Sri Rama Stotram – śrī rāma stōtram (ahalyā kr̥tam)


ahalyōvāca |
ahō kr̥tārthā:’smi jagannivāsa tē
pādābjasaṁlagnarajaḥkaṇādaham |
spr̥śāmi yatpadmajaśaṅkarādibhi-
-rvimr̥gyatē randhitamānasaiḥ sadā || 1 ||

ahō vicitraṁ tava rāma cēṣṭitaṁ
manuṣyabhāvēna vimōhitaṁ jagat |
calasyajasraṁ caraṇādivarjitaḥ
sampūrṇa ānandamayō:’timāyikaḥ || 2 ||

yatpādapaṅkajaparāgapavitragātrā
bhāgīrathī bhavaviriñcimukhānpunāti |
sākṣātsa ēva mama dr̥gviṣayō yadāstē
kiṁ varṇyatē mama purākr̥tabhāgadhēyam || 3 ||

martyāvatārē manujākr̥tiṁ hariṁ
rāmābhidhēyaṁ ramaṇīyadēhinam |
dhanurdharaṁ padmaviśālalōcanaṁ
bhajāmi nityaṁ na parānbhajiṣyē || 4 ||

yatpādapaṅkajarajaḥ śrutibhirvimr̥gyaṁ
yannābhipaṅkajabhavaḥ kamalāsanaśca |
yannāmasārarasikō bhagavānpurāri-
-staṁ rāmacandramaniśaṁ hr̥di bhāvayāmi || 5 ||

yasyāvatāracaritāni viriñcilōkē
gāyanti nāradamukhā bhavapadmajādyāḥ |
ānandajāśrupariṣiktakucāgrasīmā
vāgīśvarī ca tamahaṁ śaraṇaṁ prapadyē || 6 ||

sō:’yaṁ parātmā puruṣaḥ purāṇaḥ
ēṣaḥ svayañjyōtirananta ādyaḥ |
māyātanuṁ lōkavimōhanīyāṁ
dhattē parānugraha ēṣa rāmaḥ || 7 ||

ayaṁ hi viśvōdbhavasamyamānā-
-mēkaḥ svamāyāguṇabimbitō yaḥ |
viriñciviṣṇvīśvaranāmabhēdān
dhattē svatantraḥ paripūrṇa ātmā || 8 ||

namō:’stu tē rāma tavāṅghripaṅkajaṁ
śriyā dhr̥taṁ vakṣasi lālitaṁ priyāt |
ākrāntamēkēna jagattrayaṁ purā
dhyēyaṁ munīndrairabhimānavarjitaiḥ || 9 ||

jagatāmādibhūtastvaṁ jagattvaṁ jagadāśrayaḥ |
sarvabhūtēṣvasamyukta ēkō bhāti bhavānparaḥ || 10 ||

ōṅkāravācyastvaṁ rāma vācāmaviṣayaḥ pumān |
vācyavācakabhēdēna bhavānēva jaganmayaḥ || 11 ||

kāryakāraṇakartr̥tvaphalasādhanabhēdataḥ |
ēkō vibhāsi rāma tvaṁ māyayā bahurūpayā || 12 ||

tvanmāyāmōhitadhiyastvāṁ na jānanti tattvataḥ |
mānuṣaṁ tvā:’bhimanyantē māyinaṁ paramēśvaram || 13 ||

ākāśavattvaṁ sarvatra bahirantargatō:’malaḥ |
asaṅgō hyacalō nityaḥ śuddhō buddhaḥ sadavyayaḥ || 14 ||

yōṣinmūḍhā:’hamajñā tē tattvaṁ jānē kathaṁ vibhō |
tasmāttē śataśō rāma namaskuryāmananyadhīḥ || 15 ||

dēva mē yatra kutrāpi sthitāyā api sarvadā |
tvatpādakamalē saktā bhaktirēva sadā:’stu mē || 16 ||

namastē puruṣādhyakṣa namastē bhaktavatsala |
namastē:’stu hr̥ṣīkēśa nārāyaṇa namō:’stu tē || 17 ||

bhavabhayaharamēkaṁ bhānukōṭiprakāśaṁ
karadhr̥taśaracāpaṁ kālamēghāvabhāsam |
kanakaruciravastraṁ ratnavatkuṇḍalāḍhyaṁ
kamalaviśadanētraṁ sānujaṁ rāmamīḍē || 18 ||

stutvaivaṁ puruṣaṁ sākṣādrāghavaṁ purataḥ sthitam |
parikramya praṇamyāśu sā:’nujñātā yayau patim || 19 ||

ahalyayā kr̥taṁ stōtraṁ yaḥ paṭhēdbhaktisamyutaḥ |
sa mucyatē:’khilaiḥ pāpaiḥ paraṁ brahmādhigacchati || 20 ||

putrādyarthē paṭhēdbhaktyā rāmaṁ hr̥di nidhāya ca |
saṁvatsarēṇa labhatē vandhyā api suputrakam || 21 ||

sarvānkāmānavāpnōti rāmacandraprasādataḥ || 22 ||

brahmaghnō gurutalpagō:’pi puruṣaḥ stēyī surāpō:’pi vā
mātr̥bhrātr̥vihiṁsakō:’pi satataṁ bhōgaikabaddhāturaḥ |
nityaṁ stōtramidaṁ japan raghupatiṁ bhaktyā hr̥disthaṁ smaran
dhyāyanmuktimupaiti kiṁ punarasau svācārayuktō naraḥ || 23 ||

iti śrīmadadhyātmarāmāyaṇē bālakāṇḍē pañcamasargē ahalyā kr̥ta śrī rāma stōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed