Sri Ram Apaduddharana Stotram – śrī rāma āpaduddhāraṇa stōtram


āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham || 1 ||

ārtānāmārtihantāraṁ bhītānāṁ bhītināśanam |
dviṣatāṁ kāladaṇḍaṁ taṁ rāmacandraṁ namāmyaham || 2 ||

namaḥ kōdaṇḍahastāya sandhīkr̥taśarāya ca |
khaṇḍitākhiladaityāya rāmāyāpannivāriṇē || 3 ||

rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ || 4 ||

agrataḥ pr̥ṣṭhataścaiva pārśvataśca mahābalau |
ākarṇapūrṇadhanvānau rakṣētāṁ rāmalakṣmaṇau || 5 ||

sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
gacchan mamāgratō nityaṁ rāmaḥ pātu salakṣmaṇaḥ || 6 ||

acyutānantagōvinda namōccāraṇabhēṣajāt |
naśyanti sakalā rōgāḥ satyaṁ satyaṁ vadāmyaham || 7 ||

satyaṁ satyaṁ punaḥ satyamuddhr̥tya bhujamucyatē |
vēdācchāstraṁ paraṁ nāsti na dēvaṁ kēśavātparam || 8 ||

śarīrē jarjharībhūtē vyādhigrastē kalēvarē |
auṣadhaṁ jāhnavītōyaṁ vaidyō nārāyaṇō hariḥ || 9 ||

ālōḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ |
idamēkaṁ suniṣpannaṁ dhyēyō nārāyaṇō hariḥ || 10 ||


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed