Akrura kruta Dasavatara Stuti – akrūrakr̥ta daśāvatāra stutiḥ


namaḥ kāraṇamatsyāya pralayābdhicarāya ca |
hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē || 1 ||

akūpārāya br̥hatē namō mandaradhāriṇē |
kṣityuddhāravihārāya namaḥ śūkaramūrtayē || 2 ||

namastē:’dbhutasiṁhāya sādhulōkabhayāpaha |
vāmanāya namastubhyaṁ krāntatribhuvanāya ca || 3 ||

namō bhr̥gūṇāṁ patayē dr̥ptakṣatravanacchidē |
namastē raghuvaryāya rāvāṇāntakarāya ca || 4 ||

namastē vāsudēvāya namaḥ saṅkarṣaṇāya ca |
pradyumnāyāniruddhāya sātvatāṁ patayē namaḥ || 5 ||

namō buddhāya śuddhāya daityadānavamōhinē |
mlēcchaprāyakṣatrahantrē namastē kalkirūpiṇē || 6 ||

iti śrīmadbhagavatē mahāpurāṇē daśamaskandhē catvārimśō:’dhyāyē śrī akrūrakr̥ta daśāvatāra stutiḥ ||


See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed