Sri Damodarastakam – dāmōdarāṣṭakaṁ


namāmīśvaraṁ saccidānandarūpaṁ
lasatkuṇḍalaṁ gōkulē bhrājamānam |
yaśōdābhiyōlūkhalāddhāvamānaṁ
parāmr̥ṣṭamatyantatō drutya gōpyā || 1 ||

rudantaṁ muhurnētrayugmaṁ mr̥jantaṁ
karāmbhōjayugmēna sātaṅkanētram |
muhuḥ śvāsakampatrirēkhāṅkakaṇṭha-
sthitagraiva-dāmōdaraṁ bhaktibaddham || 2 ||

itīdr̥k svalīlābhirānandakuṇḍē
svaghōṣaṁ nimajjantamākhyāpayantam |
tadīyēṣitājñēṣu bhaktairjitatvaṁ
punaḥ prēmatastaṁ śatāvr̥tti vandē || 3 ||

varaṁ dēva mōkṣaṁ na mōkṣāvadhiṁ vā
na cānyaṁ vr̥ṇē:’haṁ varēṣādapīha |
idaṁ tē vapurnātha gōpālabālaṁ
sadā mē manasyāvirāstāṁ kimanyaiḥ || 4 ||

idaṁ tē mukhāmbhōjamatyantanīlair-
vr̥taṁ kuntalaiḥ snigdha-raktaiśca gōpyā |
muhuścumbitaṁ bimbaraktadharaṁ mē
manasyāvirāstāṁ alaṁ lakṣalābhaiḥ || 5 ||

namō dēva dāmōdarānanta viṣṇō
prasīda prabhō duḥkhajālābdhimagnam |
kr̥pādr̥ṣṭivr̥ṣṭyātidīnaṁ batānu
gr̥hāṇēśa māṁ ajñamēdhyakṣidr̥śyaḥ || 6 ||

kuvērātmajau baddhamūrtyaiva yadvat
tvayā mōcitau bhaktibhājau kr̥tau ca |
tathā prēmabhaktiṁ svakaṁ mē prayaccha
na mōkṣē grahō mē:’sti dāmōdarēha || 7 ||

namastē:’stu dāmnē sphuraddīptidhāmnē
tvadīyōdarāyātha viśvasya dhāmnē |
namō rādhikāyai tvadīyapriyāyai
namō:’nantalīlāya dēvāya tubhyam || 8 ||

iti śrīmadpadmapurāṇē śrī dāmōdarāṣṭākaṁ sampūrṇam ||


See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed