Sri Chandra Stotram 1 – śrī candra stōtram 1


namaścandrāya sōmāyēndavē kumudabandhavē |
vilōhitāya śubhrāya śuklāmbaradharāya ca || 1 ||

tvamēva sarvalōkānāmāpyāyanakaraḥ sadā |
kṣīrōdbhavāya dēvāya namaḥ śaṅkaraśēkhara || 2 ||

yugānāṁ yugakartā tvaṁ niśānāthō niśākaraḥ |
saṁvatsarāṇāṁ māsānāmr̥tūnāṁ tu tathaiva ca || 3 ||

grahāṇāṁ ca tvamēkō:’si saumyaḥ sōmakaraḥ prabhuḥ |
ōṣadhīpatayē tubhyaṁ rōhiṇīpatayē namaḥ || 4 ||

idaṁ tu paṭhatē stōtraṁ prātarutthāya yō naraḥ |
divā vā yadi vā rātrau baddhacittō hi yō naraḥ || 5 ||

na bhayaṁ vidyatē tasya kāryasiddhirbhaviṣyati |
ahōrātrakr̥taṁ pāpaṁ paṭhanādēva naśyati || 6 ||

dvijarājō mahāpuṇyastārāpatirviśēṣataḥ |
ōṣadhīnāṁ ca yō rājā sa sōmaḥ prīyatāṁ mama || 7 ||

iti candra stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed