Sri Chandra Stotram – śrī candra stōtram


dhyānam |
śvētāmbarānvitatanuṁ varaśubhravarṇam |
śvētāśvayuktarathagaṁ surasēvitāṅghrim ||

dōrbhyāṁ dhr̥tābhayavaraṁ varadaṁ sudhāṁśum |
śrīvatsamauktikadharaṁ praṇamāmi nityam ||

vāsudēvasya nayanaṁ śaṅkarasya vibhūṣaṇam |
śvētamālyāmbaradharaṁ śvētagandhānulēpanam ||

śvētacchatradharaṁ vandē sarvābharaṇabhūṣitam |

āgnēyabhāgē sarathō daśāśvaścātrēyajō yāmunadēśagaśca |
pratyaṅmukhasthaścaturaśrapīṭhē gadādharōnō vatu rōhiṇīśaḥ ||

candraṁ namāmi varadaṁ śaṅkarasya vibhūṣaṇam |
kalānidhiṁ kāntirūpaṁ kēyūramakuṭōjjvalam ||

varadaṁ vandyacaraṇaṁ vāsudēvasya lōcanam |
sarvalōkāsēcanakaṁ candraṁ taṁ praṇatōsmyaham ||

sarvañjagajjīvayati sudhārasamayaiḥ karaiḥ |
sōma dēhi mamārōgyaṁ sudhāpūritamaṇḍala |

rājā tvaṁ brāhmaṇānāṁ ca ramāyā api sōdaraḥ |
ōṣadhīnāṁ cā:’dhipatiḥ rakṣamāṁ rajanīpatē ||

kalyāṇamūrtē varada karuṇārasavāridhē |
kalaśōdadhisañjātakalānātha kr̥pāṁ kuru ||

kṣīrārṇavasamudbhūta cintāmaṇi sahōdbhava |
kāmitārthān pradēhi tvaṁ kalpadruma sahōdara ||

śvētāmbaraḥ śvētavibhūṣaṇāḍhyaḥ |
gadādharaḥ śvētarucirdvibāhuḥ ||

candraḥ sudhātmā varadaḥ kirīṭī |
śrēyāṁsi mahyaṁ pradadātu dēvaḥ ||

kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
sarvasampadamāpnōti stōtrapāṭhānnasaṁśayaḥ ||

idaṁ niśākarastōtram yaḥ paṭhētsatataṁ naraḥ |
upadravātsamucyēta nātrakāryā vicāraṇā ||


See more navagraha stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed