Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
śvētāmbarānvitatanuṁ varaśubhravarṇam |
śvētāśvayuktarathagaṁ surasēvitāṅghrim ||
dōrbhyāṁ dhr̥tābhayavaraṁ varadaṁ sudhāṁśum |
śrīvatsamauktikadharaṁ praṇamāmi nityam ||
vāsudēvasya nayanaṁ śaṅkarasya vibhūṣaṇam |
śvētamālyāmbaradharaṁ śvētagandhānulēpanam ||
śvētacchatradharaṁ vandē sarvābharaṇabhūṣitam |
āgnēyabhāgē sarathō daśāśvaścātrēyajō yāmunadēśagaśca |
pratyaṅmukhasthaścaturaśrapīṭhē gadādharōnō vatu rōhiṇīśaḥ ||
candraṁ namāmi varadaṁ śaṅkarasya vibhūṣaṇam |
kalānidhiṁ kāntirūpaṁ kēyūramakuṭōjjvalam ||
varadaṁ vandyacaraṇaṁ vāsudēvasya lōcanam |
sarvalōkāsēcanakaṁ candraṁ taṁ praṇatōsmyaham ||
sarvañjagajjīvayati sudhārasamayaiḥ karaiḥ |
sōma dēhi mamārōgyaṁ sudhāpūritamaṇḍala |
rājā tvaṁ brāhmaṇānāṁ ca ramāyā api sōdaraḥ |
ōṣadhīnāṁ cā:’dhipatiḥ rakṣamāṁ rajanīpatē ||
kalyāṇamūrtē varada karuṇārasavāridhē |
kalaśōdadhisañjātakalānātha kr̥pāṁ kuru ||
kṣīrārṇavasamudbhūta cintāmaṇi sahōdbhava |
kāmitārthān pradēhi tvaṁ kalpadruma sahōdara ||
śvētāmbaraḥ śvētavibhūṣaṇāḍhyaḥ |
gadādharaḥ śvētarucirdvibāhuḥ ||
candraḥ sudhātmā varadaḥ kirīṭī |
śrēyāṁsi mahyaṁ pradadātu dēvaḥ ||
kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
sarvasampadamāpnōti stōtrapāṭhānnasaṁśayaḥ ||
idaṁ niśākarastōtram yaḥ paṭhētsatataṁ naraḥ |
upadravātsamucyēta nātrakāryā vicāraṇā ||
See more navagraha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.