Sri Angaraka (Mangal) Stotram – śrī (aṅgāraka) maṅgala stōtram


aṅgārakaḥ śaktidharō lōhitāṅgō dharāsutaḥ |
kumārō maṅgalō bhaumō mahākāyō dhanapradaḥ || 1 ||

r̥ṇahartā dr̥ṣṭikartā rōgakr̥drōganāśanaḥ |
vidyutprabhō vraṇakaraḥ kāmadō dhanahr̥t kujaḥ || 2 ||

sāmagānapriyō raktavastrō raktāyatēkṣaṇaḥ |
lōhitō raktavarṇaśca sarvakarmāvarōdhakaḥ || 3 ||

raktamālyadharō hēmakuṇḍalī grahanāyakaḥ |
nāmānyētāni bhaumasya yaḥ paṭhētsatataṁ naraḥ || 4 ||

r̥ṇaṁ tasya ca daurbhāgyaṁ dāridryaṁ ca vinaśyati |
dhanaṁ prāpnōti vipulaṁ striyaṁ caiva manōramām || 5 ||

vaṁśōdyōtakaraṁ putraṁ labhatē nātra saṁśayaḥ |
yō:’rcayēdahni bhaumasya maṅgalaṁ bahupuṣpakaiḥ |
sarvāḥ naśyati pīḍā ca tasya grahakr̥tā dhruvam || 6 ||

iti śrīskāndapurāṇē śrī aṅgāraka stōtram ||


See more navagraha stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed