Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aṅgārakaḥ śaktidharō lōhitāṅgō dharāsutaḥ |
kumārō maṅgalō bhaumō mahākāyō dhanapradaḥ || 1 ||
r̥ṇahartā dr̥ṣṭikartā rōgakr̥drōganāśanaḥ |
vidyutprabhō vraṇakaraḥ kāmadō dhanahr̥t kujaḥ || 2 ||
sāmagānapriyō raktavastrō raktāyatēkṣaṇaḥ |
lōhitō raktavarṇaśca sarvakarmāvarōdhakaḥ || 3 ||
raktamālyadharō hēmakuṇḍalī grahanāyakaḥ |
nāmānyētāni bhaumasya yaḥ paṭhētsatataṁ naraḥ || 4 ||
r̥ṇaṁ tasya ca daurbhāgyaṁ dāridryaṁ ca vinaśyati |
dhanaṁ prāpnōti vipulaṁ striyaṁ caiva manōramām || 5 ||
vaṁśōdyōtakaraṁ putraṁ labhatē nātra saṁśayaḥ |
yō:’rcayēdahni bhaumasya maṅgalaṁ bahupuṣpakaiḥ |
sarvāḥ naśyati pīḍā ca tasya grahakr̥tā dhruvam || 6 ||
iti śrīskāndapurāṇē śrī aṅgāraka stōtram ||
See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.