Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aṅgārakaḥ śaktidharō lōhitāṅgō dharāsutaḥ |
kumārō maṅgalō bhaumō mahākāyō dhanapradaḥ || 1 ||
r̥ṇahartā dr̥ṣṭikartā rōgakr̥drōganāśanaḥ |
vidyutprabhō vraṇakaraḥ kāmadō dhanahr̥t kujaḥ || 2 ||
sāmagānapriyō raktavastrō raktāyatēkṣaṇaḥ |
lōhitō raktavarṇaśca sarvakarmāvabōdhakaḥ || 3 ||
raktamālyadharō hēmakuṇḍalī grahanāyakaḥ |
nāmānyētāni bhaumasya yaḥ paṭhētsatataṁ naraḥ || 4 ||
r̥ṇaṁ tasya ca daurbhāgyaṁ dāridryaṁ ca vinaśyati |
dhanaṁ prāpnōti vipulaṁ striyaṁ caiva manōramām || 5 ||
vaṁśōddyōtakaraṁ putraṁ labhatē nātra saṁśayaḥ |
yō:’rcayēdahni bhaumasya maṅgalaṁ bahupuṣpakaiḥ || 6 ||
sarvā naśyati pīḍā ca tasya grahakr̥tā dhruvam || 7 ||
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.