Sri Budha Panchavimsati Nama stotram – śrī budha pañcaviṁśatināma stōtram


budhō buddhimatāṁ śrēṣṭhō buddhidātā dhanapradaḥ |
priyaṅgukalikāśyāmaḥ kañjanētrō manōharaḥ || 1 ||

grahōpamō rauhiṇēyō nakṣatrēśō dayākaraḥ |
viruddhakāryahantā ca saumyō buddhivivardhanaḥ || 2 ||

candrātmajō viṣṇurūpī jñānī jñō jñānināyakaḥ |
grahapīḍāharō dāraputradhānyapaśupradaḥ || 3 ||

lōkapriyaḥ saumyamūrtirguṇadō guṇivatsalaḥ |
pañcaviṁśatināmāni budhasyaitāni yaḥ paṭhēt || 4 ||

smr̥tvā budhaṁ sadā tasya pīḍā sarvā vinaśyati |
taddinē vā paṭhēdyastu labhatē sa manōgatam || 5 ||

iti śrīpadmapurāṇē śrī budha pañcaviṁśatināma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed