Sri Budha Stotram – śrī budha stōtram


dhyānam |
bhujaiścaturbhirvaradābhayāsi-
gadā vahantaṁ sumukhaṁ praśāntam |
pītaprabhaṁ candrasutaṁ surēḍhyaṁ
siṁhē niṣaṇṇaṁ budhamāśrayāmi ||

pītāmbaraḥ pītavapuḥ kirīṭī ca caturbhujaḥ |
pītadhvajapatākī ca rōhiṇīgarbhasambhavaḥ ||

īśānyādiṣudēśēṣu bāṇāsana udaṅmukhaḥ |
nāthō magadhadēśasya mantra mantrārtha tattvavit ||

sukhāsanaḥ karṇikārō jaittraścātrēya gōtravān |
bharadvājar̥ṣiprakhyairjyōtirmaṇḍalamaṇḍitaḥ ||

adhipratyadhidēvābhyāmanyatō grahamaṇḍalē |
praviṣṭassūkṣmarūpēṇa samastavaradassukhī ||

sadā pradakṣiṇaṁ mērōḥ kurvāṇaḥ kāmarūpavān |
asidaṇḍau ca bibhrāṇaḥ samprāptasuphalapradaḥ ||

kanyāyā mithunasyāpi rāśēradhipatirdvayō |
mudgadhānyapradō nityaṁ martyāmartyasurārcitaḥ ||

yastu saumyēna manasā svamātmānaṁ prapūjayēt |
tasya vaśyō bhavēnnityaṁ saumyanāmadharō budhaḥ ||

budhastōtramidaṁ guhyaṁ vasiṣṭhēnōditaṁ purā |
dilīpāya ca bhaktāya yācamānāya bhūbhr̥tē ||

yaḥ paṭhēdēkavāraṁ cā sarvābhīṣṭamavāpnuyāt |
stōtrarājamidaṁ puṇyaṁ guhyādguhyatamaṁ mahat ||

ēkavāraṁ dvivāraṁ vā trivāraṁ yaḥ paṭhēnnaraḥ |
tasyāpasmārakuṣṭhādivyādhibādhā na vidyatē ||

sarvagrahakr̥tāpīḍā paṭhitē:’sminnavidyatē |
kr̥trimauṣadhadurmantraṁ kr̥trimādiniśācaraiḥ ||

yadyadbhayaṁ bhavēttatra paṭhitē:’sminnavidyatē |
pratimā yā suvarṇēna likhitā ti bhujāṣṭakā ||

mudgadhānyōparinyasta pītavastrānvitē ghaṭē |
vinyasya vidhinā samyak māsamēkaṁ nirantaram ||

yē pūjayanti tē yānti dīrghamāyuḥ prajāṁ dhanam |
ārōgyaṁ bhasmagulmādisarvavyādhivināśanam ||

yaṁ yaṁ kāmayatē samyak tattadāpnōtyasaṁśayaḥ ||


See more navagraha stōtrāṇi for chanting.


గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed