Sri Budha Stotram 1 – śrī budha stōtram 1


namō budhāya vijñāya sōmaputrāya tē namaḥ |
rōhiṇīgarbhasambhūta kuṅkumacchavibhūṣita || 1 ||

sōmapriyasutā:’nēkaśāstrapāragavittama |
rauhiṇēya namastē:’stu niśākāmukasūnavē || 2 ||

pītavastraparīdhāna svarṇatējōvirājita |
suvarṇamālābharaṇa svarṇadānakarapriya || 3 ||

namō:’pratimarūpāya rūpānāṁ priyakāriṇē |
viṣṇubhaktimatē tubhyaṁ cēndurājapriyaṅkara || 4 ||

siṁhāsanasthō varadaḥ karṇikārasamadyutiḥ |
khaḍgacarmagadāpāṇiḥ saumyō vō:’stu sukhapradaḥ || 5 ||

sthirāsanō mahākāyaḥ sarvakarmāvabōdhakaḥ |
viṣṇupriyō viśvarūpō mahārūpō grahēśvaraḥ || 6 ||

budhāya viṣṇubhaktāya mahārūpadharāya ca |
sōmātmajasvarūpāya pītavastrapriyāya ca || 7 ||

agravēdī dīrghaśmaśrurhēmāṅgaḥ kuṅkumacchaviḥ |
sarvajñaḥ sarvadaḥ sarvaḥ sarvapūjyō grahēśvaraḥ || 8 ||

satyavādī khaḍgahastō grahapīḍānivārakaḥ |
sr̥ṣṭikartā:’pahartā ca sarvakāmaphalapradaḥ || 9 ||

ētāni budhanāmāni prātarutthāya yaḥ paṭhēt |
na bhayaṁ vidyatē tasya kāryasiddhirbhaviṣyati || 10 ||

ityētat stōtramutthāya prabhātē paṭhatē naraḥ |
na tasya pīḍā bādhantē buddhibhākca bhavētsudhīḥ || 11 ||

sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati |
budhō buddhipradātā ca sōmaputrō mahādyutiḥ |
ādityasya rathē tiṣṭhan sa budhaḥ prīyatāṁ mama || 12 ||

iti śrī budha stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed