Vairagya Panchakam – vairāgyapañcakaṁ


kṣōṇī kōṇa śatāṁśa pālana kalā durvāra garvānala-
kṣubhyatkṣudra narēndra cāṭu racanā dhanyān na manyāmahē |
dēvaṁ sēvitumēva niścinumahē yō:’sau dayāluḥ purā
dānā muṣṭimucē kucēla munayē dattē sma vittēśatām || 1 ||

śilaṁ kimanalaṁ bhavēdanalamaudaraṁ bādhituṁ
payaḥ prasr̥ti pūrakaṁ kimu na dhārakaṁ sārasaṁ |
ayatna mala mallakaṁ pathi paṭaccaraṁ kaccaraṁ
bhajanti vibudhā mudhā hyahaha kukṣitaḥ kukṣitaḥ || 2 ||

jvalatu jaladhi krōḍa krīḍatkr̥pīḍa bhava prabhā-
pratibhaṭa paṭu jvālā mālākulō jaṭharānalaḥ |
tr̥ṇamapi vayaṁ sāyaṁ samphulla malli matallikā
parimalamucā vācā yācāmahē na mahīśvarān || 3 ||

durīśvara dvāra bahirvitardikā-
durāsikāyai racitō:’yamañjaliḥ |
yadañjanābhaṁ nirapāyamasti mē
dhanañjaya syandana bhūṣaṇaṁ dhanam || 4 ||

śarīra patanāvadhi prabhu niṣēvaṇāpādanāt
abindhana dhanañjaya praśamadaṁ dhanaṁ dandhanaṁ |
dhanañjaya vivardhanaṁ dhanamudūḍha gōvardhanaṁ
susādhanamabādhanaṁ sumanasāṁ samārādhanam || 5 ||

nāsti pitrārjitaṁ kiñcinna mayā kiñcidārjitaṁ |
asti mē hasti śailāgrē vastu paitāmahaṁ dhanam || 6 ||

iti vēdānta dēśikēna racitaṁ vairagyapañcakaṁ |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed