Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
puṣkara uvāca |
rājyalakṣmīsthiratvāya yathēndrēṇa purā śriyaḥ |
stutiḥ kr̥tā tathā rājā jayārthaṁ stutimācarēt || 1 ||
indra uvāca |
namasyē sarvalōkānāṁ jananīmabdhisambhavām |
śriyamunnidrapadmākṣīṁ viṣṇuvakṣaḥsthalasthitām || 2 ||
tvaṁ siddhistvaṁ svadhā svāhā sudhā tvaṁ lōkapāvani |
sandhyā rātriḥ prabhā bhūtirmēdhā śraddhā sarasvatī || 3 ||
yajñavidyā mahāvidyā guhyavidyā ca śōbhanē |
ātmavidyā ca dēvi tvaṁ vimuktiphaladāyinī || 4 ||
ānvīkṣikī trayī vārtā daṇḍanītistvamēva ca |
saumyā saumyairjagadrūpaistvayaitaddēvi pūritam || 5 ||
kā tvanyā tvāmr̥tē dēvi sarvayajñamayaṁ vapuḥ |
adhyāstē dēva dēvasya yōgicintyaṁ gadābhr̥taḥ || 6 ||
tvayā dēvi parityaktaṁ sakalaṁ bhuvanatrayam |
vinaṣṭaprāyamabhavat tvayēdānīṁ samēdhitam || 7 ||
dārāḥ putrāstathāgāraṁ suhr̥ddhānyadhanādikam |
bhavatyētanmahābhāgē nityaṁ tvadvīkṣaṇānnr̥ṇām || 8 ||
śarīrārōgyamaiśvaryamaripakṣakṣayaḥ sukham |
dēvi tvaddr̥ṣṭidr̥ṣṭānāṁ puruṣāṇāṁ na durlabham || 9 ||
tvamambā sarvabhūtānāṁ dēvadēvō hariḥ pitā |
tvayaitadviṣṇunā cāmba jagadvyāptaṁ carācaram || 10 ||
mānaṁ kōśaṁ tathā gōṣṭhaṁ mā gr̥haṁ mā paricchadam |
mā śarīraṁ kalatraṁ ca tyajēthāḥ sarvapāvani || 11 ||
mā putrān mā suhr̥dvargān mā paśūn mā vibhūṣaṇam |
tyajēthā mama dēvasya viṣṇōrvakṣaḥsthalālayē || 12 ||
sattvēna satyaśaucābhyāṁ tathā śīlādibhirguṇaiḥ |
tyajantē tē narāḥ sadyaḥ santyaktā yē tvayāmalē || 13 ||
tvayāvalōkitāḥ sadyaḥ śīlādyairakhilairguṇaiḥ |
kulaiśvaryaiśca yujyantē puruṣā nirguṇā api || 14 ||
sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān |
sa śūraḥ sa ca vikrāntō yastvayā dēvi vīkṣitaḥ || 15 ||
sadyō vaiguṇyamāyānti śīlādyāḥ sakalā guṇāḥ |
parāṅmukhī jagaddhātrī yasya tvaṁ viṣṇuvallabhē || 16 ||
na tē varṇayituṁ śaktā guṇān jihvāpi vēdhasaḥ |
prasīda dēvi padmākṣi mā:’smāṁstyākṣīḥ kadācana || 17 ||
puṣkara uvāca |
ēvaṁ stutā dadau śrīśca varamindrāya cēpsitam |
susthiratvaṁ ca rājyasya saṅgrāmavijayādikam || 18 ||
svastōtrapāṭhaśravaṇakartr̥̄ṇāṁ bhuktimuktidam |
śrīstōtraṁ satataṁ tasmātpaṭhēcca śr̥ṇuyānnaraḥ || 19 ||
ityagnipurāṇē saptatriṁśadadhikadviśatatamō:’dhyāyē śrīstōtram |
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.