Sri Stotram (Agni Purane) – śrī stōtram (agnipurāṇē)


puṣkara uvāca |
rājyalakṣmīsthiratvāya yathēndrēṇa purā śriyaḥ |
stutiḥ kr̥tā tathā rājā jayārthaṁ stutimācarēt || 1 ||

indra uvāca |
namasyē sarvalōkānāṁ jananīmabdhisambhavām |
śriyamunnidrapadmākṣīṁ viṣṇuvakṣaḥsthalasthitām || 2 ||

tvaṁ siddhistvaṁ svadhā svāhā sudhā tvaṁ lōkapāvani |
sandhyā rātriḥ prabhā bhūtirmēdhā śraddhā sarasvatī || 3 ||

yajñavidyā mahāvidyā guhyavidyā ca śōbhanē |
ātmavidyā ca dēvi tvaṁ vimuktiphaladāyinī || 4 ||

ānvīkṣikī trayī vārtā daṇḍanītistvamēva ca |
saumyā saumyairjagadrūpaistvayaitaddēvi pūritam || 5 ||

kā tvanyā tvāmr̥tē dēvi sarvayajñamayaṁ vapuḥ |
adhyāstē dēva dēvasya yōgicintyaṁ gadābhr̥taḥ || 6 ||

tvayā dēvi parityaktaṁ sakalaṁ bhuvanatrayam |
vinaṣṭaprāyamabhavat tvayēdānīṁ samēdhitam || 7 ||

dārāḥ putrāstathāgāraṁ suhr̥ddhānyadhanādikam |
bhavatyētanmahābhāgē nityaṁ tvadvīkṣaṇānnr̥ṇām || 8 ||

śarīrārōgyamaiśvaryamaripakṣakṣayaḥ sukham |
dēvi tvaddr̥ṣṭidr̥ṣṭānāṁ puruṣāṇāṁ na durlabham || 9 ||

tvamambā sarvabhūtānāṁ dēvadēvō hariḥ pitā |
tvayaitadviṣṇunā cāmba jagadvyāptaṁ carācaram || 10 ||

mānaṁ kōśaṁ tathā gōṣṭhaṁ mā gr̥haṁ mā paricchadam |
mā śarīraṁ kalatraṁ ca tyajēthāḥ sarvapāvani || 11 ||

mā putrān mā suhr̥dvargān mā paśūn mā vibhūṣaṇam |
tyajēthā mama dēvasya viṣṇōrvakṣaḥsthalālayē || 12 ||

sattvēna satyaśaucābhyāṁ tathā śīlādibhirguṇaiḥ |
tyajantē tē narāḥ sadyaḥ santyaktā yē tvayāmalē || 13 ||

tvayāvalōkitāḥ sadyaḥ śīlādyairakhilairguṇaiḥ |
kulaiśvaryaiśca yujyantē puruṣā nirguṇā api || 14 ||

sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān |
sa śūraḥ sa ca vikrāntō yastvayā dēvi vīkṣitaḥ || 15 ||

sadyō vaiguṇyamāyānti śīlādyāḥ sakalā guṇāḥ |
parāṅmukhī jagaddhātrī yasya tvaṁ viṣṇuvallabhē || 16 ||

na tē varṇayituṁ śaktā guṇān jihvāpi vēdhasaḥ |
prasīda dēvi padmākṣi mā:’smāṁstyākṣīḥ kadācana || 17 ||

puṣkara uvāca |
ēvaṁ stutā dadau śrīśca varamindrāya cēpsitam |
susthiratvaṁ ca rājyasya saṅgrāmavijayādikam || 18 ||

svastōtrapāṭhaśravaṇakartr̥̄ṇāṁ bhuktimuktidam |
śrīstōtraṁ satataṁ tasmātpaṭhēcca śr̥ṇuyānnaraḥ || 19 ||

ityagnipurāṇē saptatriṁśadadhikadviśatatamō:’dhyāyē śrīstōtram |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed