Sarva Deva Krutha Sri Lakshmi Stotram – śrī lakṣmī stōtra (sarvadēvakr̥taṁ)


dēvā ūcuḥ |
kṣamasva bhagavatyamba kṣamāśīlē parātparē |
śuddhasattvasvarūpē ca kōpādiparivarjitē || 1 ||

upamē sarvasādhvīnāṁ dēvīnāṁ dēvapūjitē |
tvayā vinā jagatsarvaṁ mr̥tatulyaṁ ca niṣphalam || 2 ||

sarvasampatsvarūpā tvaṁ sarvēṣāṁ sarvarūpiṇi |
rāsēśvaryadhidēvī tvaṁ tvatkalāḥ sarvayōṣitaḥ || 3 ||

kailāsē pārvatī tvaṁ ca kṣīrōdē sindhukanyakā |
svargē ca svargalakṣmīstvaṁ martyalakṣmīśca bhūtalē || 4 ||

vaikuṇṭhē ca mahālakṣmīrdēvadēvī sarasvatī |
gaṅgā ca tulasī tvaṁ ca sāvitrī brahmalōkataḥ || 5 ||

kr̥ṣṇaprāṇādhidēvī tvaṁ gōlōkē rādhikā svayam |
rāsē rāsēśvarī tvaṁ ca br̥ndāvana vanē vanē || 6 ||

kr̥ṣṇapriyā tvaṁ bhāṇḍīrē candrā candanakānanē |
virajā campakavanē śataśr̥ṅgē ca sundarī || 7 ||

padmāvatī padmavanē mālatī mālatīvanē |
kundadantī kundavanē suśīlā kētakīvanē || 8 ||

kadambamālā tvaṁ dēvi kadambakānanē:’pi ca |
rājalakṣmīḥ rājagr̥hē gr̥halakṣmīrgr̥hē gr̥hē || 9 ||

ityuktvā dēvatāḥ sarvāḥ munayō manavastathā |
rurudurnamravadanāḥ śuṣkakaṇṭhōṣṭhatālukāḥ || 10 ||

iti lakṣmīstavaṁ puṇyaṁ sarvadēvaiḥ kr̥taṁ śubham |
yaḥ paṭhētprātarutthāya sa vai sarvaṁ labhēddhruvam || 11 ||

abhāryō labhatē bhāryāṁ vinītāṁ susutāṁ satīm |
suśīlāṁ sundarīṁ ramyāmatisupriyavādinīm || 12 ||

putrapautravatīṁ śuddhāṁ kulajāṁ kōmalāṁ varām |
aputrō labhatē putraṁ vaiṣṇavaṁ cirajīvinam || 13 ||

paramaiśvaryayuktaṁ ca vidyāvantaṁ yaśasvinam |
bhraṣṭarājyō labhēdrājyaṁ bhraṣṭaśrīrlabhatē śriyam || 14 ||

hatabandhurlabhēdbandhuṁ dhanabhraṣṭō dhanaṁ labhēt |
kīrtihīnō labhētkīrtiṁ pratiṣṭhāṁ ca labhēddhruvam || 15 ||

sarvamaṅgaladaṁ stōtraṁ śōkasantāpanāśanam |
harṣānandakaraṁ śaśvaddharmamōkṣasuhr̥tpradam || 16 ||

iti sarvadēvakr̥ta śrīlakṣmī stōtram |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed