Agastya Kruta Sri Lakshmi Stotram – śrī lakṣmī stōtram (agastya kr̥tam)


jaya padmapalāśākṣi jaya tvaṁ śrīpatipriyē |
jaya mātarmahālakṣmi saṁsārārṇavatāriṇi || 1 ||

mahālakṣmi namastubhyaṁ namastubhyaṁ surēśvari |
haripriyē namastubhyaṁ namastubhyaṁ dayānidhē || 2 ||

padmālayē namastubhyaṁ namastubhyaṁ ca sarvadē |
sarvabhūtahitārthāya vasuvr̥ṣṭiṁ sadā kuru || 3 ||

jaganmātarnamastubhyaṁ namastubhyaṁ dayānidhē |
dayāvati namastubhyaṁ viśvēśvari namō:’stu tē || 4 ||

namaḥ kṣīrārṇavasutē namastrailōkyadhāriṇi |
vasuvr̥ṣṭē namastubhyaṁ rakṣa māṁ śaraṇāgatam || 5 ||

rakṣa tvaṁ dēvadēvēśi dēvadēvasya vallabhē |
dāridryāttrāhi māṁ lakṣmi kr̥pāṁ kuru mamōpari || 6 ||

namastrailōkyajanani namastrailōkyapāvani |
brahmādayō namanti tvāṁ jagadānandadāyini || 7 ||

viṣṇupriyē namastubhyaṁ namastubhyaṁ jagaddhitē |
ārtihantri namastubhyaṁ samr̥ddhiṁ kuru mē sadā || 8 ||

abjavāsē namastubhyaṁ capalāyai namō namaḥ |
cañcalāyai namastubhyaṁ lalitāyai namō namaḥ || 9 ||

namaḥ pradyumnajanani mātastubhyaṁ namō namaḥ |
paripālaya māṁ mātaḥ māṁ tubhyaṁ śaraṇāgatam || 10 ||

śaraṇyē tvāṁ prapannō:’smi kamalē kamalālayē |
trāhi trāhi mahālakṣmi paritrāṇaparāyaṇē || 11 ||

pāṇḍityaṁ śōbhatē naiva na śōbhantē guṇā narē |
śīlatvaṁ naiva śōbhēta mahālakṣmi tvayā vinā || 12 ||

tāvadvirājatē rūpaṁ tāvacchīlaṁ virājatē |
tāvadguṇā narāṇāṁ ca yāvallakṣmīḥ prasīdati || 13 ||

lakṣmi tvayā:’laṅkr̥tamānavā yē
pāpairvimuktā nr̥palōkamānyāḥ |
guṇairvihīnā guṇinō bhavanti
duśśīlinaḥ śīlavatāṁ variṣṭhāḥ || 14 ||

lakṣmīrbhūṣayatē rūpaṁ lakṣmīrbhūṣayatē kulam |
lakṣmīrbhūṣayatē vidyāṁ sarvā lakṣmīrviśiṣyatē || 15 ||

lakṣmī tvadguṇakīrtanēna kamalā bhūryātyalaṁ jihmatām
rudrādyā ravicandradēvapatayō vaktuṁ ca naiva kṣamāḥ |
asmābhistava rūpalakṣaṇaguṇānvaktuṁ kathaṁ śakyatē
mātarmāṁ paripāhi viśvajananī kr̥tvā mamēṣṭaṁ dhruvam || 16 ||

dīnārtibhītaṁ bhavatāpapīḍitaṁ
dhanairvihīnaṁ tava pārśvamāgatam |
kr̥pānidhitvānmama lakṣmi satvaraṁ
dhanapradānāddhananāyakaṁ kuru || 17 ||

māṁ vilōkya jananī haripriyē
nirdhanaṁ tava samīpamāgatam |
dēhi mē jhaṭiti lakṣmi karāgraṁ
vastrakāñcanavarānnamadbhutam || 18 ||

tvamēva jananī lakṣmīḥ pitā lakṣmīstvamēva ca |
bhrātā tvaṁ ca sakhā lakṣmīrvidyā lakṣmīstvamēva ca || 19 ||

trāhi trāhi mahālakṣmi trāhi trāhi surēśvari |
trāhi trāhi jaganmātaḥ dāridryāttrāhi vēgataḥ || 20 ||

namastubhyaṁ jagaddhātri namastubhyaṁ namō namaḥ |
dharmādhārē namastubhyaṁ namaḥ sampattidāyinī || 21 ||

dāridryārṇavamagnō:’haṁ nimagnō:’haṁ rasātalē |
majjantaṁ māṁ karē dhr̥tvā tūddhara tvaṁ ramē drutam || 22 ||

kiṁ lakṣmi bahunōktēna jalpitēna punaḥ punaḥ |
anyanmē śaraṇaṁ nāsti satyaṁ satyaṁ haripriyē || 23 ||

ētacchrutvā:’gastyavākyaṁ hr̥ṣyamāṇā haripriyā |
uvāca madhurāṁ vāṇīṁ tuṣṭā:’haṁ tava sarvadā || 24 ||

śrīlakṣmīruvāca |
yattvayōktamidaṁ stōtraṁ yaḥ paṭhiṣyati mānavaḥ |
śr̥ṇōti ca mahābhāgastasyāhaṁ vaśavartinī || 25 ||

nityaṁ paṭhati yō bhaktyā tvalakṣmīstasya naśyati |
r̥ṇaṁ ca naśyatē tīvraṁ viyōgaṁ naiva paśyati || 26 ||

yaḥ paṭhētprātarutthāya śraddhābhaktisamanvitaḥ |
gr̥hē tasya sadā tiṣṭēnnityaṁ śrīḥ patinā saha || 27 ||

sukhasaubhāgyasampannō manasvī buddhimānbhavēt |
putravān guṇavān śrēṣṭhō bhōgabhōktā ca mānavaḥ || 28 ||

idaṁ stōtraṁ mahāpuṇyaṁ lakṣmyāgastyaprakīrtitam |
viṣṇuprasādajananaṁ caturvargaphalapradam || 29 ||

rājadvārē jayaścaiva śatrōścaiva parājayaḥ |
bhūtaprētapiśācānāṁ vyāghrāṇāṁ na bhayaṁ tathā || 30 ||

na śastrānalatōyaughādbhayaṁ tasya prajāyatē |
durvr̥ttānāṁ ca pāpānāṁ bahuhānikaraṁ param || 31 ||

mandurākariśālāsu gavāṁ gōṣṭhē samāhitaḥ |
paṭhēttaddōṣaśāntyarthaṁ mahāpātakanāśanam || 32 ||

sarvasaukhyakaraṁ nr̥̄ṇāmāyurārōgyadaṁ tathā |
agastyamuninā prōktaṁ prajānāṁ hitakāmyayā || 33 ||

ityagastyaviracitaṁ śrī lakṣmī stōtram |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed