Sri Lakshmi Gayatri Mantra Stuti – śrī lakṣmī gāyatrī mantra stutiḥ


śrīrlakṣmī kalyāṇī kamalā kamalālayā padmā |
māmakacētaḥ sadmani hr̥tpadmē vasatu viṣṇunā sākam || 1 ||

tatsadōṁ śrīmitipadaiścaturbhiścaturāgamaiḥ |
caturmukhastutā mahyamindirēṣṭaṁ prayacchatu || 2 ||

saccitsukhatrayīmūrti sarvapuṇyaphalātmikā |
sarvēśamahiṣī mahyamindirēṣṭaṁ prayacchatu || 3 ||

vidyā vēdāntasiddhāntavivēcanavicārajā |
viṣṇusvarūpiṇī mahyamindirēṣṭaṁ prayacchatu || 4 ||

turīyā:’dvaitavijñānasiddhisattāsvarūpiṇī |
sarvatattvamayī mahyamindirēṣṭaṁ prayacchatu || 5 ||

varadā:’bhayadāmbhōjadhara pāṇicatuṣṭayā |
vāgīśajananī mahyamindirēṣṭaṁ prayacchatu || 6 ||

rēcakaiḥ pūrakaiḥ pūrṇakumbhakaiḥ pūtadēhibhiḥ |
munibhirbhāvitā mahyamindirēṣṭaṁ prayacchatu || 7 ||

ṇītyakṣaramupāsantō yatprasādēna santatim |
kulasya prāpnuyurmahyamindirēṣṭaṁ prayacchatu || 8 ||

yantramantrakriyāsiddhirūpā sarvasukhātmikā |
yajanādimayī mahyamindirēṣṭaṁ prayacchatu || 9 ||

bhagavatyacyutē viṣṇāvanantē nityavāsinī |
bhagavatyamalā mahyamindirēṣṭaṁ prayacchatu || 10 ||

gōvipravēdasūryāgnigaṅgābilvasuvarṇagā |
sālagrāmamayī mahyamindirēṣṭaṁ prayacchatu || 11 ||

dēvatā dēvatānāṁ ca kṣīrasāgarasambhavā |
kalyāṇī bhārgavī mahyamindirēṣṭaṁ prayacchatu || 12 ||

vakti yō vacasā nityaṁ satyamēva na cānr̥tam |
tasminyā ramatē mahyamindirēṣṭaṁ prayacchatu || 13 ||

syamantakādimaṇayō yatprasādāṁśakāṁśakāḥ |
anantavibhavā mahyamindirēṣṭaṁ prayacchatu || 14 ||

dhīrāṇāṁ vyāsavālmīkipūrvāṇāṁ vācakaṁ tapaḥ |
yatprāptiphalakaṁ mahyamindirēṣṭaṁ prayacchatu || 15 ||

mahānubhāvairmunibhiḥ mahābhāgaistapasvibhiḥ |
ārādhyaprārthitā mahyamindirēṣṭaṁ prayacchatu || 16 ||

himācalasutāvāṇīsakhyasaubhāgyalakṣaṇā |
yā mūlaprakr̥tirmahyamindirēṣṭaṁ prayacchatu || 17 ||

dhiyā bhaktyā bhiyā vācā tapaḥ śaucakriyārjavaiḥ |
sadbhiḥ samarcitā mahyamindirēṣṭaṁ prayacchatu || 18 ||

yōgēna karmaṇā bhaktyā śraddhayā śrīḥ samāpyatē |
satyaśaucaparairmahyamindirēṣṭaṁ prayacchatu || 19 ||

yōgakṣēmau sukhādīnāṁ puṇyajānāṁ nijārthinē |
dadāti dayayā mahyamindirēṣṭaṁ prayacchatu || 20 ||

naḥ śarīrāṇi cētāṁsi karaṇāni sukhāni ca |
yadadhīnāni sā mahyamindirēṣṭaṁ prayacchatu || 21 ||

prajñāmāyurbalaṁ vittaṁ prajāmārōgyamīśatām |
yaśaḥ puṇyaṁ sukhaṁ mahyamindirēṣṭaṁ prayacchatu || 22 ||

cōrārivyālarōgārṇagrahapīḍānivāriṇī |
anītīrabhayaṁ mahyamindirēṣṭaṁ prayacchatu || 23 ||

dayāmāśritavātsalyaṁ dākṣiṇyaṁ satyaśīlatām |
nityaṁ yā vahatē mahyamindirēṣṭaṁ prayacchatu || 24 ||

yā dēvyavyājakaruṇā yā jagajjananī ramā |
svatantraśaktiryā mahyamindirēṣṭaṁ prayacchatu || 25 ||

brahmaṇyasubrahmaṇyōktāṁ gāyatryakṣarasammitām |
iṣṭasiddhirbhavēnnityaṁ paṭhatāmindirāstutim || 26 ||

iti śrī lakṣmī gāyatrīmantra stutiḥ |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed