Sri Stuti – śrī stutiḥ


śrīmānvēṅkaṭanāthāryaḥ kavitārkikakēsarī |
vēdāntācāryavaryō mē sannidhattāṁ sadā hr̥di ||

īśānāṁ jagatō:’sya vēṅkaṭapatērviṣṇōḥ parāṁ prēyasīṁ
tadvakṣaḥsthalanityavāsarasikāṁ tatkṣāntisaṁvardhinīm |
padmālaṅkr̥ta pāṇipallavayugāṁ padmāsanasthāṁ śriyaṁ
vātsalyādi guṇōjjvalāṁ bhagavatīṁ vandē jaganmātaram ||

mānātītaprathitavibhavāṁ maṅgalaṁ maṅgalānāṁ
vakṣaḥpīṭhīṁ madhuvijayinō bhūṣayantīṁ svakāntyā |
pratyakṣānuśravikamahimaprārthinīnāṁ prajānāṁ
śrēyōmūrtiṁ śriyamaśaraṇastvāṁ śaraṇyāṁ prapadyē || 1 ||

āvirbhāvaḥ kalaśajaladhāvadhvarē vā:’pi yasyāḥ
sthānaṁ yasyāḥ sarasijavanaṁ viṣṇuvakṣaḥsthalaṁ vā |
bhūmā yasyā bhuvanamakhilaṁ dēvi divyaṁ padaṁ vā
stōkaprajñairanavadhiguṇā stūyasē sā kathaṁ tvam || 2 ||

stōtavyatvaṁ diśati bhavatī dēhibhiḥ stūyamānā
tāmēva tvāmanitaragatiḥ stōtumāśaṁsamānaḥ |
siddhārambhaḥ sakalabhuvanaślāghanīyō bhavēyaṁ
sēvāpēkṣā tava caraṇayōḥ śrēyasē kasya na syāt || 3 ||

yatsaṅkalpādbhavati kamalē yatra dēhinyamīṣāṁ
janmasthēmapralayaracanā jaṅgamājaṅgamānām |
tatkalyāṇaṁ kimapi yamināmēkalakṣyaṁ samādhau
pūrṇaṁ tējaḥ sphurati bhavatīpādalākṣārasāṅkam || 4 ||

niṣpratyūhapraṇayaghaṭitaṁ dēvi nityānapāyaṁ
viṣṇustvaṁ cētyanavadhiguṇaṁ dvandvamanyōnyalakṣyam |
śēṣaścittaṁ vimalamanasāṁ maulayaśca śrutīnāṁ
sampadyantē viharaṇavidhau yasya śayyāviśēṣāḥ || 5 ||

uddēśyatvaṁ janani bhajatōrujjhitōpādhigandhaṁ
pratyagrūpē haviṣi yuvayōrēkaśēṣitvayōgāt |
padmē patyustava ca nigamairnityamanviṣyamāṇō
nāvacchēdaṁ bhajati mahimā nartayanmānasaṁ naḥ || 6 ||

paśyantīṣu śrutiṣu paritaḥ sūribr̥ndēna sārthaṁ
madhyēkr̥tya triguṇaphalakaṁ nirmitasthānabhēdam |
viśvādhīśapraṇayinī sadā vibhramadyūtavr̥ttau
brahmēśādyā dadhati yuvayōrakṣaśārapracāram || 7 ||

asyēśānā tvamasi jagataḥ saṁśrayantī mukundaṁ
lakṣmīḥ padmā jaladhitanayā viṣṇupatnīndirēti |
yannāmāni śrutiparipaṇānyēvamāvartayantō
nāvartantē duritapavanaprēritē janmacakrē || 8 ||

tvāmēvāhuḥ katicidaparē tvatpriyaṁ lōkanāthaṁ
kiṁ tairantaḥkalahamalinaiḥ kiñciduttīrya magnaiḥ |
tvatsamprītyai viharati harau sammukhīnāṁ śrutīnāṁ
bhāvārūḍhau bhagavati yuvāṁ dampatī daivataṁ naḥ || 9 ||

āpannārtipraśamanavidhau baddhadīkṣasya viṣṇō-
-rācakhyustvāṁ priyasahacarīmaikamatyōpapannām |
prādurbhāvairapi samatanuḥ prādhvamanvīyasē tvaṁ
dūrōtkṣiptairiva madhuratā dugdharāśēstaraṅgaiḥ || 10 ||

dhattē śōbhāṁ harimarakatē tāvakī mūrtirādyā
tanvī tuṅgastanabharanatā taptajāmbūnadābhā |
yasyāṁ gacchantyudayavilayairnityamānandasindhā-
-vicchāvēgōllasitalaharīvibhramaṁ vyaktayastē || 11 ||

āsaṁsāraṁ vitatamakhilaṁ vāṅmayaṁ yadvibhūti-
-ryadbhrūbhaṅgātkusumadhanuṣaḥ kiṅkarō mērudhanvā |
yasyāṁ nityaṁ nayanaśatakairēkalakṣyō mahēndraḥ
padmē tāsāṁ pariṇatirasau bhāvalēśaistvadīyaiḥ || 12 ||

agrē bhartuḥ sarasijamayē bhadrapīṭhē niṣaṇṇā-
-mambhōrāśēradhigatasudhāsamplavādutthitāṁ tvām |
puṣpāsārasthagitabhuvanaiḥ puṣkalāvartakādyaiḥ
kluptārambhāḥ kanakakalaśairabhyaṣiñcangajēndrāḥ || 13 ||

ālōkya tvāmamr̥tasahajē viṣṇuvakṣaḥsthalasthāṁ
śāpākrāntāḥ śaraṇamagamansāvarōdhāḥ surēndrāḥ |
labdhvā bhūyastribhuvanamidaṁ lakṣitaṁ tvatkaṭākṣaiḥ
sarvākārasthirasamudayāṁ sampadaṁ nirviśanti || 14 ||

ārtatrāṇavratibhiramr̥tāsāranīlāmbuvāhai-
-rambhōjānāmuṣasi miṣatāmantaraṅgairapāṅgaiḥ |
yasyāṁ yasyāṁ diśi viharatē dēvi dr̥ṣṭistvadīyā
tasyāṁ tasyāmahamahamikāṁ tanvatē sampadōghāḥ || 15 ||

yōgārambhatvaritamanasō yuṣmadaikāntyayuktaṁ
dharmaṁ prāptuṁ prathamamiha yē dhārayantē dhanāyām |
tēṣāṁ bhūmērdhanapatigr̥hādambarādambudhērvā
dhārā niryāntyadhikamadhikaṁ vāñchitānāṁ vasūnām || 16 ||

śrēyaskāmāḥ kamalanilayē citramāmnāyavācāṁ
cūḍāpīḍaṁ tava padayugaṁ cētasā dhārayantaḥ |
chatracchāyāsubhagaśirasaścāmarasmērapārśvāḥ
ślāghāśabdaśravaṇamuditāḥ sragviṇaḥ sañcaranti || 17 ||

ūrīkartuṁ kuśalamakhilaṁ jētumādīnarātīn
dūrīkartuṁ duritanivahaṁ tyaktumādyāmavidyām |
amba stambāvadhikajananagrāmasīmāntarēkhā-
-mālambantē vimalamanasō viṣṇukāntē dayāṁ tē || 18 ||

jātākāṅkṣā janani yuvayōrēkasēvādhikārē
māyālīḍhaṁ vibhavamakhilaṁ manyamānāstr̥ṇāya |
prītyai viṣṇōstava ca kr̥tinaḥ prītimantō bhajantē
vēlābhaṅgapraśamanaphalaṁ vaidikaṁ dharmasētum || 19 ||

sēvē dēvi tridaśamahilāmaulimālārcitaṁ tē
siddhikṣētraṁ śamitavipadāṁ sampadāṁ pādapadmam |
yasminnīṣannamitaśirasō yāpayitvā śarīraṁ
vartiṣyantē vitamasi padē vāsudēvasya dhanyāḥ || 20 ||

sānuprāsaprakaṭitadayaiḥ sāndravātsalyadigdhai-
-ramba snigdhairamr̥talaharīlabdhasabrahmacaryaiḥ |
gharmē tāpatrayaviracitē gāḍhataptaṁ kṣaṇaṁ mā-
-mākiñcanyaglapitamanaghairādriyēthāḥ kaṭākṣaiḥ || 21 ||

sampadyantē bhavabhayatamībhānavastvatprasādā-
-dbhāvāḥ sarvē bhagavati harau bhaktimudvēlayantaḥ |
yācē kiṁ tvāmahamatibhayaśśītalōdāraśīlā-
-nbhūyō bhūyō diśasi mahatāṁ maṅgalānāṁ prabandhān || 22 ||

mātā dēvi tvamasi bhagavānvāsudēvaḥ pitā mē
jātaḥ sō:’haṁ janani yuvayōrēkalakṣyaṁ dayāyāḥ |
dattō yuṣmatparijanatayā dēśikairapyatastvaṁ
kiṁ tē bhūyaḥ priyamiti kila smēravakrā vibhāsi || 23 ||

kalyāṇānāmavikalanidhiḥ kā:’pi kāruṇyasīmā
nityāmōdā nigamavacasāṁ maulimandāramālā |
sampaddivyā madhuvijayinaḥ sannidhattāṁ sadā mē
saiṣā dēvī sakalabhuvanaprārthanākāmadhēnuḥ || 24 ||

upacitagurubhaktērutthitaṁ vēṅkaṭēśā-
-tkalikaluṣanivr̥ttyai kalpyamānaṁ prajānām |
sarasijanilayāyāḥ stōtramētatpaṭhantaḥ
sakalakuśalasīmā sārvabhaumā bhavanti || 25 ||

iti śrīmadvēdāntadēśikaviracitā śrīstutiḥ |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed