Sri Gopala (Krishna) Dwadasa Nama Stotram – śrī gōpāla (kr̥ṣṇa) dvādaśanāma stōtram


śr̥ṇudhvaṁ munayaḥ sarvē gōpālasya mahātmanaḥ |
anantasyāpramēyasya nāmadvādaśakaṁ stavam || 1 ||

arjunāya purā gītaṁ gōpālēna mahātmanā |
dvārakāyāṁ prārthayatē yaśōdāyāśca sannidhau || 2 ||

dhyānam –
jānubhyāmapi dhāvantaṁ bāhubhyāmatisundaram |
sakuṇḍalālakaṁ bālaṁ gōpālaṁ cintayēduṣaḥ || 4 ||

stōtram –
prathamaṁ tu hariṁ vidyāddvitīyaṁ kēśavaṁ tathā |
tr̥tīyaṁ padmanābhaṁ tu caturthaṁ vāmanaṁ tathā || 5 ||

pañcamaṁ vēdagarbhaṁ ca ṣaṣṭhaṁ tu madhusūdanam |
saptamaṁ vāsudēvaṁ ca varāhaṁ cā:’ṣṭamaṁ tathā || 6 ||

navamaṁ puṇḍarīkākṣaṁ daśamaṁ tu janārdanam |
kr̥ṣṇamēkādaśaṁ prōktaṁ dvādaśaṁ śrīdharaṁ tathā || 7 ||

ētaddvādaśanāmāni mayā prōktāni phalguna |
kālatrayē paṭhēdyastu tasya puṇyaphalaṁ śr̥ṇu || 8 ||

cāndrāyaṇasahasrasya kanyādānaśatasya ca |
aśvamēdhasahasrasya phalamāpnōti mānavaḥ || 9 ||

iti śrī gōpāla dvādaśanāma stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed