Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śr̥ṇudhvaṁ munayaḥ sarvē gōpālasya mahātmanaḥ |
anantasyāpramēyasya nāmadvādaśakaṁ stavam || 1 ||
arjunāya purā gītaṁ gōpālēna mahātmanā |
dvārakāyāṁ prārthayatē yaśōdāyāśca sannidhau || 2 ||
dhyānam –
jānubhyāmapi dhāvantaṁ bāhubhyāmatisundaram |
sakuṇḍalālakaṁ bālaṁ gōpālaṁ cintayēduṣaḥ || 4 ||
stōtram –
prathamaṁ tu hariṁ vidyāddvitīyaṁ kēśavaṁ tathā |
tr̥tīyaṁ padmanābhaṁ tu caturthaṁ vāmanaṁ tathā || 5 ||
pañcamaṁ vēdagarbhaṁ ca ṣaṣṭhaṁ tu madhusūdanam |
saptamaṁ vāsudēvaṁ ca varāhaṁ cā:’ṣṭamaṁ tathā || 6 ||
navamaṁ puṇḍarīkākṣaṁ daśamaṁ tu janārdanam |
kr̥ṣṇamēkādaśaṁ prōktaṁ dvādaśaṁ śrīdharaṁ tathā || 7 ||
ētaddvādaśanāmāni mayā prōktāni phalguna |
kālatrayē paṭhēdyastu tasya puṇyaphalaṁ śr̥ṇu || 8 ||
cāndrāyaṇasahasrasya kanyādānaśatasya ca |
aśvamēdhasahasrasya phalamāpnōti mānavaḥ || 9 ||
iti śrī gōpāla dvādaśanāma stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.