Sri Krishna Dvadashanama Stotram – śrī kr̥ṣṇa dvādaśanāma stōtram


śr̥ṇudhvaṁ munayassarvē gōpālasya mahātmanaḥ |
anantasyāpramēyasya nāmadvādaśakastvavam || 1 ||

arjunāya purā gītaṁ gōpālēna mahātmanā |
dvārakāyāṁ prārthayatē yaśōdāyāśca sannidhau || 2 ||

asya śrī kr̥ṣṇadivyadvādaśanāmastōtra mahāmantrasya phalguna r̥ṣiḥ – anuṣṭupchandaḥ – paramātmā dēvatā – ōṁ bījaṁ – svāhāyēti śaktiḥ – śrī gōpālakr̥ṣṇaprītyarthē japē viniyōgaḥ || 3 ||

jānubhyāmapi dhāvantaṁ bāhubhyāmatisundaraṁ |
sakuṇḍalālakaṁ bālaṁ gōpālaṁ cintayēduṣaḥ || 4 ||

prathamaṁ tu hariṁ vandyāddvitīyaṁ kēśavaṁ tathā |
tr̥tīyaṁ padmanābhaṁ ca caturthaṁ vāmanaṁ tathā || 5 ||

pañcamaṁ vēdagarbhaṁ tu ṣaṣṭhaṁ ca madhusūdanam |
saptamaṁ vāsudēvaṁ ca varāhaṁ cā:’ṣṭamaṁ tathā || 6 ||

navamaṁ puṇḍarīkākṣaṁ daśamaṁ tu janārdanam |
kr̥ṣṇamēkādaśaṁ prōktaṁ dvādaśaṁ śrīdharaṁ tathā || 7 ||

ētāddvādaśa nāmāni mayā prōktāni phalguna |
kālatrayaṁ paṭhēdyastu tasya puṇyaphalaṁ śr̥ṇu || 8 ||

cāndrāyaṇasahasrasya kanyādānaśatasya ca |
aśvamēdhasahasrasya phalamāpnōti mānavaḥ || 9 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed