Sri Krishna Stavaraja – śrī kr̥ṣṇastavarājaḥ


śrīmahādēva uvāca –
śr̥ṇu dēvi pravakṣyāmi stōtraṁ paramadurlabham |
yaj-jñātvā na punargacchēnnarō nirayayātanām || 1 ||

nāradāya ca yatprōktaṁ brahmaputrēṇa dhīmatā |
sanatkumārēṇa purā yōgīndraguruvartmanā || 2 ||

śrīnārada uvāca –
prasīda bhagavanmahyamajñānātkuṇṭhitātmanē |
tavāṅghripaṅkajarajōrāgiṇīṁ bhaktimuttamām || 3 ||

aja prasīda bhagavannamitadyutipañjara |
apramēya prasīdāsmadduḥkhahanpuruṣōttama || 4 ||

svasaṁvēdya prasīdāsmadānandātmannanāmaya |
acintyasāra viśvātmanprasīda paramēśvara || 5 ||

prasīda tuṅgatuṅgānāṁ prasīda śivaśōbhana |
prasīda guṇagambhīra gambhīrāṇāṁ mahādyutē || 6 ||

prasīda vyakta vistīrṇaṁ vistīrṇānāmagōcara |
prasīdārdrārdrajātīnāṁ prasīdāntāntadāyinām || 7 ||

gurōrgarīyaḥ sarvēśa prasīdānanta dēhinām |
jaya mādhava māyātman jaya śāśvataśaṅkhabhr̥t || 8 ||

jaya śaṅkhadhara śrīman jaya nandakanandana |
jaya cakragadāpāṇē jaya dēva janārdana || 9 ||

jaya ratnavarābaddhakirīṭākrāntamastaka |
jaya pakṣipaticchāyāniruddhārkakarāruṇa || 10 ||

namastē narakārātē namastē madhusūdana |
namastē lalitāpāṅga namastē narakāntaka || 11 ||

namaḥ pāpaharēśāna namaḥ sarvabhayāpaha |
namaḥ sambhūtasarvātmannamaḥ sambhr̥takaustubha || 12 ||

namastē nayanātīta namastē bhayahāraka |
namō vibhinnavēṣāya namaḥ śrutipathātiga || 13 ||

namastrimūrtibhēdēna sargasthityantahētavē |
viṣṇavē tridaśārātijiṣṇavē paramātmanē || 14 ||

cakrabhinnāricakrāya cakriṇē cakravallabha |
viśvāya viśvavandyāya viśvabhūtānuvartinē || 15 ||

namō:’stu yōgidhyēyātmannamō:’stvadhyātmirūpiṇē |
bhaktipradāya bhaktānāṁ namastē bhaktidāyinē || 16 ||

pūjanaṁ havanaṁ cējyā dhyānam paścānnamaskriyā |
dēvēśa karma sarvaṁ mē bhavēdārādhanaṁ tava || 17 ||

iti havanajapārcābhēdatō viṣṇupūjā-
niyatahr̥dayakarmā yastu mantrī cirāya |
sa khalu sakalakāmān prāpya kr̥ṣṇāntarātmā
jananamr̥tivimuktō:’tyuttamāṁ bhaktimēti || 18 ||

gōgōpagōpikāvītaṁ gōpālaṁ gōṣu gōpradam |
gōpairīḍyaṁ gōsahasrairnaumi gōkulanāyakam || 19 ||

prīṇayēdanayā stutyā jagannāthaṁ jaganmayam |
dharmārthakāmamōkṣāṇāmāptayē puruṣōttamaḥ || 20 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed