Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmahādēva uvāca –
śr̥ṇu dēvi pravakṣyāmi stōtraṁ paramadurlabham |
yaj-jñātvā na punargacchēnnarō nirayayātanām || 1 ||
nāradāya ca yatprōktaṁ brahmaputrēṇa dhīmatā |
sanatkumārēṇa purā yōgīndraguruvartmanā || 2 ||
śrīnārada uvāca –
prasīda bhagavanmahyamajñānātkuṇṭhitātmanē |
tavāṅghripaṅkajarajōrāgiṇīṁ bhaktimuttamām || 3 ||
aja prasīda bhagavannamitadyutipañjara |
apramēya prasīdāsmadduḥkhahanpuruṣōttama || 4 ||
svasaṁvēdya prasīdāsmadānandātmannanāmaya |
acintyasāra viśvātmanprasīda paramēśvara || 5 ||
prasīda tuṅgatuṅgānāṁ prasīda śivaśōbhana |
prasīda guṇagambhīra gambhīrāṇāṁ mahādyutē || 6 ||
prasīda vyakta vistīrṇaṁ vistīrṇānāmagōcara |
prasīdārdrārdrajātīnāṁ prasīdāntāntadāyinām || 7 ||
gurōrgarīyaḥ sarvēśa prasīdānanta dēhinām |
jaya mādhava māyātman jaya śāśvataśaṅkhabhr̥t || 8 ||
jaya śaṅkhadhara śrīman jaya nandakanandana |
jaya cakragadāpāṇē jaya dēva janārdana || 9 ||
jaya ratnavarābaddhakirīṭākrāntamastaka |
jaya pakṣipaticchāyāniruddhārkakarāruṇa || 10 ||
namastē narakārātē namastē madhusūdana |
namastē lalitāpāṅga namastē narakāntaka || 11 ||
namaḥ pāpaharēśāna namaḥ sarvabhayāpaha |
namaḥ sambhūtasarvātmannamaḥ sambhr̥takaustubha || 12 ||
namastē nayanātīta namastē bhayahāraka |
namō vibhinnavēṣāya namaḥ śrutipathātiga || 13 ||
namastrimūrtibhēdēna sargasthityantahētavē |
viṣṇavē tridaśārātijiṣṇavē paramātmanē || 14 ||
cakrabhinnāricakrāya cakriṇē cakravallabha |
viśvāya viśvavandyāya viśvabhūtānuvartinē || 15 ||
namō:’stu yōgidhyēyātmannamō:’stvadhyātmirūpiṇē |
bhaktipradāya bhaktānāṁ namastē bhaktidāyinē || 16 ||
pūjanaṁ havanaṁ cējyā dhyānam paścānnamaskriyā |
dēvēśa karma sarvaṁ mē bhavēdārādhanaṁ tava || 17 ||
iti havanajapārcābhēdatō viṣṇupūjā-
niyatahr̥dayakarmā yastu mantrī cirāya |
sa khalu sakalakāmān prāpya kr̥ṣṇāntarātmā
jananamr̥tivimuktō:’tyuttamāṁ bhaktimēti || 18 ||
gōgōpagōpikāvītaṁ gōpālaṁ gōṣu gōpradam |
gōpairīḍyaṁ gōsahasrairnaumi gōkulanāyakam || 19 ||
prīṇayēdanayā stutyā jagannāthaṁ jaganmayam |
dharmārthakāmamōkṣāṇāmāptayē puruṣōttamaḥ || 20 ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.