Sri Lakshmi Gayatri Mantra Stuti – श्री लक्ष्मी गायत्री मन्त्रस्तुतिः


श्रीर्लक्ष्मी कल्याणी कमला कमलालया पद्मा ।
मामकचेतः सद्मनि हृत्पद्मे वसतु विष्णुना साकम् ॥ १ ॥

तत्सदों श्रीमितिपदैश्चतुर्भिश्चतुरागमैः ।
चतुर्मुखस्तुता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २ ॥

सच्चित्सुखत्रयीमूर्ति सर्वपुण्यफलात्मिका ।
सर्वेशमहिषी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ३ ॥

विद्या वेदान्तसिद्धान्तविवेचनविचारजा ।
विष्णुस्वरूपिणी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ४ ॥

तुरीयाऽद्वैतविज्ञानसिद्धिसत्तास्वरूपिणी ।
सर्वतत्त्वमयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ५ ॥

वरदाऽभयदाम्भोजधर पाणिचतुष्टया ।
वागीशजननी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ६ ॥

रेचकैः पूरकैः पूर्णकुम्भकैः पूतदेहिभिः ।
मुनिभिर्भाविता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ७ ॥

णीत्यक्षरमुपासन्तो यत्प्रसादेन सन्ततिम् ।
कुलस्य प्राप्नुयुर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ८ ॥

यन्त्रमन्त्रक्रियासिद्धिरूपा सर्वसुखात्मिका ।
यजनादिमयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ९ ॥

भगवत्यच्युते विष्णावनन्ते नित्यवासिनी ।
भगवत्यमला मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १० ॥

गोविप्रवेदसूर्याग्निगङ्गाबिल्वसुवर्णगा ।
सालग्राममयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ११ ॥

देवता देवतानां च क्षीरसागरसम्भवा ।
कल्याणी भार्गवी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १२ ॥

वक्ति यो वचसा नित्यं सत्यमेव न चानृतम् ।
तस्मिन्या रमते मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १३ ॥

स्यमन्तकादिमणयो यत्प्रसादांशकांशकाः ।
अनन्तविभवा मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १४ ॥

धीराणां व्यासवाल्मीकिपूर्वाणां वाचकं तपः ।
यत्प्राप्तिफलकं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १५ ॥

महानुभावैर्मुनिभिः महाभागैस्तपस्विभिः ।
आराध्यप्रार्थिता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १६ ॥

हिमाचलसुतावाणीसख्यसौभाग्यलक्षणा ।
या मूलप्रकृतिर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १७ ॥

धिया भक्त्या भिया वाचा तपः शौचक्रियार्जवैः ।
सद्भिः समर्चिता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १८ ॥

योगेन कर्मणा भक्त्या श्रद्धया श्रीः समाप्यते ।
सत्यशौचपरैर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १९ ॥

योगक्षेमौ सुखादीनां पुण्यजानां निजार्थिने ।
ददाति दयया मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २० ॥

नः शरीराणि चेतांसि करणानि सुखानि च ।
यदधीनानि सा मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २१ ॥

प्रज्ञामायुर्बलं वित्तं प्रजामारोग्यमीशताम् ।
यशः पुण्यं सुखं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २२ ॥

चोरारिव्यालरोगार्णग्रहपीडानिवारिणी ।
अनीतीरभयं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २३ ॥

दयामाश्रितवात्सल्यं दाक्षिण्यं सत्यशीलताम् ।
नित्यं या वहते मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २४ ॥

या देव्यव्याजकरुणा या जगज्जननी रमा ।
स्वतन्त्रशक्तिर्या मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २५ ॥

ब्रह्मण्यसुब्रह्मण्योक्तां गायत्र्यक्षरसम्मिताम् ।
इष्टसिद्धिर्भवेन्नित्यं पठतामिन्दिरास्तुतिम् ॥ २६ ॥

इति श्री लक्ष्मी गायत्रीमन्त्र स्तुतिः ।


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed