Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमश्चन्द्राय सोमायेन्दवे कुमुदबन्धवे ।
विलोहिताय शुभ्राय शुक्लाम्बरधराय च ॥ १ ॥
त्वमेव सर्वलोकानामाप्यायनकरः सदा ।
क्षीरोद्भवाय देवाय नमः शङ्करशेखर ॥ २ ॥
युगानां युगकर्ता त्वं निशानाथो निशाकरः ।
संवत्सराणां मासानामृतूनां तु तथैव च ॥ ३ ॥
ग्रहाणां च त्वमेकोऽसि सौम्यः सोमकरः प्रभुः ।
ओषधीपतये तुभ्यं रोहिणीपतये नमः ॥ ४ ॥
इदं तु पठते स्तोत्रं प्रातरुत्थाय यो नरः ।
दिवा वा यदि वा रात्रौ बद्धचित्तो हि यो नरः ॥ ५ ॥
न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ।
अहोरात्रकृतं पापं पठनादेव नश्यति ॥ ६ ॥
द्विजराजो महापुण्यस्तारापतिर्विशेषतः ।
ओषधीनां च यो राजा स सोमः प्रीयतां मम ॥ ७ ॥
इति चन्द्र स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.