Sri Ganapathi Mangalashtakam – śrī gaṇapati maṅgalāṣṭakam


gajānanāya gāṅgēyasahajāya sadātmanē |
gaurīpriyatanūjāya gaṇēśāyāstu maṅgalam || 1 ||

nāgayajñōpavītāya natavighnavināśinē |
nandyādigaṇanāthāya nāyakāyāstu maṅgalam || 2 ||

ibhavaktrāya cēndrādivanditāya cidātmanē |
īśānaprēmapātrāya cēṣṭadāyāstu maṅgalam || 3 ||

sumukhāya suśuṇḍāgrōkṣiptāmr̥taghaṭāya ca |
surabr̥ndaniṣēvyāya sukhadāyāstu maṅgalam || 4 ||

caturbhujāya candrārdhavilasanmastakāya ca |
caraṇāvanatānartha tāraṇāyāstu maṅgalam || 5 ||

vakratuṇḍāya vaṭavē vandyāya varadāya ca |
virūpākṣasutāyāstu vighnanāśāya maṅgalam || 6 ||

pramōdāmōdarūpāya siddhivijñānarūpiṇē |
prakr̥ṣṭapāpanāśāya phaladāyāstu maṅgalam || 7 ||

maṅgalaṁ gaṇanāthāya maṅgalaṁ harasūnavē |
maṅgalaṁ vighnarājāya vighnahartrēstu maṅgalam || 8 ||

ślōkāṣṭakamidaṁ puṇyaṁ maṅgalapradamādarāt |
paṭhitavyaṁ prayatnēna sarvavighnanivr̥ttayē || 9 ||

iti śrī gaṇapati maṅgalāṣṭakam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed