Sri Maha Ganapathi Stotram – śrī mahāgaṇapati stōtram


yōgaṁ yōgavidāṁ vidhūtavividhavyāsaṅgaśuddhāśaya
prādurbhūtasudhārasaprasr̥maradhyānāspadādhyāsinām |
ānandaplavamānabōdhamadhurāmōdacchaṭāmēduraṁ
taṁ bhūmānamupāsmahē pariṇataṁ dantāvalāsyātmanā || 1 ||

tāraśrīparaśaktikāmavasudhārūpānugaṁ yaṁ vidu-
-stasmai stātpraṇatirgaṇādhipatayē yō rāgiṇābhyarthyatē |
āmantrya prathamaṁ varēti varadētyārtēna sarvaṁ janaṁ
svāminmē vaśamānayēti satataṁ svāhādibhiḥ pūjitaḥ || 2 ||

kallōlāñcalacumbitāmbudatatāvikṣudravāmbhōnidhau
dvīpē ratnamayē suradrumavanāmōdaikamēdasvini |
mūlē kalpatarōrmahāmaṇimayē pīṭhē:’kṣarāmbhōruhē
ṣaṭkōṇākalitatrikōṇaracanāsatkarṇikē:’muṁ bhajē || 3 ||

cakraprāsarasālakārmukagadāsadbījapūradvija-
-vrīhyagrōtpalapāśapaṅkajakaraṁ śuṇḍāgrajāgradghaṭam |
āśliṣṭaṁ priyayā sarōjakarayā ratnasphuradbhūṣayā
māṇikyapratimaṁ mahāgaṇapatiṁ viśvēśamāśāsmahē || 4 ||

dānāmbhaḥparimēduraprasr̥maravyālambirōlambabhr̥-
-tsindūrāruṇagaṇḍamaṇḍalayugavyājātpraśastidvayam |
trailōkyēṣṭavidhānavarṇasubhagaṁ yaḥ padmarāgōpamaṁ
dhattē sa śriyamātanōtu satataṁ dēvō gaṇānāṁ patiḥ || 5 ||

bhrāmyanmandaraghūrṇanāparavaśakṣīrābdhivīcicchaṭā
sacchāyāścalacāmaravyatikaraśrīgarvasarvaṅkaṣāḥ |
dikkāntāghanasāracandanarasāsārāḥ śrayantāṁ manaḥ
svacchandaprasarapraliptaviyatō hērambadantatviṣaḥ || 6 ||

muktājālakarambitapravikasanmāṇikyapuñjacchaṭā
kāntāḥ kambukadambacumbitavanābhōgapravālōpamāḥ |
jyōtsnāpūrataraṅgamantharataratsandhyāvayasyāściraṁ
hērambasya jayanti dantakiraṇākīrṇāḥ śarīratviṣaḥ || 7 ||

śuṇḍāgrākalitēna hēmakalaśēnāvarjitēna kṣara-
-nnānāratnacayēna sādhakajanānsambhāvayankōṭiśaḥ |
dānāmōdavinōdalubdhamadhupaprōtsāraṇāvirbhava-
-tkarṇāndōlanakhēlanō vijayatē dēvō gaṇagrāmaṇīḥ || 8 ||

hērambaṁ praṇamāmi yasya purataḥ śāṇḍilyamūlē śriyā
bibhratyāmburuhē samaṁ madhuripustē śaṅkhacakrē vahan |
nyagrōdhasya talē sahādrisutayā śambhustayā dakṣiṇē
bibhrāṇaḥ paraśuṁ triśūlamitayā dēvyā dharaṇyā saha || 9 ||

paścātpippalamāśritō ratipatirdēvasya ratyōtpalē
bibhratyā samamaikṣavaṁ dhanuriṣūnpauṣpānvahanpañca ca |
vāmē cakragadādharaḥ sa bhagavānkrōḍaḥ priyāṅgōstalē
hastōdyacchukaśālimañjarikayā dēvyā dharaṇyā saha || 10 ||

ṣaṭkōṇāśriṣu ṣaṭsu ṣaḍgajamukhāḥ pāśāṅkuśābhīvarā-
-nbibhrāṇāḥ pramadāsakhāḥ pr̥thumahāśōṇāśmapuñjatviṣaḥ |
āmōdaḥ purataḥ pramōdasumukhau taṁ cābhitō durmukhaḥ
paścātpārśvagatō:’sya vighna iti yō yō vighnakartēti ca || 11 ||

āmōdādigaṇēśvarapriyatamāstatraiva nityaṁ sthitāḥ
kāntāślēṣarasajñamantharadr̥śaḥ siddhiḥ samr̥ddhistataḥ |
kāntiryā madanāvatītyapi tathā kalpēṣu yā gīyatē
sānyā yāpi madadravā tadaparā drāviṇyamūḥ pūjitāḥ || 12 ||

āśliṣṭau vasudhētyathō vasumatī tābhyāṁ sitālōhitau
varṣantau vasupārśvayōrvilasatastau śaṅkhapadmau nidhī |
aṅgānyanvatha mātaraśca paritaḥ śakrādayō:’bjāśrayā-
-stadbāhyēḥ kuliśādayaḥ paripatatkālānalajyōtiṣaḥ || 13 ||

itthaṁ viṣṇuśivāditattvatanavē śrīvakratuṇḍāya huṁ-
-kārākṣiptasamastadaitya pr̥tanāvrātāya dīptatviṣē |
ānandaikarasāvabōdhalaharī vidhvastasarvōrmayē
sarvatra prathamānamugdhamahasē tasmai parasmai namaḥ || 14 ||

sēvā hēvākidēvāsuranaranikarasphārakōṭīrakōṭī
kāṭivyāṭīkamānadyumaṇisamamaṇiśrēṇibhāvēṇikānām |
rājannīrājanaśrīsukhacaraṇanakhadyōtavidyōtamānaḥ
śrēyaḥ sthēyaḥ sa dēyānmama vimaladr̥śō bandhuraṁ sindhurāsyaḥ || 15 ||

ētēna prakaṭarahasyamantramālā-
-garbhēṇa sphuṭatarasaṁvidā stavēna |
yaḥ stauti pracurataraṁ mahāgaṇēśaṁ
tasyēyaṁ bhavati vaśaṁvadā trilōkī || 16 ||

iti śrīmatparamahaṁsa parivrājakācāryavarya śrīrāghavacaitanya viracitaṁ mahāgaṇapati stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed