Sri Ganesha Ashtakam – śrī gaṇēśāṣṭakam


sarvē ucuḥ |
yatō:’nantaśaktēranantāśca jīvā
yatō nirguṇādapramēyā guṇāstē |
yatō bhāti sarvaṁ tridhā bhēdabhinnaṁ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 1 ||

yataścāvirāsījjagatsarvamēta-
-ttathābjāsanō viśvagō viśvagōptā |
tathēndrādayō dēvasaṅghā manuṣyāḥ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 2 ||

yatō vahnibhānū bhavō bhūrjalaṁ ca
yataḥ sāgarāścandramā vyōma vāyuḥ |
yataḥ sthāvarā jaṅgamā vr̥kṣasaṅghāḥ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 3 ||

yatō dānavāḥ kinnarā yakṣasaṅghā
yataścāraṇā vāraṇāḥ śvāpadāśca |
yataḥ pakṣikīṭā yatō vīrudhaśca
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 4 ||

yatō buddhirajñānanāśō mumukṣō-
-ryataḥ sampadō bhaktasantōṣadāḥ syuḥ |
yatō vighnanāśō yataḥ kāryasiddhiḥ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 5 ||

yataḥ putrasampadyatō vāñchitārthō
yatō:’bhaktavighnāstathā:’nēkarūpāḥ |
yataḥ śōkamōhau yataḥ kāma ēva
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 6 ||

yatō:’nantaśaktiḥ sa śēṣō babhūva
dharādhāraṇē:’nēkarūpē ca śaktaḥ |
yatō:’nēkadhā svargalōkā hi nānā
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 7 ||

yatō vēdavācō vikuṇṭhā manōbhiḥ
sadā nēti nētīti yattā gr̥ṇanti |
parabrahmarūpaṁ cidānandabhūtaṁ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 8 ||

śrīgaṇēśa uvāca |
punarūcē gaṇādhīśaḥ stōtramētatpaṭhēnnaraḥ |
trisandhyaṁ tridinaṁ tasya sarvakāryaṁ bhaviṣyati || 9 ||

yō japēdaṣṭadivasaṁ ślōkāṣṭakamidaṁ śubham |
aṣṭavāraṁ caturthyāṁ tu sō:’ṣṭasiddhīravāpnuyāt || 10 ||

yaḥ paṭhēnmāsamātraṁ tu daśavāraṁ dinē dinē |
sa mōcayēdbandhagataṁ rājavadhyaṁ na saṁśayaḥ || 11 ||

vidyākāmō labhēdvidyāṁ putrārthī putramāpnuyāt |
vāñchitām̐llabhatē sarvānēkaviṁśativārataḥ || 12 ||

yō japētparayā bhaktyā gajānanaparō naraḥ |
ēvamuktvā tatō dēvaścāntardhānaṁ gataḥ prabhuḥ || 13 ||

iti śrīgaṇēśapurāṇē upāsanākhaṇḍē śrīgaṇēśāṣṭakam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed