Sri Mahaganapathi Navarna vedapada stava – śrī mahāgaṇapati navārṇa vēdapādastavaḥ


śrīkaṇṭhatanaya śrīśa śrīkara śrīdalārcita |
śrīvināyaka sarvēśa śriyaṁ vāsaya mē kulē || 1 ||

gajānana gaṇādhīśa dvijarājavibhūṣita |
bhajē tvāṁ saccidānanda brahmaṇāṁ brahmaṇaspatē || 2 ||

ṇaṣaṣṭhavācyanāśāya rōgāṭavikuṭhāriṇē |
ghr̥ṇāpālitalōkāya vanānāṁ patayē namaḥ || 3 ||

dhiyaṁ prayacchatē tubhyamīpsitārthapradāyinē |
dīptabhūṣaṇabhūṣāya diśāṁ ca patayē namaḥ || 4 ||

pañcabrahmasvarūpāya pañcapātakahāriṇē |
pañcatattvātmanē tubhyaṁ paśūnāṁ patayē namaḥ || 5 ||

taṭitkōṭipratīkāśatanavē viśvasākṣiṇē |
tapaḥsvādhyāyinē tubhyaṁ sēnānibhyaśca vō namaḥ || 6 ||

yē bhajantyakṣaraṁ tvāṁ tē prāpnuvantyakṣarātmatām |
naikarūpāya mahatē muṣṇatāṁ patayē namaḥ || 7 ||

nagajāvaraputrāya surarājārcitāya ca |
suguṇāya namastubhyaṁ sumr̥ḍīkāya mīḍhuṣē || 8 ||

mahāpātakasaṅghātamahāraṇabhayāpaha |
tvadīyakr̥payā dēva sarvānava yajāmahē || 9 ||

navārṇaratnanigamapādasampuṭitāṁ stutim |
bhaktyā paṭhanti yē tēṣāṁ tuṣṭō bhava gaṇādhipa || 10 ||

iti śrī mahāgaṇapati navārṇavēdapāda stavaḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed