stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa caturnavatitamaḥ sargaḥ (94) || gāndharvāstramōhanam || sa praviśya sabhāṁ rājā dīnaḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa trinavatitamaḥ sargaḥ (93) || sītāhananōdyamanivr̥ttiḥ || tataḥ paulastyasacivāḥ śrutvā cēndrajitaṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvinavatitamaḥ sargaḥ (92) || rāvaṇiśastrahatacikitsā || rudhiraklinnagātrastu lakṣmaṇaḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkanavatitamaḥ sargaḥ (91) || rāvaṇivadhaḥ || sa hatāśvō mahātējā bhūmau tiṣṭhanniśācaraḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa navatitamaḥ sargaḥ (90) || saumitrirāvaṇiyuddham || yudhyamānau tu tau dr̥ṣṭvā prasaktau nararākṣasau |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōnanavatitamaḥ sargaḥ (89) || saumitrisandhukṣaṇam || tataḥ śaraṁ dāśarathiḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭāśītitamaḥ sargaḥ (88) || saumitrirāvaṇiyuddham || vibhīṣaṇavacaḥ śrutvā rāvaṇiḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptāśītitamaḥ sargaḥ (87) || vibhīṣaṇarāvaṇiparasparanindā || ēvamuktvā tu saumitriṁ jātaharṣō...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaḍaśītitamaḥ sargaḥ (86) || rāvaṇibalakadanam || atha tasyāmavasthāyāṁ lakṣmaṇaṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcāśītitamaḥ sargaḥ (85) || nikumbhilābhiyānam || tasya tadvacanaṁ śrutvā rāghavaḥ śōkakarśitaḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa caturaśītitamaḥ sargaḥ (84) || indrajinmāyāvivaraṇam || rāmamāśvāsayānē tu lakṣmaṇē...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa tryaśītitamaḥ sargaḥ (83) || rāmāśvāsanam || rāghavaścāpi vipulaṁ taṁ rākṣasavanaukasām | śrutvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvyaśītatamaḥ sargaḥ (82) || hanūmadādinirvēdaḥ || śrutvā tu bhīmanirhrādaṁ śakrāśanisamasvanam |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkāśītitamaḥ sargaḥ (81) || māyāsītāvadhaḥ || vijñāya tu manastasya rāghavasya mahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aśītitamaḥ sargaḥ (80) || tirōhitarāvaṇiyuddham || makarākṣaṁ hataṁ śrutvā rāvaṇaḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōnāśītitamaḥ sargaḥ (79) || makarākṣavadhaḥ || nirgataṁ makarākṣaṁ tē dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭasaptatitamaḥ sargaḥ (78) || makarākṣābhiṣēṇanam || nikumbhaṁ ca hataṁ śrutvā kumbhaṁ ca...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptasaptatitamaḥ sargaḥ (77) || nikumbhavadhaḥ || nikumbhō bhrātaraṁ dr̥ṣṭvā sugrīvēṇa nipātitam |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) || kampanādivadhaḥ || pravr̥ttē saṅkulē tasminghōrē vīrajanakṣayē |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcasaptatitamaḥ sargaḥ (75) || laṅkādāhaḥ || tatō:'bravīnmahātējāḥ sugrīvō vānarādhipaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa catuḥsaptatitamaḥ sargaḥ (74) || ōṣadhiparvatānayanam || tayōstadā sāditayō raṇāgrē mumōha sainyaṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa trisaptatitamaḥ sargaḥ (73) || indrajinmāyāyuddham || tatō hatānrākṣasapuṅgavāṁstān...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvisaptatitamaḥ sargaḥ (72) || rāvaṇamanyuśalyāviṣkāraḥ || atikāyaṁ hataṁ śrutvā lakṣmaṇēna...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkasaptatitamaḥ sargaḥ (71) || atikāyavadhaḥ || svabalaṁ vyathitaṁ dr̥ṣṭvā tumulaṁ rōmaharṣaṇam...