Yuddha Kanda Sarga 85 – yuddhakāṇḍa pañcāśītitamaḥ sargaḥ (85)


|| nikumbhilābhiyānam ||

tasya tadvacanaṁ śrutvā rāghavaḥ śōkakarśitaḥ |
nōpadhārayatē vyaktaṁ yaduktaṁ tēna rakṣasā || 1 ||

tatō dhairyamavaṣṭabhya rāmaḥ parapurañjayaḥ |
vibhīṣaṇamupāsīnamuvāca kapisannidhau || 2 ||

nairr̥tādhipatē vākyaṁ yaduktaṁ tē vibhīṣaṇa |
bhūyastacchrōtumicchāmi brūhi yattē vivakṣitam || 3 ||

rāghavasya vacaḥ śrutvā vākyaṁ vākyaviśāradaḥ |
yattatpunaridaṁ vākyaṁ babhāṣē sa vibhīṣaṇaḥ || 4 ||

yathājñaptaṁ mahābāhō tvayā gulmanivēśanam |
tattathā:’nuṣṭhitaṁ vīra tvadvākyasamanantaram || 5 ||

tānyanīkāni sarvāṇi vibhaktāni samantataḥ |
vinyastā yūthapāścaiva yathānyāyaṁ vibhāgaśaḥ || 6 ||

bhūyastu mama vijñāpyaṁ tacchr̥ṇuṣva mahāyaśaḥ |
tvayyakāraṇasantaptē santaptahr̥dayā vayam || 7 ||

tyaja rājannimaṁ śōkaṁ mithyā santāpamāgatam |
tadiyaṁ tyajyatāṁ cintā śatruharṣavivardhanī || 8 ||

udyamaḥ kriyatāṁ vīra harṣaḥ samupasēvyatām |
prāptavyā yadi tē sītā hantavyāśca niśācarāḥ || 9 ||

raghunandana vakṣyāmi śrūyatāṁ mē hitaṁ vacaḥ |
sādhvayaṁ yātu saumitrirbalēna mahatā vr̥taḥ || 10 ||

nikumbhilāyāṁ samprāpya hantuṁ rāvaṇimāhavē |
dhanurmaṇḍalanirmuktairāśīviṣaviṣōpamaiḥ || 11 ||

śarairhantuṁ mahēṣvāsō rāvaṇiṁ samitiñjayaḥ |
tēna vīryēṇa tapasā varadānātsvayambhuvaḥ || 12 ||

astraṁ brahmaśiraḥ prāptaṁ kāmagāśca turaṅgamāḥ |
sa ēṣa saha sainyēna prāptaḥ kila nikumbhilām || 13 ||

yadyuttiṣṭhētkr̥taṁ karma hatānsarvāṁśca viddhi naḥ |
nikumbhilāmasamprāptamahutāgniṁ ca yō ripuḥ || 14 ||

tvāmātatāyinaṁ hanyādindraśatrōḥ sa tē vadhaḥ |
varō dattō mahābāhō sarvalōkēśvarēṇa vai || 15 ||

ityēvaṁ vihitō rājan vadhastasyaiṣa dhīmataḥ |
vadhāyēndrajitō rāma sandiśasva mahābala || 16 ||

hatē tasminhataṁ viddhi rāvaṇaṁ sasuhr̥jjanam |
vibhīṣaṇavacaḥ śrutvā rāghavō vākyamabravīt || 17 ||

jānāmi tasya raudrasya māyāṁ satyaparākrama |
sa hi brahmāstravitprājñō mahāmāyō mahābalaḥ || 18 ||

karōtyasañjñānsaṅgrāmē dēvānsavaruṇānapi |
tasyāntarikṣē caratō rathasthasya mahāyaśaḥ || 19 ||

na gatirjñāyatē tasya sūryasyēvābhrasamplavē |
rāghavastu ripōrjñātvā māyāvīryaṁ durātmanaḥ || 20 ||

lakṣmaṇaṁ kīrtisampannamidaṁ vacanamabravīt |
yadvānarēndrasya balaṁ tēna sarvēṇa saṁvr̥taḥ || 21 ||

hanumatpramukhaiścaiva yūthapaiḥ saha lakṣmaṇa |
jāmbavēnarkṣapatinā sahasainyēna saṁvr̥taḥ || 22 ||

jahi taṁ rākṣasasutaṁ māyābalaviśāradam |
ayaṁ tvāṁ sacivaiḥ sārdhaṁ mahātmā rajanīcaraḥ || 23 ||

abhijñastasya dēśasya pr̥ṣṭhatō:’nugamiṣyati |
rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ || 24 ||

jāgrāha kārmukaśrēṣṭhamatyadbhutaparākramaḥ |
sannaddhaḥ kavacī khaḍgī saśarō hēmacāpadhr̥t || 25 ||

rāmapādāvupaspr̥śya hr̥ṣṭaḥ saumitrirabravīt |
adya matkārmukōnmuktāḥ śarā nirbhidya rāvaṇim || 26 ||

laṅkāmabhipatiṣyanti haṁsāḥ puṣkariṇīmiva |
adyaiva tasya raudrasya śarīraṁ māmakāḥ śarāḥ || 27 ||

vidhamiṣyanti bhittvā taṁ mahācāpaguṇacyutāḥ |
sa ēvamuktvā dyutimānvacanaṁ bhrāturagrataḥ || 28 ||

sa rāvaṇivadhākāṅkṣī lakṣmaṇastvaritō yayau |
sō:’bhivādya gurōḥ pādau kr̥tvā cāpi pradakṣiṇam || 29 ||

nikumbhilāmabhiyayau caityaṁ rāvaṇipālitam |
vibhīṣaṇēna sahitō rājaputraḥ pratāpavān || 30 ||

kr̥tasvastyayanō bhrātrā lakṣmaṇastvaritō yayau |
vānarāṇāṁ sahasraistu hanumānbahubhirvr̥taḥ || 31 ||

vibhīṣaṇaśca sāmātyastadā lakṣmaṇamanvagāt |
mahatā harisainyēna savēgamabhisaṁvr̥taḥ || 32 ||

r̥kṣarājabalaṁ caiva dadarśa pathi viṣṭhitam |
sa gatvā dūramadhvānaṁ saumitrirmitranandanaḥ || 33 ||

rākṣasēndrabalaṁ dūrādapaśyadvyūhamāsthitam |
sa taṁ prāpya dhanuṣpāṇirmāyāyōgamarindamaḥ || 34 ||

tasthau brahmavidhānēna vijētuṁ raghunandanaḥ |
vibhīṣaṇēna sahitō rājaputraḥ pratāpavān |
aṅgadēna ca vīrēṇa tathā:’nilasutēna ca || 35 ||

vividhamamalaśastrabhāsvaraṁ ta-
-ddhvajagahanaṁ vipulaṁ mahārathaiśca |
pratibhayatamamapramēyavēgaṁ
timiramiva dviṣatāṁ balaṁ vivēśa || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcāśītitamaḥ sargaḥ || 85 ||

yuddhakāṇḍa ṣaḍaśītitamaḥ sargaḥ (86) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed