Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nikumbhilābhiyānam ||
tasya tadvacanaṁ śrutvā rāghavaḥ śōkakarśitaḥ |
nōpadhārayatē vyaktaṁ yaduktaṁ tēna rakṣasā || 1 ||
tatō dhairyamavaṣṭabhya rāmaḥ parapurañjayaḥ |
vibhīṣaṇamupāsīnamuvāca kapisannidhau || 2 ||
nairr̥tādhipatē vākyaṁ yaduktaṁ tē vibhīṣaṇa |
bhūyastacchrōtumicchāmi brūhi yattē vivakṣitam || 3 ||
rāghavasya vacaḥ śrutvā vākyaṁ vākyaviśāradaḥ |
yattatpunaridaṁ vākyaṁ babhāṣē sa vibhīṣaṇaḥ || 4 ||
yathājñaptaṁ mahābāhō tvayā gulmanivēśanam |
tattathā:’nuṣṭhitaṁ vīra tvadvākyasamanantaram || 5 ||
tānyanīkāni sarvāṇi vibhaktāni samantataḥ |
vinyastā yūthapāścaiva yathānyāyaṁ vibhāgaśaḥ || 6 ||
bhūyastu mama vijñāpyaṁ tacchr̥ṇuṣva mahāyaśaḥ |
tvayyakāraṇasantaptē santaptahr̥dayā vayam || 7 ||
tyaja rājannimaṁ śōkaṁ mithyā santāpamāgatam |
tadiyaṁ tyajyatāṁ cintā śatruharṣavivardhanī || 8 ||
udyamaḥ kriyatāṁ vīra harṣaḥ samupasēvyatām |
prāptavyā yadi tē sītā hantavyāśca niśācarāḥ || 9 ||
raghunandana vakṣyāmi śrūyatāṁ mē hitaṁ vacaḥ |
sādhvayaṁ yātu saumitrirbalēna mahatā vr̥taḥ || 10 ||
nikumbhilāyāṁ samprāpya hantuṁ rāvaṇimāhavē |
dhanurmaṇḍalanirmuktairāśīviṣaviṣōpamaiḥ || 11 ||
śarairhantuṁ mahēṣvāsō rāvaṇiṁ samitiñjayaḥ |
tēna vīryēṇa tapasā varadānātsvayambhuvaḥ || 12 ||
astraṁ brahmaśiraḥ prāptaṁ kāmagāśca turaṅgamāḥ |
sa ēṣa saha sainyēna prāptaḥ kila nikumbhilām || 13 ||
yadyuttiṣṭhētkr̥taṁ karma hatānsarvāṁśca viddhi naḥ |
nikumbhilāmasamprāptamahutāgniṁ ca yō ripuḥ || 14 ||
tvāmātatāyinaṁ hanyādindraśatrōḥ sa tē vadhaḥ |
varō dattō mahābāhō sarvalōkēśvarēṇa vai || 15 ||
ityēvaṁ vihitō rājan vadhastasyaiṣa dhīmataḥ |
vadhāyēndrajitō rāma sandiśasva mahābala || 16 ||
hatē tasminhataṁ viddhi rāvaṇaṁ sasuhr̥jjanam |
vibhīṣaṇavacaḥ śrutvā rāghavō vākyamabravīt || 17 ||
jānāmi tasya raudrasya māyāṁ satyaparākrama |
sa hi brahmāstravitprājñō mahāmāyō mahābalaḥ || 18 ||
karōtyasañjñānsaṅgrāmē dēvānsavaruṇānapi |
tasyāntarikṣē caratō rathasthasya mahāyaśaḥ || 19 ||
na gatirjñāyatē tasya sūryasyēvābhrasamplavē |
rāghavastu ripōrjñātvā māyāvīryaṁ durātmanaḥ || 20 ||
lakṣmaṇaṁ kīrtisampannamidaṁ vacanamabravīt |
yadvānarēndrasya balaṁ tēna sarvēṇa saṁvr̥taḥ || 21 ||
hanumatpramukhaiścaiva yūthapaiḥ saha lakṣmaṇa |
jāmbavēnarkṣapatinā sahasainyēna saṁvr̥taḥ || 22 ||
jahi taṁ rākṣasasutaṁ māyābalaviśāradam |
ayaṁ tvāṁ sacivaiḥ sārdhaṁ mahātmā rajanīcaraḥ || 23 ||
abhijñastasya dēśasya pr̥ṣṭhatō:’nugamiṣyati |
rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ || 24 ||
jāgrāha kārmukaśrēṣṭhamatyadbhutaparākramaḥ |
sannaddhaḥ kavacī khaḍgī saśarō hēmacāpadhr̥t || 25 ||
rāmapādāvupaspr̥śya hr̥ṣṭaḥ saumitrirabravīt |
adya matkārmukōnmuktāḥ śarā nirbhidya rāvaṇim || 26 ||
laṅkāmabhipatiṣyanti haṁsāḥ puṣkariṇīmiva |
adyaiva tasya raudrasya śarīraṁ māmakāḥ śarāḥ || 27 ||
vidhamiṣyanti bhittvā taṁ mahācāpaguṇacyutāḥ |
sa ēvamuktvā dyutimānvacanaṁ bhrāturagrataḥ || 28 ||
sa rāvaṇivadhākāṅkṣī lakṣmaṇastvaritō yayau |
sō:’bhivādya gurōḥ pādau kr̥tvā cāpi pradakṣiṇam || 29 ||
nikumbhilāmabhiyayau caityaṁ rāvaṇipālitam |
vibhīṣaṇēna sahitō rājaputraḥ pratāpavān || 30 ||
kr̥tasvastyayanō bhrātrā lakṣmaṇastvaritō yayau |
vānarāṇāṁ sahasraistu hanumānbahubhirvr̥taḥ || 31 ||
vibhīṣaṇaśca sāmātyastadā lakṣmaṇamanvagāt |
mahatā harisainyēna savēgamabhisaṁvr̥taḥ || 32 ||
r̥kṣarājabalaṁ caiva dadarśa pathi viṣṭhitam |
sa gatvā dūramadhvānaṁ saumitrirmitranandanaḥ || 33 ||
rākṣasēndrabalaṁ dūrādapaśyadvyūhamāsthitam |
sa taṁ prāpya dhanuṣpāṇirmāyāyōgamarindamaḥ || 34 ||
tasthau brahmavidhānēna vijētuṁ raghunandanaḥ |
vibhīṣaṇēna sahitō rājaputraḥ pratāpavān |
aṅgadēna ca vīrēṇa tathā:’nilasutēna ca || 35 ||
vividhamamalaśastrabhāsvaraṁ ta-
-ddhvajagahanaṁ vipulaṁ mahārathaiśca |
pratibhayatamamapramēyavēgaṁ
timiramiva dviṣatāṁ balaṁ vivēśa || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcāśītitamaḥ sargaḥ || 85 ||
yuddhakāṇḍa ṣaḍaśītitamaḥ sargaḥ (86) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.