Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| indrajinmāyāvivaraṇam ||
rāmamāśvāsayānē tu lakṣmaṇē bhrātr̥vatsalē |
nikṣipya gulmānsvasthānē tatrāgacchadvibhīṣaṇaḥ || 1 ||
nānāpraharaṇairvīraiścaturbhiḥ sacivairvr̥taḥ |
nīlāñjanacayākārairmātaṅgairiva yūthapaḥ || 2 ||
sō:’bhigamya mahātmānaṁ rāghavaṁ śōkalālasam |
vānarāṁścaiva dadr̥śē bāṣpaparyākulēkṣaṇān || 3 ||
rāghavaṁ ca mahātmānamikṣvākukulanandanam |
dadarśa mōhamāpannaṁ lakṣmaṇasyāṅkamāśritam || 4 ||
vrīḍitaṁ śōkasantaptaṁ dr̥ṣṭvā rāmaṁ vibhīṣaṇaḥ |
antarduḥkhēna dīnātmā kimētaditi sō:’bravīt || 5 ||
vibhīṣaṇamukhaṁ dr̥ṣṭvā sugrīvaṁ tāṁśca vānarān |
lakṣmaṇōvāca mandārthamidaṁ bāṣpapariplutaḥ || 6 ||
hatāmindrajitā sītāmiha śrutvaiva rāghavaḥ |
hanumadvacanātsaumya tatō mōhamupāgataḥ || 7 ||
kathayantaṁ tu saumitriṁ sannivārya vibhīṣaṇaḥ |
puṣkalārthamidaṁ vākyaṁ visañjñaṁ rāmamabravīt || 8 ||
manujēndrārtarūpēṇa yaduktaṁ ca hanūmatā |
tadayuktamahaṁ manyē sāgarasyēva śōṣaṇam || 9 ||
abhiprāyaṁ tu jānāmi rāvaṇasya durātmanaḥ |
sītāṁ prati mahābāhō na ca ghātaṁ kariṣyati || 10 ||
yācyamānastu bahuśō mayā hitacikīrṣuṇā |
vaidēhīmutsr̥jasvēti na ca tatkr̥tavānvacaḥ || 11 ||
naiva sāmnā na dānēna na bhēdēna kutō yudhā |
sā draṣṭumapi śakyēta naiva cānyēna kēnacit || 12 ||
vānarānmōhayitvā tu pratiyātaḥ sa rākṣasaḥ |
caityaṁ nikumbhilāṁ nāma yatra hōmaṁ kariṣyati || 13 ||
hutavānupayātō hi dēvairapi savāsavaiḥ |
durādharṣō bhavatyēva saṅgrāmē rāvaṇātmajaḥ || 14 ||
tēna mōhayatā nūnamēṣā māyā prayōjitā |
vighnamanvicchatā tatra vānarāṇāṁ parākramē || 15 ||
sasainyāstatra gacchāmō yāvattanna samāpyatē |
tyajēmaṁ naraśārdūla mithyā santāpamāgatam || 16 ||
sīdatē hi balaṁ sarvaṁ dr̥ṣṭvā tvāṁ śōkakarśitam |
iha tvaṁ svasthahr̥dayastiṣṭha sattvasamucchritaḥ || 17 ||
lakṣmaṇaṁ prēṣayāsmābhiḥ saha sainyānukarṣibhiḥ |
ēṣa taṁ naraśārdūlō rāvaṇiṁ niśitaiḥ śaraiḥ |
tyājayiṣyati tatkarma tatō vadhyō bhaviṣyati || 18 ||
tasyaitē niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ |
patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śōṇitam || 19 ||
taṁ sandiśa mahābāhō lakṣmaṇaṁ śubhalakṣaṇam |
rākṣasasya vināśāya vajraṁ vajradharō yathā || 20 ||
manujavara na kālaviprakarṣō
ripunidhanaṁ prati yatkṣamō:’dya kartum |
tvamatisr̥ja ripōrvadhāya vāṇī-
-mamararipōrmathanē yathā mahēndraḥ || 21 ||
samāptakarmā hi sa rākṣasādhipō
bhavatyadr̥śyaḥ samarē surāsuraiḥ |
yuyutsatā tēna samāptakarmaṇā
bhavētsurāṇāmapi saṁśayō mahān || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturaśītitamaḥ sargaḥ || 84 ||
yuddhakāṇḍa pañcāśītitamaḥ sargaḥ (85) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.