Yuddha Kanda Sarga 84 – yuddhakāṇḍa caturaśītitamaḥ sargaḥ (84)


|| indrajinmāyāvivaraṇam ||

rāmamāśvāsayānē tu lakṣmaṇē bhrātr̥vatsalē |
nikṣipya gulmānsvasthānē tatrāgacchadvibhīṣaṇaḥ || 1 ||

nānāpraharaṇairvīraiścaturbhiḥ sacivairvr̥taḥ |
nīlāñjanacayākārairmātaṅgairiva yūthapaḥ || 2 ||

sō:’bhigamya mahātmānaṁ rāghavaṁ śōkalālasam |
vānarāṁścaiva dadr̥śē bāṣpaparyākulēkṣaṇān || 3 ||

rāghavaṁ ca mahātmānamikṣvākukulanandanam |
dadarśa mōhamāpannaṁ lakṣmaṇasyāṅkamāśritam || 4 ||

vrīḍitaṁ śōkasantaptaṁ dr̥ṣṭvā rāmaṁ vibhīṣaṇaḥ |
antarduḥkhēna dīnātmā kimētaditi sō:’bravīt || 5 ||

vibhīṣaṇamukhaṁ dr̥ṣṭvā sugrīvaṁ tāṁśca vānarān |
lakṣmaṇōvāca mandārthamidaṁ bāṣpapariplutaḥ || 6 ||

hatāmindrajitā sītāmiha śrutvaiva rāghavaḥ |
hanumadvacanātsaumya tatō mōhamupāgataḥ || 7 ||

kathayantaṁ tu saumitriṁ sannivārya vibhīṣaṇaḥ |
puṣkalārthamidaṁ vākyaṁ visañjñaṁ rāmamabravīt || 8 ||

manujēndrārtarūpēṇa yaduktaṁ ca hanūmatā |
tadayuktamahaṁ manyē sāgarasyēva śōṣaṇam || 9 ||

abhiprāyaṁ tu jānāmi rāvaṇasya durātmanaḥ |
sītāṁ prati mahābāhō na ca ghātaṁ kariṣyati || 10 ||

yācyamānastu bahuśō mayā hitacikīrṣuṇā |
vaidēhīmutsr̥jasvēti na ca tatkr̥tavānvacaḥ || 11 ||

naiva sāmnā na dānēna na bhēdēna kutō yudhā |
sā draṣṭumapi śakyēta naiva cānyēna kēnacit || 12 ||

vānarānmōhayitvā tu pratiyātaḥ sa rākṣasaḥ |
caityaṁ nikumbhilāṁ nāma yatra hōmaṁ kariṣyati || 13 ||

hutavānupayātō hi dēvairapi savāsavaiḥ |
durādharṣō bhavatyēva saṅgrāmē rāvaṇātmajaḥ || 14 ||

tēna mōhayatā nūnamēṣā māyā prayōjitā |
vighnamanvicchatā tatra vānarāṇāṁ parākramē || 15 ||

sasainyāstatra gacchāmō yāvattanna samāpyatē |
tyajēmaṁ naraśārdūla mithyā santāpamāgatam || 16 ||

sīdatē hi balaṁ sarvaṁ dr̥ṣṭvā tvāṁ śōkakarśitam |
iha tvaṁ svasthahr̥dayastiṣṭha sattvasamucchritaḥ || 17 ||

lakṣmaṇaṁ prēṣayāsmābhiḥ saha sainyānukarṣibhiḥ |
ēṣa taṁ naraśārdūlō rāvaṇiṁ niśitaiḥ śaraiḥ |
tyājayiṣyati tatkarma tatō vadhyō bhaviṣyati || 18 ||

tasyaitē niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ |
patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śōṇitam || 19 ||

taṁ sandiśa mahābāhō lakṣmaṇaṁ śubhalakṣaṇam |
rākṣasasya vināśāya vajraṁ vajradharō yathā || 20 ||

manujavara na kālaviprakarṣō
ripunidhanaṁ prati yatkṣamō:’dya kartum |
tvamatisr̥ja ripōrvadhāya vāṇī-
-mamararipōrmathanē yathā mahēndraḥ || 21 ||

samāptakarmā hi sa rākṣasādhipō
bhavatyadr̥śyaḥ samarē surāsuraiḥ |
yuyutsatā tēna samāptakarmaṇā
bhavētsurāṇāmapi saṁśayō mahān || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturaśītitamaḥ sargaḥ || 84 ||

yuddhakāṇḍa pañcāśītitamaḥ sargaḥ (85) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed