Yuddha Kanda Sarga 83 – yuddhakāṇḍa tryaśītitamaḥ sargaḥ (83)


|| rāmāśvāsanam ||

rāghavaścāpi vipulaṁ taṁ rākṣasavanaukasām |
śrutvā saṅgrāmanirghōṣaṁ jāmbavantamuvāca ha || 1 ||

saumya nūnaṁ hanumatā kriyatē karma duṣkaram |
śrūyatē hi yathā bhīmaḥ sumahānāyudhasvanaḥ || 2 ||

tadgaccha kuru sāhāyyaṁ svabalēnābhisaṁvr̥taḥ |
kṣipramr̥kṣapatē tasya kapiśrēṣṭhasya yudhyataḥ || 3 ||

r̥kṣārājastathōktastu svēnānīkēna saṁvr̥taḥ |
āgacchatpaścimaṁ dvāraṁ hanumānyatra vānaraḥ || 4 ||

athāyāntaṁ hanūmantaṁ dadarśarkṣapatiḥ pathi |
vānaraiḥ kr̥tasaṅgrāmaiḥ śvasadbhirabhisaṁvr̥tam || 5 ||

dr̥ṣṭvā pathi hanūmāṁśca tadr̥kṣabalamudyatam |
nīlamēghanibhaṁ bhīmaṁ sannivārya nyavartata || 6 ||

sa tēna harisainyēna sannikarṣaṁ mahāyaśāḥ |
śīghramāgamya rāmāya duḥkhitō vākyamabravīt || 7 ||

samarē yuddhyamānānāmasmākaṁ prēkṣatāṁ puraḥ |
jaghāna rudatīṁ sītāmindrijidrāvaṇātmajaḥ || 8 ||

udbhrāntacittastāṁ dr̥ṣṭvā viṣaṇṇō:’hamarindama |
tadahaṁ bhavatō vr̥ttaṁ vijñāpayitumāgataḥ || 9 ||

tasya tadvacanaṁ śrutvā rāghavaḥ śōkamūrchitaḥ |
nipapāta tadā bhūmau chinnamūla iva drumaḥ || 10 ||

taṁ bhūmau dēvasaṅkāśaṁ patitaṁ prēkṣya rāghavam |
abhipētuḥ samutpatya sarvataḥ kapisattamāḥ || 11 ||

asiñcansalilaiścainaṁ padmōtpalasugandhibhiḥ |
pradahantamanāsādyaṁ sahasā:’gnimivōcchikham || 12 ||

taṁ lakṣmaṇōtha bāhubhyāṁ pariṣvajya suduḥkhitaḥ |
uvāca rāmamasvasthaṁ vākyaṁ hētvarthasamyutam || 13 ||

śubhē vartmani tiṣṭhantaṁ tvāmārya vijitēndriyam |
anarthēbhyō na śaknōti trātuṁ dharmō nirarthakaḥ || 14 ||

bhūtānāṁ sthāvarāṇāṁ ca jaṅgamānāṁ ca darśanam |
yathāsti na tathā dharmastēna nāstīti mē matiḥ || 15 ||

yathaiva sthāvaraṁ vyaktaṁ jaṅgamaṁ ca tathāvidham |
nāyamarthastathā yuktastvadvidhō na vipadyatē || 16 ||

yadyadharmō bhavēdbhūtō rāvaṇō narakaṁ vrajēt |
bhavāṁśca dharmayuktō vai naivaṁ vyasanamāpnuyāt || 17 ||

tasya ca vyasanābhāvādvyasanaṁ ca gatē tvayi |
dharmō bhavatyadharmaśca parasparavirōdhinau || 18 ||

dharmēṇōpalabhēddharmamadharmaṁ cāpyadharmataḥ |
yadyadharmēṇa yujyēyuryēṣvadharmaḥ pratiṣṭhitaḥ || 19 ||

yadi dharmēṇa yujyērannādharmarucayō janāḥ |
dharmēṇa caratāṁ dharmastathā caiṣāṁ phalaṁ bhavēt || 20 ||

yasmādarthā vivardhantē yēṣvadharmaḥ pratiṣṭhitaḥ |
kliśyantē dharmaśīlāśca tasmādētau nirarthakau || 21 ||

vadhyantē pāpakarmāṇō yadyadharmēṇa rāghava |
vadhakarmahatō:’dharmaḥ sa hataḥ kaṁ vadhiṣyati || 22 ||

athavā vihitēnāyaṁ hanyatē hanti vā param |
vidhirālipyatē tēna na sa pāpēna karmaṇā || 23 ||

adr̥ṣṭapratikārēṇa tvavyaktēnāsatā satā |
kathaṁ śakyaṁ paraṁ prāptuṁ dharmēṇārivikarśana || 24 ||

yadi satsyātsatāṁ mukhya nāsatsyāttava kiñcana |
tvayā yadīdr̥śaṁ prāptaṁ tasmātsannōpapadyatē || 25 ||

athavā durbalaḥ klībō balaṁ dharmō:’nuvartatē |
durbalō hr̥tamaryādō na sēvya iti mē matiḥ || 26 ||

balasya yadi cēddharmō guṇabhūtaḥ parākramē |
dharmamutsr̥jya vartasva yathā dharmē tathā balē || 27 ||

atha cētsatyavacanaṁ dharmaḥ kila parantapa |
anr̥tastvayyakaruṇaḥ kiṁ na baddhastvayā pitā || 28 ||

yadi dharmō bhavēdbhūtō adharmō vā parantapa |
na sma hatvā muniṁ vajrī kuryādijyāṁ śatakratuḥ || 29 ||

adharmasaṁśritō dharmō vināśayati rāghava |
sarvamētadyathākāmaṁ kākutstha kurutē naraḥ || 30 ||

mama cēdaṁ mataṁ tāta dharmō:’yamiti rāghava |
dharmamūlaṁ tvayā chinnaṁ rājyamutsr̥jatā tadā || 31 ||

arthēbhyō hi vivr̥ddhēbhyaḥ saṁvr̥ttēbhyastatastataḥ |
kriyāḥ sarvāḥ pravartantē parvatēbhya ivāpagāḥ || 32 ||

arthēna hi viyuktasya puruṣasyālpatējasaḥ |
vyucchidyantē kriyāḥ sarvā grīṣmē kusaritō yathā || 33 ||

sō:’yamarthaṁ parityajya sukhakāmaḥ sukhaidhitaḥ |
pāpamārabhatē kartuṁ tatō dōṣaḥ pravartatē || 34 ||

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ |
yasyārthāḥ sa pumām̐llōkē yasyārthāḥ sa ca paṇḍitaḥ || 35 ||

yasyārthāḥ sa ca vikrāntō yasyārthāḥ sa ca buddhimān |
yasyārthāḥ sa mahābhāgō yasyārthāḥ sa mahāguṇaḥ || 36 ||

arthasyaitē parityāgē dōṣāḥ pravyāhr̥tā mayā |
rājyamutsr̥jatā vīra yēna buddhistvayā kr̥tā || 37 ||

yasyārthā dharmakāmārthāstasya sarvaṁ pradakṣiṇam |
adhanēnārthakāmēna nārthaḥ śakyō vicinvatā || 38 ||

harṣaḥ kāmaśca darpaśca dharmaḥ krōdhaḥ śamō damaḥ |
arthādētāni sarvāṇi pravartantē narādhipa || 39 ||

yēṣāṁ naśyatyayaṁ lōkaścaratāṁ dharmacāriṇām |
tē:’rthāstvayi na dr̥śyantē durdinēṣu yathā grahāḥ || 40 ||

tvayi pravrajitē vīra gurōśca vacanē sthitē |
rakṣasā:’pahr̥tā bhāryā prāṇaiḥ priyatarā tava || 41 ||

tadadya vipulaṁ vīra duḥkhamindrajitā kr̥tam |
karmaṇā vyapanēṣyāmi tasmāduttiṣṭha rāghava || 42 ||

uttiṣṭha naraśārdūla dīrghabāhō dr̥ḍhavrata |
kimātmānaṁ mahātmānamātmānaṁ nāvabudhyasē || 43 ||

ayamanagha tavōditaḥ priyārthaṁ
janakasutānidhanaṁ nirīkṣya ruṣṭaḥ |
sahayagajarathāṁ sarākṣasēndrāṁ
bhr̥śamiṣubhirvinipātayāmi laṅkām || 44 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tryaśītitamaḥ sargaḥ || 83 ||

yuddhakāṇḍa caturaśītitamaḥ sargaḥ (84) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed