Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmāśvāsanam ||
rāghavaścāpi vipulaṁ taṁ rākṣasavanaukasām |
śrutvā saṅgrāmanirghōṣaṁ jāmbavantamuvāca ha || 1 ||
saumya nūnaṁ hanumatā kriyatē karma duṣkaram |
śrūyatē hi yathā bhīmaḥ sumahānāyudhasvanaḥ || 2 ||
tadgaccha kuru sāhāyyaṁ svabalēnābhisaṁvr̥taḥ |
kṣipramr̥kṣapatē tasya kapiśrēṣṭhasya yudhyataḥ || 3 ||
r̥kṣārājastathōktastu svēnānīkēna saṁvr̥taḥ |
āgacchatpaścimaṁ dvāraṁ hanumānyatra vānaraḥ || 4 ||
athāyāntaṁ hanūmantaṁ dadarśarkṣapatiḥ pathi |
vānaraiḥ kr̥tasaṅgrāmaiḥ śvasadbhirabhisaṁvr̥tam || 5 ||
dr̥ṣṭvā pathi hanūmāṁśca tadr̥kṣabalamudyatam |
nīlamēghanibhaṁ bhīmaṁ sannivārya nyavartata || 6 ||
sa tēna harisainyēna sannikarṣaṁ mahāyaśāḥ |
śīghramāgamya rāmāya duḥkhitō vākyamabravīt || 7 ||
samarē yuddhyamānānāmasmākaṁ prēkṣatāṁ puraḥ |
jaghāna rudatīṁ sītāmindrijidrāvaṇātmajaḥ || 8 ||
udbhrāntacittastāṁ dr̥ṣṭvā viṣaṇṇō:’hamarindama |
tadahaṁ bhavatō vr̥ttaṁ vijñāpayitumāgataḥ || 9 ||
tasya tadvacanaṁ śrutvā rāghavaḥ śōkamūrchitaḥ |
nipapāta tadā bhūmau chinnamūla iva drumaḥ || 10 ||
taṁ bhūmau dēvasaṅkāśaṁ patitaṁ prēkṣya rāghavam |
abhipētuḥ samutpatya sarvataḥ kapisattamāḥ || 11 ||
asiñcansalilaiścainaṁ padmōtpalasugandhibhiḥ |
pradahantamanāsādyaṁ sahasā:’gnimivōcchikham || 12 ||
taṁ lakṣmaṇōtha bāhubhyāṁ pariṣvajya suduḥkhitaḥ |
uvāca rāmamasvasthaṁ vākyaṁ hētvarthasamyutam || 13 ||
śubhē vartmani tiṣṭhantaṁ tvāmārya vijitēndriyam |
anarthēbhyō na śaknōti trātuṁ dharmō nirarthakaḥ || 14 ||
bhūtānāṁ sthāvarāṇāṁ ca jaṅgamānāṁ ca darśanam |
yathāsti na tathā dharmastēna nāstīti mē matiḥ || 15 ||
yathaiva sthāvaraṁ vyaktaṁ jaṅgamaṁ ca tathāvidham |
nāyamarthastathā yuktastvadvidhō na vipadyatē || 16 ||
yadyadharmō bhavēdbhūtō rāvaṇō narakaṁ vrajēt |
bhavāṁśca dharmayuktō vai naivaṁ vyasanamāpnuyāt || 17 ||
tasya ca vyasanābhāvādvyasanaṁ ca gatē tvayi |
dharmō bhavatyadharmaśca parasparavirōdhinau || 18 ||
dharmēṇōpalabhēddharmamadharmaṁ cāpyadharmataḥ |
yadyadharmēṇa yujyēyuryēṣvadharmaḥ pratiṣṭhitaḥ || 19 ||
yadi dharmēṇa yujyērannādharmarucayō janāḥ |
dharmēṇa caratāṁ dharmastathā caiṣāṁ phalaṁ bhavēt || 20 ||
yasmādarthā vivardhantē yēṣvadharmaḥ pratiṣṭhitaḥ |
kliśyantē dharmaśīlāśca tasmādētau nirarthakau || 21 ||
vadhyantē pāpakarmāṇō yadyadharmēṇa rāghava |
vadhakarmahatō:’dharmaḥ sa hataḥ kaṁ vadhiṣyati || 22 ||
athavā vihitēnāyaṁ hanyatē hanti vā param |
vidhirālipyatē tēna na sa pāpēna karmaṇā || 23 ||
adr̥ṣṭapratikārēṇa tvavyaktēnāsatā satā |
kathaṁ śakyaṁ paraṁ prāptuṁ dharmēṇārivikarśana || 24 ||
yadi satsyātsatāṁ mukhya nāsatsyāttava kiñcana |
tvayā yadīdr̥śaṁ prāptaṁ tasmātsannōpapadyatē || 25 ||
athavā durbalaḥ klībō balaṁ dharmō:’nuvartatē |
durbalō hr̥tamaryādō na sēvya iti mē matiḥ || 26 ||
balasya yadi cēddharmō guṇabhūtaḥ parākramē |
dharmamutsr̥jya vartasva yathā dharmē tathā balē || 27 ||
atha cētsatyavacanaṁ dharmaḥ kila parantapa |
anr̥tastvayyakaruṇaḥ kiṁ na baddhastvayā pitā || 28 ||
yadi dharmō bhavēdbhūtō adharmō vā parantapa |
na sma hatvā muniṁ vajrī kuryādijyāṁ śatakratuḥ || 29 ||
adharmasaṁśritō dharmō vināśayati rāghava |
sarvamētadyathākāmaṁ kākutstha kurutē naraḥ || 30 ||
mama cēdaṁ mataṁ tāta dharmō:’yamiti rāghava |
dharmamūlaṁ tvayā chinnaṁ rājyamutsr̥jatā tadā || 31 ||
arthēbhyō hi vivr̥ddhēbhyaḥ saṁvr̥ttēbhyastatastataḥ |
kriyāḥ sarvāḥ pravartantē parvatēbhya ivāpagāḥ || 32 ||
arthēna hi viyuktasya puruṣasyālpatējasaḥ |
vyucchidyantē kriyāḥ sarvā grīṣmē kusaritō yathā || 33 ||
sō:’yamarthaṁ parityajya sukhakāmaḥ sukhaidhitaḥ |
pāpamārabhatē kartuṁ tatō dōṣaḥ pravartatē || 34 ||
yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ |
yasyārthāḥ sa pumām̐llōkē yasyārthāḥ sa ca paṇḍitaḥ || 35 ||
yasyārthāḥ sa ca vikrāntō yasyārthāḥ sa ca buddhimān |
yasyārthāḥ sa mahābhāgō yasyārthāḥ sa mahāguṇaḥ || 36 ||
arthasyaitē parityāgē dōṣāḥ pravyāhr̥tā mayā |
rājyamutsr̥jatā vīra yēna buddhistvayā kr̥tā || 37 ||
yasyārthā dharmakāmārthāstasya sarvaṁ pradakṣiṇam |
adhanēnārthakāmēna nārthaḥ śakyō vicinvatā || 38 ||
harṣaḥ kāmaśca darpaśca dharmaḥ krōdhaḥ śamō damaḥ |
arthādētāni sarvāṇi pravartantē narādhipa || 39 ||
yēṣāṁ naśyatyayaṁ lōkaścaratāṁ dharmacāriṇām |
tē:’rthāstvayi na dr̥śyantē durdinēṣu yathā grahāḥ || 40 ||
tvayi pravrajitē vīra gurōśca vacanē sthitē |
rakṣasā:’pahr̥tā bhāryā prāṇaiḥ priyatarā tava || 41 ||
tadadya vipulaṁ vīra duḥkhamindrajitā kr̥tam |
karmaṇā vyapanēṣyāmi tasmāduttiṣṭha rāghava || 42 ||
uttiṣṭha naraśārdūla dīrghabāhō dr̥ḍhavrata |
kimātmānaṁ mahātmānamātmānaṁ nāvabudhyasē || 43 ||
ayamanagha tavōditaḥ priyārthaṁ
janakasutānidhanaṁ nirīkṣya ruṣṭaḥ |
sahayagajarathāṁ sarākṣasēndrāṁ
bhr̥śamiṣubhirvinipātayāmi laṅkām || 44 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tryaśītitamaḥ sargaḥ || 83 ||
yuddhakāṇḍa caturaśītitamaḥ sargaḥ (84) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.