Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmadādinirvēdaḥ ||
śrutvā tu bhīmanirhrādaṁ śakrāśanisamasvanam |
vīkṣamāṇā diśaḥ sarvā dudruvurvānararṣabhāḥ || 1 ||
tānuvāca tataḥsarvānhanumānmārutātmajaḥ |
viṣaṇṇavadanāndīnāṁstrastānvidravataḥ pr̥thak || 2 ||
kasmādviṣaṇṇavadanā vidravadhvē plavaṅgamāḥ |
tyaktayuddhasamutsāhāḥ śūratvaṁ kva nu vō gatam || 3 ||
pr̥ṣṭhatō:’nuvrajadhvaṁ māmagratō yāntamāhavē |
śūrairabhijanōpētairayuktaṁ hi nivartitum || 4 ||
ēvamuktāḥ susaṁhr̥ṣṭā vāyuputrēṇa vānarāḥ |
śailaśr̥ṅgāṇyagāṁścaiva jagr̥hurhr̥ṣṭamānasāḥ || 5 ||
abhipētuśca garjantō rākṣasānvānararṣabhāḥ |
parivārya hanūmantamanvayuśca mahāhavē || 6 ||
sa tairvānaramukhyaiśca hanumānsarvatō vr̥taḥ |
hutāśana ivārciṣmānadahacchatruvāhinīm || 7 ||
sa rākṣasānāṁ kadanaṁ cakāra sumahākapiḥ |
vr̥tō vānarasainyēna kālāntakayamōpamaḥ || 8 ||
sa tu kōpēna cāviṣṭaḥ śōkēna ca mahākapiḥ |
hanumānrāvaṇirathē:’pātayanmahatīṁ śilām || 9 ||
tāmāpatantīṁ dr̥ṣṭvaiva rathaḥ sārathinā tadā |
vidhēyāśvasamāyuktaḥ sudūramapavāhitaḥ || 10 ||
tamindrajitamaprāpya rathasthaṁ sahasārathim |
vivēśa dharaṇīṁ bhittvā sā śilā vyarthamudyatā || 11 ||
pātitāyāṁ śilāyāṁ tu rakṣasāṁ vyathitā camūḥ |
nipatantyā ca śilayā rākṣasā mathitā bhr̥śam || 12 ||
tamabhyadhāvan śataśō nadantaḥ kānanaukasaḥ |
tē drumāṁśca mahāvīryā giriśr̥ṅgāṇi cōdyatāḥ || 13 ||
kṣipantīndrajitaḥ saṅkhyē vānarā bhīmavikramāḥ |
vr̥kṣaśailamahāvarṣaṁ visr̥jantaḥ plavaṅgamāḥ || 14 ||
śatrūṇāṁ kadanaṁ cakrurnēduśca vividhaiḥ svaraiḥ |
vānaraistairmahāvīryairghōrarūpā niśācarāḥ || 15 ||
vīryādabhihatā vr̥kṣairvyavēṣṭanta raṇājirē |
svasainyamabhivīkṣyātha vānarārditamindrajit || 16 ||
pragr̥hītāyudhaḥ kruddhaḥ parānabhimukhō yayau |
sa śaraughānavasr̥jan svasainyēnābhisaṁvr̥taḥ || 17 ||
jaghāna kapiśārdūlānsa bahūndr̥ṣṭavikramaḥ |
śūlairaśanibhiḥ khaḍgaiḥ paṭ-ṭiśaiḥ kūṭamudgaraiḥ || 18 ||
tē cāpyanucarāstasya vānarānjaghnurōjasā |
saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaḥ || 19 ||
hanumānkadanaṁ cakrē rakṣasāṁ bhīmakarmaṇām |
sa nivārya parānīkamabravīttānvanaukasaḥ || 20 ||
hanumānsannivartadhvaṁ na naḥ sādhyamidaṁ balam |
tyaktvā prāṇānvivēṣṭantō rāmapriyacikīrṣavaḥ || 21 ||
yannimittaṁ hi yuddhyāmō hatā sā janakātmajā |
imamarthaṁ hi vijñāpya rāmaṁ sugrīvamēva ca || 22 ||
tau yatpratividhāsyētē tatkariṣyāmahē vayam |
ityuktvā vānaraśrēṣṭhō vārayansarvavānarān || 23 ||
śanaiḥ śanairasantrastaḥ sabalaḥ sannyavartata |
tataḥ prēkṣya hanūmantaṁ vrajantaṁ yatra rāghavaḥ || 24 ||
sa hētukāmō duṣṭātmā gataścaityanikumbhilām |
nikumbhilāmadhiṣṭhāya pāvakaṁ juhavēndrajit || 25 ||
yajñabhūmyāṁ tu vidhivatpāvakastēna rakṣasā |
hūyamānaḥ prajajvāla māṁsaśōṇitabhuktadā || 26 ||
sō:’rciḥpinaddhō dadr̥śē hōmaśōṇitatarpitaḥ |
sandhyāgata ivādityaḥ sutīvrō:’gniḥ samutthitaḥ || 27 ||
athēndrajidrākṣasabhūtayē tu
juhāva havyaṁ vidhinā vidhānavit |
dr̥ṣṭvā vyatiṣṭhanta ca rākṣasāstē
mahāsamūhēṣu nayānayajñāḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvyaśītatamaḥ sargaḥ || 82 ||
yuddhakāṇḍa tryaśītitamaḥ sargaḥ (83) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.