Yuddha Kanda Sarga 82 – yuddhakāṇḍa dvyaśītatamaḥ sargaḥ (82)


|| hanūmadādinirvēdaḥ ||

śrutvā tu bhīmanirhrādaṁ śakrāśanisamasvanam |
vīkṣamāṇā diśaḥ sarvā dudruvurvānararṣabhāḥ || 1 ||

tānuvāca tataḥsarvānhanumānmārutātmajaḥ |
viṣaṇṇavadanāndīnāṁstrastānvidravataḥ pr̥thak || 2 ||

kasmādviṣaṇṇavadanā vidravadhvē plavaṅgamāḥ |
tyaktayuddhasamutsāhāḥ śūratvaṁ kva nu vō gatam || 3 ||

pr̥ṣṭhatō:’nuvrajadhvaṁ māmagratō yāntamāhavē |
śūrairabhijanōpētairayuktaṁ hi nivartitum || 4 ||

ēvamuktāḥ susaṁhr̥ṣṭā vāyuputrēṇa vānarāḥ |
śailaśr̥ṅgāṇyagāṁścaiva jagr̥hurhr̥ṣṭamānasāḥ || 5 ||

abhipētuśca garjantō rākṣasānvānararṣabhāḥ |
parivārya hanūmantamanvayuśca mahāhavē || 6 ||

sa tairvānaramukhyaiśca hanumānsarvatō vr̥taḥ |
hutāśana ivārciṣmānadahacchatruvāhinīm || 7 ||

sa rākṣasānāṁ kadanaṁ cakāra sumahākapiḥ |
vr̥tō vānarasainyēna kālāntakayamōpamaḥ || 8 ||

sa tu kōpēna cāviṣṭaḥ śōkēna ca mahākapiḥ |
hanumānrāvaṇirathē:’pātayanmahatīṁ śilām || 9 ||

tāmāpatantīṁ dr̥ṣṭvaiva rathaḥ sārathinā tadā |
vidhēyāśvasamāyuktaḥ sudūramapavāhitaḥ || 10 ||

tamindrajitamaprāpya rathasthaṁ sahasārathim |
vivēśa dharaṇīṁ bhittvā sā śilā vyarthamudyatā || 11 ||

pātitāyāṁ śilāyāṁ tu rakṣasāṁ vyathitā camūḥ |
nipatantyā ca śilayā rākṣasā mathitā bhr̥śam || 12 ||

tamabhyadhāvan śataśō nadantaḥ kānanaukasaḥ |
tē drumāṁśca mahāvīryā giriśr̥ṅgāṇi cōdyatāḥ || 13 ||

kṣipantīndrajitaḥ saṅkhyē vānarā bhīmavikramāḥ |
vr̥kṣaśailamahāvarṣaṁ visr̥jantaḥ plavaṅgamāḥ || 14 ||

śatrūṇāṁ kadanaṁ cakrurnēduśca vividhaiḥ svaraiḥ |
vānaraistairmahāvīryairghōrarūpā niśācarāḥ || 15 ||

vīryādabhihatā vr̥kṣairvyavēṣṭanta raṇājirē |
svasainyamabhivīkṣyātha vānarārditamindrajit || 16 ||

pragr̥hītāyudhaḥ kruddhaḥ parānabhimukhō yayau |
sa śaraughānavasr̥jan svasainyēnābhisaṁvr̥taḥ || 17 ||

jaghāna kapiśārdūlānsa bahūndr̥ṣṭavikramaḥ |
śūlairaśanibhiḥ khaḍgaiḥ paṭ-ṭiśaiḥ kūṭamudgaraiḥ || 18 ||

tē cāpyanucarāstasya vānarānjaghnurōjasā |
saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaḥ || 19 ||

hanumānkadanaṁ cakrē rakṣasāṁ bhīmakarmaṇām |
sa nivārya parānīkamabravīttānvanaukasaḥ || 20 ||

hanumānsannivartadhvaṁ na naḥ sādhyamidaṁ balam |
tyaktvā prāṇānvivēṣṭantō rāmapriyacikīrṣavaḥ || 21 ||

yannimittaṁ hi yuddhyāmō hatā sā janakātmajā |
imamarthaṁ hi vijñāpya rāmaṁ sugrīvamēva ca || 22 ||

tau yatpratividhāsyētē tatkariṣyāmahē vayam |
ityuktvā vānaraśrēṣṭhō vārayansarvavānarān || 23 ||

śanaiḥ śanairasantrastaḥ sabalaḥ sannyavartata |
tataḥ prēkṣya hanūmantaṁ vrajantaṁ yatra rāghavaḥ || 24 ||

sa hētukāmō duṣṭātmā gataścaityanikumbhilām |
nikumbhilāmadhiṣṭhāya pāvakaṁ juhavēndrajit || 25 ||

yajñabhūmyāṁ tu vidhivatpāvakastēna rakṣasā |
hūyamānaḥ prajajvāla māṁsaśōṇitabhuktadā || 26 ||

sō:’rciḥpinaddhō dadr̥śē hōmaśōṇitatarpitaḥ |
sandhyāgata ivādityaḥ sutīvrō:’gniḥ samutthitaḥ || 27 ||

athēndrajidrākṣasabhūtayē tu
juhāva havyaṁ vidhinā vidhānavit |
dr̥ṣṭvā vyatiṣṭhanta ca rākṣasāstē
mahāsamūhēṣu nayānayajñāḥ || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvyaśītatamaḥ sargaḥ || 82 ||

yuddhakāṇḍa tryaśītitamaḥ sargaḥ (83) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed