Yuddha Kanda Sarga 86 – yuddhakāṇḍa ṣaḍaśītitamaḥ sargaḥ (86)


|| rāvaṇibalakadanam ||

atha tasyāmavasthāyāṁ lakṣmaṇaṁ rāvaṇānujaḥ |
parēṣāmahitaṁ vākyamarthasādhakamabravīt || 1 ||

yadētadrākṣasānīkaṁ mēghaśyāmaṁ vilōkyatē |
ētadāyōdhyatāṁ śīghraṁ kapibhiḥ pādapāyudhaiḥ || 2 ||

asyānīkasya mahatō bhēdanē yata lakṣmaṇa |
rākṣasēndrasutō:’pyatra bhinnē dr̥śyō bhaviṣyati || 3 ||

sa tvamindrāśaniprakhyaiḥ śarairavakiranparān |
abhidravāśu yāvadvai naitatkarma samāpyatē || 4 ||

jahi vīra durātmānaṁ māyāparamadhārmikam |
rāvaṇiṁ krūrakarmāṇaṁ sarvalōkabhayāvaham || 5 ||

vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ |
vavarṣa śaravarṣāṇi rākṣasēndrasutaṁ prati || 6 ||

r̥kṣāḥ śākhāmr̥gāścāpi drumādrinakhayōdhinaḥ |
abhyadhāvanta sahitāstadanīkamavasthitam || 7 ||

rākṣasāśca śitairbāṇairasibhiḥ śaktitōmaraiḥ |
udyataiḥ samavartanta kapisainyajighāṁsavaḥ || 8 ||

sa samprahārastumulaḥ sañjajñē kapirākṣasām |
śabdēna mahatā laṅkāṁ nādayanvai samantataḥ || 9 ||

śastraiśca bahudhākāraiḥ śitairbāṇaiśca pādapaiḥ |
udyatairgiriśr̥ṅgaiśca ghōrairākāśamāvr̥tam || 10 ||

tē rākṣasā vānarēṣu vikr̥tānanabāhavaḥ |
nivēśayantaḥ śastrāṇi cakrustē sumahadbhayam || 11 ||

tathaiva sakalairvr̥kṣairgiriśr̥ṅgaiśca vānarāḥ |
abhijaghnurnijaghnuśca samarē rākṣasarṣabhān || 12 ||

r̥kṣavānaramukhyaiśca mahākāyairmahābalaiḥ |
rakṣasāṁ vadhyamānānāṁ mahadbhayamajāyata || 13 ||

svamanīkaṁ viṣaṇṇaṁ tu śrutvā śatrubhirārditam |
udatiṣṭhata durdharṣastatkarmaṇyananuṣṭhitē || 14 ||

vr̥kṣāndhakārānnirgatya jātakrōdhaḥ sa rāvaṇiḥ |
ārurōha rathaṁ sajjaṁ pūrvayuktaṁ sa rākṣasaḥ || 15 ||

sa bhīmakārmukadharaḥ kālamēghasamaprabhaḥ |
raktāsyanayanaḥ kruddhō babhau mr̥tyurivāntakaḥ || 16 ||

dr̥ṣṭvaiva tu rathasthaṁ taṁ paryavartata tadbalam |
rakṣasāṁ bhīmavēgānāṁ lakṣmaṇēna yuyutsatām || 17 ||

tasminkālē tu hanumānudyamya sudurāsadam |
dharaṇīdharasaṅkāśō mahāvr̥kṣamarindamaḥ || 18 ||

sa rākṣasānāṁ tatsainyaṁ kālāgniriva nirdahan |
cakāra bahubhirvr̥kṣairniḥsañjñaṁ yudhi vānaraḥ || 19 ||

vidhvaṁsayantaṁ tarasā dr̥ṣṭvaiva pavanātmajam |
rākṣasānāṁ sahasrāṇi hanumantamavākiran || 20 ||

śitaśūladharāḥ śūlairasibhiścāsipāṇayaḥ |
śaktibhiḥ śaktihastāśca paṭ-ṭiśaiḥ paṭ-ṭiśāyudhāḥ || 21 ||

parighaiśca gadābhiśca cakraiśca śubhadarśanaiḥ |
śataśaśca śataghnībhirāyasairapi mudgaraiḥ || 22 ||

ghauraiḥ paraśvadhaiścaiva bhindipālaiśca rākṣasāḥ |
muṣṭibhirvajrakalpaiśca talairaśanisannibhaiḥ || 23 ||

abhijaghnuḥ samāsādya samantātparvatōpamam |
tēṣāmapi ca saṅkruddhaścakāra kadanaṁ mahat || 24 ||

sa dadarśa kapiśrēṣṭhamacalōpamamindrajit |
sūdayantamamitraghnamamitrānpavanātmajam || 25 ||

sa sārathimuvācēdaṁ yāhi yatraiṣa vānaraḥ |
kṣayamēṣa hi naḥ kuryādrākṣasānāmupēkṣitaḥ || 26 ||

ityuktaḥ sārathistēna yayau yatra sa mārutiḥ |
vahanparamadurdharṣaṁ sthitamindrajitaṁ rathē || 27 ||

sō:’bhyupētya śarānkhaḍgānpaṭ-ṭiśāṁśca paraśvadhān |
abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ || 28 ||

tāni śastrāṇi ghōrāṇi pratigr̥hya sa mārutiḥ |
rōṣēṇa mahatā:’:’viṣṭō vākyaṁ cēdamuvāca ha || 29 ||

yudhyasva yadi śūrō:’si rāvaṇātmaja durmatē |
vāyuputraṁ samāsādya jīvanna pratiyāsyasi || 30 ||

bāhubhyāṁ pratiyudhyasva yadi mē dvandvamāhavē |
vēgaṁ sahasva durbuddhē tatastvaṁ rakṣasāṁ varaḥ || 31 ||

hanumantaṁ jighāṁsantaṁ samudyataśarāsanam |
rāvaṇātmajamācaṣṭē lakṣmaṇāya vibhīṣaṇaḥ || 32 ||

yaḥ sa vāsavanirjētā rāvaṇasyātmasambhavaḥ |
sa ēṣa rathamāsthāya hanumantaṁ jighāṁsati || 33 ||

tamapratimasaṁsthānaiḥ śaraiḥ śatruvidāraṇaiḥ |
jīvitāntakarairghōraiḥ saumitrē rāvaṇiṁ jahi || 34 ||

ityēvamuktastu tadā mahātmā
vibhīṣaṇēnārivibhīṣaṇēna |
dadarśa taṁ parvatasannikāśaṁ
raṇē sthitaṁ bhīmabalaṁ nadantam || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaḍaśītitamaḥ sargaḥ || 86 ||

yuddhakāṇḍa saptāśītitamaḥ sargaḥ (87) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed