Yuddha Kanda Sarga 87 – yuddhakāṇḍa saptāśītitamaḥ sargaḥ (87)


|| vibhīṣaṇarāvaṇiparasparanindā ||

ēvamuktvā tu saumitriṁ jātaharṣō vibhīṣaṇaḥ |
dhanuṣpāṇinamādāya tvaramāṇō jagāma ha || 1 ||

avidūraṁ tatō gatvā praviśya ca mahadvanam |
darśayāmāsa tatkarma lakṣmaṇāya vibhīṣaṇaḥ || 2 ||

nīlajīmūtasaṅkāśaṁ nyagrōdhaṁ bhīmadarśanam |
tējasvī rāvaṇabhrātā lakṣmaṇāya nyavēdayat || 3 ||

ihōpahāraṁ bhūtānāṁ balavānrāvaṇātmajaḥ |
upahr̥tya tataḥ paścātsaṅgrāmamabhivartatē || 4 ||

adr̥śyaḥ sarvabhūtānāṁ tatō bhavati rākṣasaḥ |
nihanti samarē śatrūnbadhnāti ca śarōttamaiḥ || 5 ||

tamapraviṣṭanyagrōdhaṁ balinaṁ rāvaṇātmajam |
vidhvaṁsaya śaraistīkṣṇaiḥ sarathaṁ sāśvasārathim || 6 ||

tathētyuktvā mahātējāḥ saumitrirmitranandanaḥ |
babhūvāvasthitastatra citraṁ visphārayandhanuḥ || 7 ||

sa rathēnāgnivarṇēna balavānrāvaṇātmajaḥ |
indrajitkavacī dhanvī sadhvajaḥ pratyadr̥śyata || 8 ||

tamuvāca mahātējāḥ paulastyamaparājitam |
samāhvayē tvāṁ samarē samyagyuddhaṁ prayaccha mē || 9 ||

ēvamuktō mahātējā manasvī rāvaṇātmajaḥ |
abravītparuṣaṁ vākyaṁ tatra dr̥ṣṭvā vibhīṣaṇam || 10 ||

iha tvaṁ jātasaṁvr̥ddhaḥ sākṣādbhrātā piturmama |
kathaṁ druhyasi putrasya pitr̥vyō mama rākṣasa || 11 ||

na jñātitvaṁ na sauhārdaṁ na jātistava durmatē |
pramāṇaṁ na ca saundaryaṁ na dharmō dharmadūṣaṇa || 12 ||

śōcyastvamasi durbuddhē nindanīyaśca sādhubhiḥ |
yastvaṁ svajanamutsr̥jya parabhr̥tyatvamāgataḥ || 13 ||

naitacchithilayā buddhyā tvaṁ vētsi mahadantaram |
kva ca svajanasaṁvāsaḥ kva ca nīcaparāśrayaḥ || 14 ||

guṇavānvā parajanaḥ svajanō nirguṇō:’pi vā |
nirguṇaḥ svajanaḥ śrēyānyaḥ paraḥ para ēva saḥ || 15 ||

yaḥ svapakṣaṁ parityajya parapakṣaṁ niṣēvatē |
sa svapakṣē kṣayaṁ prāptē paścāttairēva hanyatē || 16 ||

niranukrōśatā cēyaṁ yādr̥śī tē niśācara |
svajanēna tvayā śakyaṁ paruṣaṁ rāvaṇānuja || 17 ||

ityuktō bhrātr̥putrēṇa pratyuvāca vibhīṣaṇaḥ |
ajānanniva macchīlaṁ kiṁ rākṣasa vikatthasē || 18 ||

rākṣasēndrasutāsādhō pāruṣyaṁ tyaja gauravāt |
kulē yadyapyahaṁ jātō rakṣasāṁ krūrakarmaṇām || 19 ||

guṇō:’yaṁ prathamō nr̥ṇāṁ tanmē śīlamarākṣasam |
na ramē dāruṇēnāhaṁ na cādharmēṇa vai ramē || 20 ||

bhrātrā viṣamaśīlēna kathaṁ bhrātā nirasyatē |
dharmātpracyutaśīlaṁ hi puruṣaṁ pāpaniścayam || 21 ||

tyaktvā sukhamavāpnōti hastādāśīviṣaṁ yathā |
hiṁsāparasvaharaṇē paradārābhimarśanam || 22 ||

tyājyamāhurdurācāraṁ vēśma prajvalitaṁ yathā |
parasvānāṁ ca haraṇaṁ paradārābhimarśanam || 23 ||

suhr̥dāmatiśaṅkā ca trayō dōṣāḥ kṣayāvahāḥ |
maharṣīṇāṁ vadhō ghōraḥ sarvadēvaiśca vigrahaḥ || 24 ||

abhimānaśca kōpaśca vairitvaṁ pratikūlatā |
ētē dōṣā mama bhrāturjīvitaiśvaryanāśanāḥ || 25 ||

guṇānpracchādayāmāsuḥ parvatāniva tōyadāḥ |
dōṣairētaiḥ parityaktō mayā bhrātā pitā tava || 26 ||

nēyamasti purī laṅkā na ca tvaṁ na ca tē pitā |
atimānī ca bālaśca durvinītaśca rākṣasa || 27 ||

baddhastvaṁ kālapāśēna brūhi māṁ yadyadicchasi |
adya tē vyasanaṁ prāptaṁ kiṁ māṁ tvamiha vakṣyasi || 28 ||

pravēṣṭuṁ na tvayā śakyō nyagrōdhō rākṣasādhama |
dharṣayitvā ca kākutsthau na śakyaṁ jīvituṁ tvayā || 29 ||

yudhyasva naradēvēna lakṣmaṇēna raṇē saha |
hatastvaṁ dēvatākāryaṁ kariṣyasi yamakṣayē || 30 ||

nidarśaya svātmabalaṁ samudyataṁ
kuruṣva sarvāyudhasāyakavyayam |
na lakṣmaṇasyaitya hi bāṇagōcaraṁ
tvamadya jīvansabalō gamiṣyasi || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptāśītitamaḥ sargaḥ || 87 ||

yuddhakāṇḍa aṣṭāśītitamaḥ sargaḥ (88) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed