Yuddha Kanda Sarga 88 – yuddhakāṇḍa aṣṭāśītitamaḥ sargaḥ (88)


|| saumitrirāvaṇiyuddham ||

vibhīṣaṇavacaḥ śrutvā rāvaṇiḥ krōdhamūrchitaḥ |
abravītparuṣaṁ vākyaṁ vēgēnābhyutpapāta ha || 1 ||

udyatāyudhanistriṁśō rathē susamalaṅkr̥tē |
kālāśvayuktē mahati sthitaḥ kālāntakōpamaḥ || 2 ||

mahāpramāṇamudyamya vipulaṁ vēgavaddr̥ḍham |
dhanurbhīmaṁ parāmr̥śya śarāṁścāmitraśātanān || 3 ||

taṁ dadarśa mahēṣvāsō rathē susamalaṅkr̥taḥ |
alaṅkr̥tamamitraghnaṁ rāghavasyānujaṁ balī || 4 ||

hanumatpr̥ṣṭhamāsīnamudayastharaviprabham |
uvācainaṁ samārabdhaḥ saumitriṁ savibhīṣaṇam || 5 ||

tāṁśca vānaraśārdūlānpaśyadhvaṁ mē parākramam |
adya matkārmukōtsr̥ṣṭaṁ śaravarṣaṁ durāsadam || 6 ||

muktaṁ varṣamivākāśē vārayiṣyatha samyugē |
adya vō māmakā bāṇā mahākārmukaniḥsr̥tāḥ || 7 ||

vidhamiṣyanti gātrāṇi tūlarāśimivānalaḥ |
tīkṣṇasāyakanirbhinnān śūlaśaktyaṣṭitōmaraiḥ || 8 ||

adya vō gamayiṣyāmi sarvānēva yamakṣayam |
kṣipataḥ śaravarṣāṇi kṣiprahastasya mē yudhi || 9 ||

jīmūtasyēva nadataḥ kaḥ sthāsyati mamāgrataḥ |
rātriyuddhē mayā pūrvaṁ vajrāśanisamaiḥ śaraiḥ || 10 ||

śāyitau sthō mayā bhūmau visañjñau sapuraḥsarau |
smr̥tirna tē:’sti vā manyē vyaktaṁ vā yamasādanam || 11 ||

āśīviṣamiva kruddhaṁ yanmāṁ yōddhuṁ vyavasthitaḥ |
tacchrutvā rākṣasēndrasya garjitaṁ lakṣmaṇastadā || 12 ||

abhītavadanaḥ kruddhō rāvaṇiṁ vākyamabravīt |
uktaśca durgamaḥ pāraḥ kāryāṇāṁ rākṣasa tvayā || 13 ||

kāryāṇāṁ karmaṇā pāraṁ yō gacchati sa buddhimān |
sa tvamarthasya hīnārthō duravāpasya kēnacit || 14 ||

vacō vyāhr̥tya jānīṣē kr̥tārthō:’smīti durmatē |
antardhānagatēnājau yastvayā:’:’caritastadā || 15 ||

taskarācaritō mārgō naiṣa vīraniṣēvitaḥ |
yathā bāṇapathaṁ prāpya sthitō:’haṁ tava rākṣasa || 16 ||

darśayasvādya tattējō vācā tvaṁ kiṁ vikatthasē |
ēvamuktō dhanurbhīmaṁ parāmr̥śya mahābalaḥ || 17 ||

sasarja niśitānbāṇānindrajitsamitiñjayaḥ |
tē nisr̥ṣṭā mahāvēgāḥ śarāḥ sarpaviṣōpamāḥ || 18 ||

samprāpya lakṣmaṇaṁ pētuḥ śvasanta iva pannagāḥ |
śarairatimahāvēgairvēgavānrāvaṇātmajaḥ || 19 ||

saumitrimindrajidyuddhē vivyādha śubhalakṣaṇam |
sa śarairatividdhāṅgō rudhirēṇa samukṣitaḥ || 20 ||

śuśubhē lakṣmaṇaḥ śrīmānvidhūma iva pāvakaḥ |
indrajittvātmanaḥ karma prasamīkṣyādhigamya ca || 21 ||

vinadya sumahānādamidaṁ vacanamabravīt |
patriṇaḥ śitadhārāstē śarā matkārmukacyutāḥ || 22 ||

ādāsyantē:’dya saumitrē jivitaṁ jīvitāntagāḥ |
adya gōmāyusaṅghāśca śyēnasaṅghāśca lakṣmaṇa || 23 ||

gr̥dhrāśca nipatantu tvāṁ gatāsuṁ nihataṁ mayā |
[* adhikapāṭhaḥ –
adya yāsyati saumitrē karṇagōcaratāṁ tava |
tarjanaṁ yamadūtānāṁ sarvabhūtabhayāvaham |
*]
kṣatrabandhuḥ sadānāryō rāmaḥ paramadurmatiḥ || 24 ||

bhaktaṁ bhrātaramadyaiva tvāṁ drakṣyati mayā hatam |
viśastakavacaṁ bhūmau vyapaviddhaśarāsanam || 25 ||

hr̥tōttamāṅgaṁ saumitrē tvāmadya nihataṁ mayā |
iti bruvāṇaṁ saṁrabdhaṁ paruṣaṁ rāvaṇātmajam || 26 ||

hētumadvākyamatyarthaṁ lakṣmaṇaḥ pratyuvāca ha |
vāgbalaṁ tyaja durbuddhē krūrakarmāsi rākṣasa || 27 ||

atha kasmādvadasyētatsampādaya sukarmaṇā |
akr̥tvā katthasē karma kimarthamiha rākṣasa || 28 ||

kuru tatkarma yēnāhaṁ śraddadhyāṁ tava katthanam |
anuktvā paruṣaṁ vākyaṁ kiñcidapyanavakṣipan || 29 ||

avikatthanvadhiṣyāmi tvāṁ paśya puruṣādhama |
ityuktvā pañca nārācānākarṇāpūritān śitān || 30 ||

nijaghāna mahāvēgām̐llakṣmaṇō rākṣasōrasi |
supatravājitā bāṇā jvalitā iva pannagāḥ || 31 ||

nairr̥tōrasyabhāsanta savitū raśmayō yathā |
sa śarairāhatastēna sarōṣō rāvaṇātmajaḥ || 32 ||

suprayuktaistribhirbāṇaiḥ prativivyādha lakṣmaṇam |
sa babhūva tadā bhīmō nararākṣasasiṁhayōḥ || 33 ||

vimardastumulō yuddhē parasparajayaiṣiṇōḥ |
ubhau hi balasampannāvubhau vikramaśālinau || 34 ||

ubhāvapi suvikrāntau sarvaśastrāstrakōvidau |
ubhau paramadurjēyāvatulyabalatējasau || 35 ||

yuyudhātē tadā vīrau grahāviva nabhōgatau |
balavr̥trāvivābhītau yudhi tau duṣpradharṣaṇau || 36 ||

yuyudhātē mahātmānau tadā kēsariṇāviva |
bahūnavasr̥jantau hi mārgaṇaughānavasthitau |
nararākṣasasiṁhau tau prahr̥ṣṭāvabhyayudhyatām || 37 ||

susamprahr̥ṣṭau nararākṣasōttamau
jayaiṣiṇau mārgaṇacāpadhāriṇau |
parasparaṁ tau pravavarṣaturbhr̥śaṁ
śaraughavarṣēṇa balāhakāviva || 38 ||

abhipravr̥ddhau yudhi yuddhakōvidau
śarāsicaṇḍau śitaśastradhāriṇau |
abhīkṣṇamāvivyadhaturmahābalau
mahāhavē śambaravāsavāviva || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭāśītitamaḥ sargaḥ || 88 ||

yuddhakāṇḍa ēkōnanavatitamaḥ sargaḥ (89) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed