Yuddha Kanda Sarga 89 – yuddhakāṇḍa ēkōnanavatitamaḥ sargaḥ (89)


|| saumitrisandhukṣaṇam ||

tataḥ śaraṁ dāśarathiḥ sandhāyāmitrakarśanaḥ |
sasarja rākṣasēndrāya kruddhaḥ sarpa iva śvasan || 1 ||

tasya jyātalanirghōṣaṁ sa śrutvā rāvaṇātmajaḥ |
vivarṇavadanō bhūtvā lakṣmaṇaṁ samudaikṣata || 2 ||

taṁ vivarṇamukhaṁ dr̥ṣṭvā rākṣasaṁ rāvaṇātmajam |
saumitriṁ yuddhasamyuktaṁ pratyuvāca vibhīṣaṇaḥ || 3 ||

nimittānyanupaśyāmi yānyasminrāvaṇātmajē |
tvara tēna mahābōhō bhagna ēṣa na saṁśayaḥ || 4 ||

tataḥ sandhāya saumitrirbāṇānagniśikhōpamān |
mumōca niśitāṁstasmin sarpāniva mahāviṣān || 5 ||

śakrāśanisamasparśairlakṣmaṇēnāhataḥ śaraiḥ |
muhūrtamabhavanmūḍhaḥ sarvasaṅkṣubhitēndriyaḥ || 6 ||

upalabhya muhūrtēna sañjñāṁ pratyāgatēndriyaḥ |
dadarśāvasthitaṁ vīraṁ vīrō daśarathātmajam || 7 ||

sō:’bhicakrāma saumitriṁ rōṣātsaṁraktalōcanaḥ |
abravīccainamāsādya punaḥ sa paruṣaṁ vacaḥ || 8 ||

kiṁ na smarasi tadyuddhē prathamē matparākramam |
nibaddhastvaṁ saha bhrātrā yadā bhuvi vivēṣṭasē || 9 ||

yuvāṁ khalu mahāyuddhē śakrāśanisamaiḥ śaraiḥ |
śāyitau prathamaṁ bhūmau visañjñau sapuraḥsarau || 10 ||

smr̥tirvā nāsti tē manyē vyaktaṁ vā yamasādanam |
gantumicchasi yasmāttvaṁ māṁ dharṣayitumicchasi || 11 ||

yadi tē prathamē yuddhē na dr̥ṣṭō matparākramaḥ |
adya tē darśayiṣyāmi tiṣṭhēdānīṁ vyavasthitaḥ || 12 ||

ityuktvā saptabhirbāṇairabhivivyādha lakṣmaṇam |
daśabhistu hanūmantaṁ tīkṣṇadhāraiḥ śarōttamaiḥ || 13 ||

tataḥ śaraśatēnaiva suprayuktēna vīryavān |
krōdhāddviguṇasaṁrabdhō nirbibhēda vibhīṣaṇam || 14 ||

taddr̥ṣṭvēndrajitā karma kr̥taṁ rāmānujastadā |
acintayitvā prahasannaitatkiñciditi bruvan || 15 ||

mumōca sa śarānghōrānsaṅgr̥hya narapuṅgavaḥ |
abhītavadanaḥ kruddhō rāvaṇiṁ lakṣmaṇō yudhi || 16 ||

naivaṁ raṇagatāḥ śūrāḥ praharantē niśācara |
laghavaścālpavīryāśca sukhā hīmē śarāstava || 17 ||

naivaṁ śūrāstu yudhyantē samarē jayakāṅkṣiṇaḥ |
ityēvaṁ taṁ bruvāṇastu śaravarṣairavākirat || 18 ||

tasya bāṇaiḥ suvidhvastaṁ kavacaṁ hēmabhūṣitam |
vyaśīryata rathōpasthē tārājālamivāmbarāt || 19 ||

vidhūtavarmā nārācairbabhūva sa kr̥tavraṇaḥ |
indrajitsamarē vīraḥ prarūḍha iva sānumān || 20 ||

tataḥ śarasahasrēṇa saṅkruddhō rāvaṇātmajaḥ |
bibhēda samarē vīraṁ lakṣmaṇaṁ bhīmavikramaḥ || 21 ||

vyaśīryata mahādivyaṁ kavacaṁ lakṣmaṇasya ca |
kr̥tapratikr̥tānyōnyaṁ babhūvaturabhidrutau || 22 ||

abhīkṣṇaṁ niśvasantau tau yuddhyētāṁ tumulaṁ yudhi |
śarasaṅkr̥ttasarvāṅgau sarvatō rudhirōkṣitau || 23 ||

sudīrghakālaṁ tau vīrāvanyōnyaṁ niśitaiḥ śaraiḥ |
tatakṣaturmahātmānau raṇakarmaviśāradau || 24 ||

babhūvatuścātmajayē yattau bhīmaparākramau |
tau śaraughaistadā kīrṇau nikr̥ttakavacadhvajau || 25 ||

sravantau rudhiraṁ cōṣṇaṁ jalaṁ prasravaṇāviva |
śaravarṣaṁ tatō ghōraṁ muñcatōrbhīmanisvanam || 26 ||

sāsārayōrivākāśē nīlayōḥ kālamēghayōḥ |
tayōratha mahānkālō vyatyayādyudhyamānayōḥ || 27 ||

na ca tau yuddhavaimukhyaṁ śramaṁ vā:’pyupajagmatuḥ |
astrāṇyastravidāṁ śrēṣṭhau darśayantau punaḥpunaḥ || 28 ||

śarānuccāvacākārānantarikṣē babandhatuḥ |
vyapētadōṣamasyantau laghu citraṁ ca suṣṭhu ca || 29 ||

ubhau tau tumulaṁ ghōraṁ cakraturnararākṣasau |
tayōḥ pr̥thakpr̥thagbhīmaḥ śuśruvē talaniḥsvanaḥ || 30 ||

prakampayajjanaṁ ghōrō nirghāta iva dāruṇaḥ |
sa tayōrbhrājatē śabdastadā samarasaktayōḥ || 31 ||

sughōrayōrniṣṭanatōrgaganē mēghayōryathā |
suvarṇapuṅkhairnārācairbalavantau kr̥tavraṇau || 32 ||

prasusruvātē rudhiraṁ kīrtimantau jayē dhr̥tau |
tē gātrayōrnipatitā rukmapuṅkhāḥ śarā yudhi || 33 ||

asr̥ṅnaddhā viniṣpatya viviśurdharaṇītalam |
anyē suniśitaiḥ śastrairākāśē sañjaghaṭ-ṭirē || 34 ||

babhañjuścicchiduścānyē tayōrbāṇāḥ sahasraśaḥ |
sa babhūva raṇō ghōrastayōrbāṇamayaścayaḥ || 35 ||

agnibhyāmiva dīptābhyāṁ satrē kuśamayaścayaḥ |
tayōḥ kr̥tavraṇau dēhau śuśubhātē mahātmanōḥ || 36 ||

sapuṣpāviva niṣpatrau vanē śālmalikiṁśukau |
cakratustumulaṁ ghōraṁ sannipātaṁ muhurmuhuḥ || 37 ||

indrajillakṣmaṇaścaiva parasparavadhaiṣiṇau |
lakṣmaṇō rāvaṇiṁ yuddhē rāvaṇiścāpi lakṣmaṇam || 38 ||

anyōnyaṁ tāvabhighnantau na śramaṁ pratyapadyatām |
bāṇajālaiḥ śarīrasthairavagāḍhaistarasvinau || 39 ||

śuśubhātē mahāvīryau prarūḍhāviva parvatau |
tayō rudhirasiktāni saṁvr̥tāni śarairbhr̥śam || 40 ||

babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ |
tayōratha mahānkālō vyatyayādyudhyamānayōḥ |
na ca tau yuddhavaimukhyaṁ śramaṁ vā:’pyupajagmatuḥ || 41 ||

atha samarapariśramaṁ nihantuṁ
samaramukhēṣvajitasya lakṣmaṇasya |
priyahitamupapādayanmahaujāḥ
samaramupētya vibhīṣaṇō:’vatasthē || 42 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnanavatitamaḥ sargaḥ || 89 ||

yuddhakāṇḍa navatitamaḥ sargaḥ (90) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed