Yuddha Kanda Sarga 90 – yuddhakāṇḍa navatitamaḥ sargaḥ (90)


|| saumitrirāvaṇiyuddham ||

yudhyamānau tu tau dr̥ṣṭvā prasaktau nararākṣasau |
prabhinnāviva mātaṅgau parasparavadhaiṣiṇau || 1 ||

tau draṣṭukāmaḥ saṅgrāmē parasparagatau balī |
śūraḥ sa rāvaṇabhrātā tasthau saṅgrāmamūrdhani || 2 ||

tatō visphārayāmāsa mahaddhanuravasthitaḥ |
utsasarja ca tīkṣṇāgrānrākṣasēṣu mahāśarān || 3 ||

tē śarāḥ śikhisaṅkāśā nipatantaḥ samāhitāḥ |
rākṣasāndārayāmāsurvajrāṇīva mahāgirīn || 4 ||

vibhīṣaṇasyānucarāstē:’pi śūlāsipaṭ-ṭiśaiḥ |
cicchiduḥ samarē vīrānrākṣasānrākṣasōttamāḥ || 5 ||

rākṣasaistaiḥ parivr̥taḥ sa tadā tu vibhīṣaṇaḥ |
babhau madhyē prahr̥ṣṭānāṁ kalabhānāmiva dvipaḥ || 6 ||

tataḥ sañcōdayānō vai harīnrakṣōraṇapriyān |
uvāca vacanaṁ kālē kālajñō rakṣasāṁ varaḥ || 7 ||

ēkō:’yaṁ rākṣasēndrasya parāyaṇamiva sthitaḥ |
ētacchēṣaṁ balaṁ tasya kiṁ tiṣṭhata harīśvarāḥ || 8 ||

asminvinihatē pāpē rākṣasē raṇamūrdhani |
rāvaṇaṁ varjayitvā tu śēṣamasya hataṁ balam || 9 ||

prahastō nihatō vīrō nikumbhaśca mahābalaḥ |
kumbhakarṇaśca kumbhaśca dhūmrākṣaśca niśācaraḥ || 10 ||

jambumālī mahāmālī tīkṣṇavēgō:’śaniprabhaḥ |
suptaghnō yajñakōpaśca vajradaṁṣṭraśca rākṣasaḥ || 11 ||

saṁhrādī vikaṭō nighnastapanō dama ēva ca |
praghāsaḥ praghasaścaiva prajaṅghō jaṅgha ēva ca || 12 ||

agnikētuśca durdharṣō raśmikētuśca vīryavān |
vidyujjihvō dvijihvaśca sūryaśatruśca rākṣasaḥ || 13 ||

akampanaḥ supārśvaśca cakramālī ca rākṣasaḥ |
kampanaḥ sattvavantau tau dēvāntakanarāntakau || 14 ||

ētānnihatyātibalānbahūnrākṣasasattamān |
bāhubhyāṁ sāgaraṁ tīrtvā laṅghyatāṁ gōṣpadaṁ laghu || 15 ||

ētāvadēva śēṣaṁ vō jētavyamiha vānarāḥ |
hatāḥ sarvē samāgamya rākṣasā baladarpitāḥ || 16 ||

ayuktaṁ nidhanaṁ kartuṁ putrasya janiturmama |
ghr̥ṇāmapāsya rāmārthē nihanyāṁ bhrāturātmajam || 17 ||

hantukāmasya mē bāṣpaṁ cakṣuścaiva niruddhyati |
tamēvaiṣa mahābāhurlakṣmaṇaḥ śamayiṣyati || 18 ||

vānarā ghnata sambhūya bhr̥tyānasya samīpagān |
iti tēnātiyaśasā rākṣasēnābhicōditāḥ || 19 ||

vānarēndrā jahr̥ṣirē lāṅgūlāni ca vivyadhuḥ |
tatastē kapiśārdūlāḥ kṣvēlantaśca muhurmuhuḥ || 20 ||

mumucurvividhānnādānmēghāndr̥ṣṭvēva barhiṇaḥ |
jāmbavānapi taiḥ sarvaiḥ svayūthairapi saṁvr̥taḥ || 21 ||

aśmabhistāḍayāmāsa nakhairdantaiśca rākṣasān |
nighnantamr̥kṣādhipatiṁ rākṣasāstē mahābalāḥ || 22 ||

parivavrubhayaṁ tyaktvā tamanēkavidhāyudhāḥ |
śaraiḥ paraśubhistīkṣṇaiḥ paṭ-ṭiśairyaṣṭitōmaraiḥ || 23 ||

jāmbavantaṁ mr̥dhē jaghnurnighnantaṁ rākṣasīṁ camūm |
sa samprahārastumulaḥ sañjajñē kapirakṣasām || 24 ||

dēvāsurāṇāṁ kruddhānāṁ yathā bhīmō mahāsvanaḥ |
hanumānapi saṅkruddhaḥ sālamutpāṭya vīryavān || 25 ||

[* sa lakṣmaṇaṁ svayaṁ pr̥ṣṭhādavarōpya mahāmanāḥ | *]
rakṣasāṁ kadanaṁ cakrē samāsādya sahasraśaḥ |
sa dattvā tumulaṁ yuddhaṁ pitr̥vyasyēndrajidyudhi || 26 ||

lakṣmaṇaṁ paravīraghnaṁ punarēvābhyadhāvata |
tau prayuddhau tadā vīrau mr̥dhē lakṣmaṇarākṣasau || 27 ||

śaraughānabhivarṣantau jaghnatustau parasparam |
abhīkṣṇamantardadhatuḥ śarajālairmahābalau || 28 ||

candrādityāvivōṣṇāntē yathā mēghaistarasvinau |
na hyādānaṁ na sandhānaṁ dhanuṣō vā parigrahaḥ || 29 ||

na vipramōkṣō bāṇānāṁ na vikarṣō na vigrahaḥ |
na muṣṭipratisandhānaṁ na lakṣyapratipādanam || 30 ||

adr̥śyata tayōstatra yudhyatōḥ pāṇilāghavāt |
cāpavēgavinirmuktabāṇajālaiḥ samantataḥ || 31 ||

antarikṣē hi sañchannē na rūpāṇi cakāśirē |
lakṣmaṇō rāvaṇiṁ prāpya rāvaṇiścāpi lakṣmaṇam || 32 ||

avyavasthā bhavatyugrā tābhyāmanyōnyavigrahē |
tābhyāmubhābhyāṁ tarasā visr̥ṣṭairviśikhaiḥ śitaiḥ || 33 ||

nirantaramivākāśaṁ babhūva tamasāvr̥tam |
taiḥ patadbhiśca bahubhistayōḥ śaraśataiḥ śitaiḥ || 34 ||

diśaśca pradiśaścaiva babhūvuḥ śarasaṅkulāḥ |
tamasā saṁvr̥taṁ sarvamāsīdbhīmataraṁ mahat || 35 ||

astaṁ gatē sahasrāṁśau saṁvr̥taṁ tamasēva hi |
rudhiraughamahānadyaḥ prāvartanta sahasraśaḥ || 36 ||

kravyādā dāruṇā vāgbhiścikṣipurbhīmanisvanam |
na tadānīṁ vavau vāyurna ca jajvāla pāvakaḥ || 37 ||

svastyastu lōkēbhya iti jajalpuśca maharṣayaḥ |
sampētuścātra samprāptā gandharvāḥ saha cāraṇaiḥ || 38 ||

atha rākṣasasiṁhasya kr̥ṣṇānkanakabhūṣaṇān |
śaraiścaturbhiḥ saumitrirvivyādha caturō hayān || 39 ||

tatō:’parēṇa bhallēna śitēna niśitēna ca |
sampūrṇāyatamuktēna supatrēṇa suvarcasā || 40 ||

mahēndrāśanikalpēna sūtasya vicariṣyataḥ |
sa tēna bāṇāśaninā talaśabdānunādinā || 41 ||

lāghavādrāghavaḥ śrīmān śiraḥ kāyādapāharat |
sa yantari mahātējā hatē mandōdarīsutaḥ || 42 ||

svayaṁ sārathyamakarōtpunaśca dhanuraspr̥śat |
tadadbhutamabhūttatra sāmarthyaṁ paśyatāṁ yudhi || 43 ||

hayēṣu vyagrahastaṁ taṁ vivyādha niśitaiḥ śaraiḥ |
dhanuṣyatha punarvyagrē hayēṣu mumucē śarān || 44 ||

chidrēṣu tēṣu bāṇēṣu saumitriḥ śīghravikramaḥ |
ardayāmāsa bāṇaughairvicarantamabhītavat || 45 ||

nihataṁ sārathiṁ dr̥ṣṭvā samarē rāvaṇātmajaḥ |
prajahau samarōddharṣaṁ viṣaṇṇaḥ sa babhūva ha || 46 ||

viṣaṇṇavadanaṁ dr̥ṣṭvā rākṣasaṁ hariyūthapāḥ |
tataḥ paramasaṁhr̥ṣṭā lakṣmaṇaṁ cābhyapūjayan || 47 ||

tataḥ pramāthī śarabhō rabhasō gandhamādanaḥ |
amr̥ṣyamāṇāścatvāraścakrurvēgaṁ harīśvarāḥ || 48 ||

tē cāsya hayamukhyēṣu tūrṇamutplutya vānarāḥ |
caturṣu samahāvīryā nipēturbhīmavikramāḥ || 49 ||

tēṣāmadhiṣṭhitānāṁ tairvānaraiḥ parvatōpamaiḥ |
mukhēbhyō rudhiraṁ raktaṁ hayānāṁ samavartata || 50 ||

tē hayā mathitā bhagnā vyasavō dharaṇīṁ gatāḥ |
tē nihatya hayāṁstasya pramathya ca mahāratham || 51 ||

punarutpatya vēgēna tasthurlakṣmaṇapārśvataḥ |
sa hatāśvādavaplutya rathānmathitasārathēḥ |
śaravarṣēṇa saumitrimabhyadhāvata rāvaṇiḥ || 52 ||

tatō mahēndrapratimaḥ sa lakṣmaṇaḥ
padātinaṁ taṁ niśitaiḥ śarōttamaiḥ |
sr̥jantamājau niśitānśarōttamān
bhr̥śaṁ tadā bāṇagaṇairnyavārayat || 53 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē navatitamaḥ sargaḥ || 90 ||

yuddhakāṇḍa ēkanavatitamaḥ sargaḥ (91) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed