stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa prathamaḥ sargaḥ (1) || nāradavākyam || tapaḥsvādhyāyanirataṁ tapasvī vāgvidāṁ varam | nāradaṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣōḍaśaḥ sargaḥ (16) || vibhīṣaṇākrōśaḥ || suniviṣṭaṁ hitaṁ vākyamuktavantaṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcadaśaḥ sargaḥ (15) || indrajidvibhīṣaṇavivādaḥ || br̥haspatēstulyamatērvacasta- -nniśamya yatnēna...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa caturdaśaḥ sargaḥ (14) || prahastavibhīṣaṇavivādaḥ || niśācarēndrasya niśamya vākyaṁ sa...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa trayōdaśaḥ sargaḥ (13) || mahāpārśvavacō:'bhinandanam || rāvaṇaṁ kruddhamājñāya mahāpārśvō...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvādaśaḥ sargaḥ (12) || kuṁbhakarṇamatiḥ || sa tāṁ pariṣadaṁ kr̥tsnāṁ samīkṣya samitiñjayaḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkādaśaḥ sargaḥ (11) || dvitīyamantrādhivēśaḥ || sa babhūva kr̥śō rājā maithilīkāmamōhitaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa daśamaḥ sargaḥ (10) || vibhīṣaṇapathyōpadēśaḥ || tataḥ pratyuṣasi prāptē...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa navamaḥ sargaḥ (9) || vibhīṣaṇasamālōcanam || tatō nikumbhō rabhasaḥ sūryaśatrurmahābalaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭamaḥ sargaḥ (8) || prahastādivacanam || tatō nīlāmbudanibhaḥ prahastō nāma rākṣasaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptamaḥ sargaḥ (7) || sacivōktiḥ || ityuktā rākṣasēndrēṇa rākṣasāstē mahābalāḥ | ūcuḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaṣṭhaḥ sargaḥ (6) || rāvaṇamantraṇam || laṅkāyāṁ tu kr̥taṁ karma ghōraṁ dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcamaḥ sargaḥ (5) || rāmavipralambhaḥ || sā tu nīlēna vidhivatsvārakṣā susamāhitā | sāgarasyōttarē...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa caturthaḥ sargaḥ (4) || rāmābhiṣēṇanam || śrutvā hanumatō vākyaṁ yathāvadanupūrvaśaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa tr̥tīyaḥ sargaḥ (3) || laṅkādurgādikathanam || sugrīvasya vacaḥ śrutvā hētumatparamārthavit |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvitīyaḥ sargaḥ (2) || rāmaprātsāhanam || taṁ tu śōkaparidyūnaṁ rāmaṁ daśarathātmajam | uvāca...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa prathamaḥ sargaḥ (1) || hanūmatpraśaṁsanam || śrutvā hanumatō vākyaṁ yathāvadabhibhāṣitam | rāmaḥ...
stōtranidhi → śrī rāma stōtrāṇi → saptarṣi rāmāyaṇam kaśyapaḥ (bālakāṇḍam) - jātaḥ śrīraghunāyakō daśarathānmunyāśrayāttāṭakāṁ hatvā...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stavarāja stōtram asya śrīrāmacandra stavarājastōtramantrasya sanatkumārar̥ṣiḥ | śrīrāmō dēvatā | anuṣṭup chandaḥ |...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stōtram (indra kr̥tam) indra uvāca | bhajē:'haṁ sadā rāmamindīvarābhaṁ bhavāraṇyadāvānalābhābhidhānam | bhavānīhr̥dā...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāmacandra stutiḥ namāmi bhaktavatsalaṁ kr̥pālu śīlakōmalaṁ bhajāmi tē padāmbujaṁ hyakāmināṁ svadhāmadam |...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma kavacam agastiruvāca | ājānubāhumaravindadalāyatākṣa- -mājanmaśuddharasahāsamukhaprasādam | śyāmaṁ gr̥hīta...
stōtranidhi → śrī rāma stōtrāṇi → śrī lakṣmaṇa kavacam agastya uvāca | saumitriṁ raghunāyakasya caraṇadvandvēkṣaṇaṁ śyāmalaṁ bibhrantaṁ svakarēṇa rāmaśirasi...
stōtranidhi → śrī rāma stōtrāṇi → śrī bharata kavacam agastya uvāca | ataḥ paraṁ bharatasya kavacaṁ tē vadāmyaham | sarvapāpaharaṁ puṇyaṁ sadā śrīrāmabhaktidam || 1...