Yuddha Kanda Sarga 15 – yuddhakāṇḍa pañcadaśaḥ sargaḥ (15)


|| indrajidvibhīṣaṇavivādaḥ ||

br̥haspatēstulyamatērvacasta-
-nniśamya yatnēna vibhīṣaṇasya |
tatō mahātmā vacanaṁ babhāṣē
tatrēndrajinnairr̥tayōdhamukhyaḥ || 1 ||

kiṁ nāma tē tāta kaniṣṭhavākya-
-manarthakaṁ caiva subhītavacca |
asminkulē yō:’pi bhavēnna jātaḥ
sō:’pīdr̥śaṁ naiva vadēnna kuryāt || 2 ||

sattvēna vīryēṇa parākramēṇa
śauryēṇa dhairyēṇa ca tējasā ca |
ēkaḥ kulē:’sminpuruṣō vimuktō
vibhīṣaṇastāta kaniṣṭha ēṣaḥ || 3 ||

kiṁ nāma tau rākṣasa rājaputrā-
-vasmākamēkēna hi rākṣasēna |
suprākr̥tēnāpi raṇē nihantuṁ
śakyau kutō bhīṣayasē sma bhīrō || 4 ||

trilōkanāthō nanu dēvarājaḥ
śakrō mayā bhūmitalē niviṣṭaḥ |
bhayārditāścāpi diśaḥ prapannāḥ
sarvē tathā dēvagaṇāḥ samagrāḥ || 5 ||

airāvatō visvaramunnadansa
nipātitō bhūmitalē mayā tu |
nikr̥ṣya dantau tu mayā prasahya
vitrāsitā dēvagaṇāḥ samagrāḥ || 6 ||

sō:’haṁ surāṇāmapi darpahantā
daityōttamānāmapi śōkadātā |
kathaṁ narēndrātmajayōrna śaktō
manuṣyayōḥ prākr̥tayōḥ suvīryaḥ || 7 ||

athēndrakalpasya durāsadasya
mahaujasastadvacanaṁ niśamya |
tatō mahārthaṁ vacanaṁ babhāṣē
vibhīṣaṇaḥ śastrabhr̥tāṁ variṣṭhaḥ || 8 ||

na tāta mantrē tava niścayō:’sti
bālastvamadyāpyavipakvabuddhiḥ |
tasmāttvayā hyātmavināśanāya
vacō:’rthahīnaṁ bahu vipralaptam || 9 ||

putrapravādēna tu rāvaṇasya
tvamindrajinmitramukhō:’si śatruḥ |
yasyēdr̥śaṁ rāghavatō vināśaṁ
niśamya mōhādanumanyasē tvam || 10 ||

tvamēva vadhyaśca sudurmatiśca
sa cāpi vadhyō ya ihānayattvām |
bālaṁ dr̥ḍhaṁ sāhasikaṁ ca yō:’dya
prāvēśayanmantrakr̥tāṁ samīpam || 11 ||

mūḍhaḥ pragalbhō:’vinayōpapanna-
-stīkṣṇasvabhāvō:’lpamatirdurātmā |
mūrkhastvamatyantasudurmatiśca
tvamindrajidbālatayā bravīṣi || 12 ||

kō brahmadaṇḍapratimaprakāśā-
-narciṣmataḥ kālanikāśarūpān |
sahēta bāṇānyamadaṇḍakalpān
samakṣa muktānyudhi rāghavēṇa || 13 ||

dhanāni ratnāni vibhūṣaṇāni
vāsāṁsi divyāni maṇīṁśca citrān |
sītāṁ ca rāmāya nivēdya dēvīṁ
vasēma rājanniha vītaśōkāḥ || 14 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcadaśaḥ sargaḥ || 15 ||

yuddhakāṇḍa ṣōḍaśaḥ sargaḥ (16) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed