Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇākrōśaḥ ||
suniviṣṭaṁ hitaṁ vākyamuktavantaṁ vibhīṣaṇam |
abravītparuṣaṁ vākyaṁ rāvaṇaḥ kālacōditaḥ || 1 ||
vasētsaha sapatnēna kruddhēnāśīviṣēṇa vā |
na tu mitrapravādēna saṁvasēcchatrusēvinā || 2 ||
jānāmi śīlaṁ jñātīnāṁ sarvalōkēṣu rākṣasa |
hr̥ṣyanti vyasanēṣvētē jñātīnāṁ jñātayaḥ sadā || 3 ||
pradhānaṁ sādhanaṁ vaidyaṁ dharmaśīlaṁ ca rākṣasa |
jñātayō hyavamanyantē śūraṁ paribhavanti ca || 4 ||
nityamanyōnyasaṁhr̥ṣṭā vyasanēṣvātatāyinaḥ |
pracchannahr̥dayā ghōrā jñātayastu bhayāvahāḥ || 5 ||
śrūyantē hastibhirgītāḥ ślōkāḥ padmavanē kvacit |
pāśahastānnarāndr̥ṣṭvā śr̥ṇu tāngadatō mama || 6 ||
nāgnirnānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ |
ghōrāḥ svārthaprayuktāstu jñātayō nō bhayāvahāḥ || 7 ||
upāyamētē vakṣyanti grahaṇē nātra saṁśayaḥ |
kr̥tsnādbhayājjñātibhayaṁ sukaṣṭaṁ viditaṁ ca naḥ || 8 ||
vidyatē gōṣu sampannaṁ vidyatē brāhmaṇē damaḥ |
vidyatē strīṣu cāpalyaṁ vidyatē jñātitō bhayam || 9 ||
tatō nēṣṭamidaṁ saumya yadahaṁ lōkasatkr̥taḥ |
aiśvaryēṇābhijātaśca ripūṇāṁ mūrdhni ca sthitaḥ || 10 ||
yathā puṣkaraparṇēṣu patitāstōyabindavaḥ |
na ślēṣamupagacchanti tathā:’nāryēṣu sauhr̥dam || 11 || [saṅgatam]
yathā madhukarastarṣādrasaṁ vindanna vidyatē |
tathā tvamapi tatraiva tathā:’nāryēṣu sauhr̥dam || 12 ||
yathā pūrvaṁ gajaḥ snātvā gr̥hya hastēna vai rajaḥ |
dūṣayatyātmanō dēhaṁ tathā:’nāryēṣu sauhr̥dam || 13 ||
yathā śaradi mēghānāṁ siñcatāmapi garjatām |
na bhavatyambusaṅklēdastathā:’nāryēṣu sauhr̥dam || 14 ||
anyastvēvaṁvidhaṁ brūyādvākyamētanniśācara |
asminmuhūrtē na bhavēttvāṁ tu dhikkulapāṁsanam || 15 ||
ityuktaḥ paruṣaṁ vākyaṁ nyāyavādī vibhīṣaṇaḥ |
utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ || 16 ||
abravīcca tadā vākyaṁ jātakrōdhō vibhīṣaṇaḥ |
antarikṣagataḥ śrīmān bhrātaraṁ rākṣasādhipam || 17 ||
sa tvaṁ bhrātā:’si mē rājan brūhi māṁ yadyadicchasi |
jyēṣṭhō mānyaḥ pitr̥samō na ca dharmapathē sthitaḥ || 18 ||
idaṁ tu paruṣaṁ vākyaṁ na kṣamāmyanr̥taṁ tava |
sunītaṁ hitakāmēna vākyamuktaṁ daśānana || 19 ||
na gr̥hṇantyakr̥tātmānaḥ kālasya vaśamāgatāḥ |
sulabhāḥ puruṣā rājansatataṁ priyavādinaḥ || 20 ||
apriyasya tu pathyasya vaktā śrōtā ca durlabhaḥ |
baddhaṁ kālasya pāśēna sarvabhūtāpahāriṇā || 21 ||
na naśyantamupēkṣēyaṁ pradīptaṁ śaraṇaṁ yathā |
dīptapāvakasaṅkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ || 22 ||
na tvāmicchāmyahaṁ draṣṭuṁ rāmēṇa nihataṁ śaraiḥ |
śūrāśca balavantaśca kr̥tāstrāśca raṇājirē || 23 ||
kālābhipannāḥ sīdanti yathā vālukasētavaḥ |
tanmarṣayatu yaccōktaṁ gurutvāddhitamicchatā || 24 ||
ātmānaṁ sarvathā rakṣa purīṁ cēmāṁ sarākṣasām |
svasti tē:’stu gamiṣyāmi sukhī bhava mayā vinā || 25 ||
nūnaṁ na tē rāvaṇa kaścidasti
rakṣōnikāyēṣu suhr̥tsakhā vā |
hitōpadēśasya sa mantravaktā
yō vārayēttvāṁ svayamēva pāpāt || 26 ||
nivāryamāṇasya mayā hitaiṣiṇā
na rōcatē tē vacanaṁ niśācara |
parītakālā hi gatāyuṣō narā
hitaṁ na gr̥hṇanti suhr̥dbhirīritam || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
yuddhakāṇḍa saptadaśaḥ sargaḥ (17) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.