Yuddha Kanda Sarga 16 – yuddhakāṇḍa ṣōḍaśaḥ sargaḥ (16)


|| vibhīṣaṇākrōśaḥ ||

suniviṣṭaṁ hitaṁ vākyamuktavantaṁ vibhīṣaṇam |
abravītparuṣaṁ vākyaṁ rāvaṇaḥ kālacōditaḥ || 1 ||

vasētsaha sapatnēna kruddhēnāśīviṣēṇa vā |
na tu mitrapravādēna saṁvasēcchatrusēvinā || 2 ||

jānāmi śīlaṁ jñātīnāṁ sarvalōkēṣu rākṣasa |
hr̥ṣyanti vyasanēṣvētē jñātīnāṁ jñātayaḥ sadā || 3 ||

pradhānaṁ sādhanaṁ vaidyaṁ dharmaśīlaṁ ca rākṣasa |
jñātayō hyavamanyantē śūraṁ paribhavanti ca || 4 ||

nityamanyōnyasaṁhr̥ṣṭā vyasanēṣvātatāyinaḥ |
pracchannahr̥dayā ghōrā jñātayastu bhayāvahāḥ || 5 ||

śrūyantē hastibhirgītāḥ ślōkāḥ padmavanē kvacit |
pāśahastānnarāndr̥ṣṭvā śr̥ṇu tāngadatō mama || 6 ||

nāgnirnānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ |
ghōrāḥ svārthaprayuktāstu jñātayō nō bhayāvahāḥ || 7 ||

upāyamētē vakṣyanti grahaṇē nātra saṁśayaḥ |
kr̥tsnādbhayājjñātibhayaṁ sukaṣṭaṁ viditaṁ ca naḥ || 8 ||

vidyatē gōṣu sampannaṁ vidyatē brāhmaṇē damaḥ |
vidyatē strīṣu cāpalyaṁ vidyatē jñātitō bhayam || 9 ||

tatō nēṣṭamidaṁ saumya yadahaṁ lōkasatkr̥taḥ |
aiśvaryēṇābhijātaśca ripūṇāṁ mūrdhni ca sthitaḥ || 10 ||

yathā puṣkaraparṇēṣu patitāstōyabindavaḥ |
na ślēṣamupagacchanti tathā:’nāryēṣu sauhr̥dam || 11 || [saṅgatam]

yathā madhukarastarṣādrasaṁ vindanna vidyatē |
tathā tvamapi tatraiva tathā:’nāryēṣu sauhr̥dam || 12 ||

yathā pūrvaṁ gajaḥ snātvā gr̥hya hastēna vai rajaḥ |
dūṣayatyātmanō dēhaṁ tathā:’nāryēṣu sauhr̥dam || 13 ||

yathā śaradi mēghānāṁ siñcatāmapi garjatām |
na bhavatyambusaṅklēdastathā:’nāryēṣu sauhr̥dam || 14 ||

anyastvēvaṁvidhaṁ brūyādvākyamētanniśācara |
asminmuhūrtē na bhavēttvāṁ tu dhikkulapāṁsanam || 15 ||

ityuktaḥ paruṣaṁ vākyaṁ nyāyavādī vibhīṣaṇaḥ |
utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ || 16 ||

abravīcca tadā vākyaṁ jātakrōdhō vibhīṣaṇaḥ |
antarikṣagataḥ śrīmān bhrātaraṁ rākṣasādhipam || 17 ||

sa tvaṁ bhrātā:’si mē rājan brūhi māṁ yadyadicchasi |
jyēṣṭhō mānyaḥ pitr̥samō na ca dharmapathē sthitaḥ || 18 ||

idaṁ tu paruṣaṁ vākyaṁ na kṣamāmyanr̥taṁ tava |
sunītaṁ hitakāmēna vākyamuktaṁ daśānana || 19 ||

na gr̥hṇantyakr̥tātmānaḥ kālasya vaśamāgatāḥ |
sulabhāḥ puruṣā rājansatataṁ priyavādinaḥ || 20 ||

apriyasya tu pathyasya vaktā śrōtā ca durlabhaḥ |
baddhaṁ kālasya pāśēna sarvabhūtāpahāriṇā || 21 ||

na naśyantamupēkṣēyaṁ pradīptaṁ śaraṇaṁ yathā |
dīptapāvakasaṅkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ || 22 ||

na tvāmicchāmyahaṁ draṣṭuṁ rāmēṇa nihataṁ śaraiḥ |
śūrāśca balavantaśca kr̥tāstrāśca raṇājirē || 23 ||

kālābhipannāḥ sīdanti yathā vālukasētavaḥ |
tanmarṣayatu yaccōktaṁ gurutvāddhitamicchatā || 24 ||

ātmānaṁ sarvathā rakṣa purīṁ cēmāṁ sarākṣasām |
svasti tē:’stu gamiṣyāmi sukhī bhava mayā vinā || 25 ||

nūnaṁ na tē rāvaṇa kaścidasti
rakṣōnikāyēṣu suhr̥tsakhā vā |
hitōpadēśasya sa mantravaktā
yō vārayēttvāṁ svayamēva pāpāt || 26 ||

nivāryamāṇasya mayā hitaiṣiṇā
na rōcatē tē vacanaṁ niśācara |
parītakālā hi gatāyuṣō narā
hitaṁ na gr̥hṇanti suhr̥dbhirīritam || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||

yuddhakāṇḍa saptadaśaḥ sargaḥ (17) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed