Yuddha Kanda Sarga 17 – yuddhakāṇḍa saptadaśaḥ sargaḥ (17)


|| vibhīṣaṇaśaraṇāgatinivēdanam ||

ityuktvā paruṣaṁ vākyaṁ rāvaṇaṁ rāvaṇānujaḥ |
ājagāma muhūrtēna yatra rāmaḥ salakṣmaṇaḥ || 1 ||

taṁ mēruśikharākāraṁ dīptāmiva śatahradām |
gaganasthaṁ mahīsthāstē dadr̥śurvānarādhipāḥ || 2 ||

sa hi mēghācalaprakhyō vajrāyudhasamaprabhaḥ | [mahēndrasamavikramaḥ]
varāyudhadharō vīrō divyābharaṇabhūṣitaḥ || 3 ||

yē cāpyanucarāstasya catvārō bhīmavikramāḥ |
tē:’pi varmāyudhōpētā bhūṣaṇaiścāpi bhūṣitāḥ || 4 || [sarvā]

tamātmapañcamaṁ dr̥ṣṭvā sugrīvō vānarādhipaḥ |
vānaraiḥ saha durdharṣaścintayāmāsa buddhimān || 5 ||

cintayitvā muhūrtaṁ tu vānarāṁstānuvāca ha |
hanumatpramukhānsarvānidaṁ vacanamuttamam || 6 ||

ēṣa sarvāyudhōpētaścaturbhiḥ saha rākṣasaiḥ |
rākṣasō:’bhyēti paśyadhvamasmānhantuṁ na saṁśayaḥ || 7 ||

sugrīvasya vacaḥ śrutvā sarvē tē vānarōttamāḥ |
sālānudyamya śailāṁśca idaṁ vacanamabruvan || 8 ||

śīghraṁ vyādiśa nō rājanvadhāyaiṣāṁ durātmanām |
nipatanti hatā yāvaddharaṇyāmalpatējasaḥ || 9 || [caitē]

tēṣāṁ sambhāṣamāṇānāmanyōnyaṁ sa vibhīṣaṇaḥ |
uttaraṁ tīramāsādya khastha ēva vyatiṣṭhata || 10 ||

uvāca ca mahāprājñaḥ svarēṇa mahatā mahān |
sugrīvaṁ tāṁśca samprēkṣya sarvānvānarayūthapān || 11 ||

rāvaṇō nāma durvr̥ttō rākṣasō rākṣasēśvaraḥ |
tasyāhamanujō bhrātā vibhīṣaṇa iti śrutaḥ || 12 ||

tēna sītā janasthānāddhr̥tā hatvā jaṭāyuṣam |
ruddhā ca vivaśā dīnā rākṣasībhiḥ surakṣitā || 13 ||

tamahaṁ hētubhirvākyairvividhaiśca nyadarśayam |
sādhu niryātyatāṁ sītā rāmāyēti punaḥ punaḥ || 14 ||

sa ca na pratijagrāha rāvaṇaḥ kālacōditaḥ |
ucyamānaṁ hitaṁ vākyaṁ viparīta ivauṣadham || 15 ||

sō:’haṁ paruṣitastēna dāsavaccāvamānitaḥ |
tyaktvā putrāṁśca dārāṁśca rāghavaṁ śaraṇaṁ gataḥ || 16 ||

sarvalōkaśaraṇyāya rāghavāya mahātmanē |
nivēdayata māṁ kṣipraṁ vibhīṣaṇamupasthitam || 17 ||

ētattu vacanaṁ śrutvā sugrīvō laghuvikramaḥ |
lakṣmaṇasyāgratō rāmaṁ saṁrabdhamidamabravīt || 18 ||

rāvaṇasyānujō bhrātā vibhīṣaṇa iti śrutaḥ |
caturbhiḥ saha rakṣōbhirbhavantaṁ śaraṇaṁ gataḥ || 19 ||

mantrē vyūhē nayē cārē yuktō bhavitumarhasi |
vānarāṇāṁ ca bhadraṁ tē parēṣāṁ ca parantapa || 20 ||

antardhānagatā hyētē rākṣasāḥ kāmarūpiṇaḥ |
śūrāśca nikr̥tijñāśca tēṣu jātu na viśvasēt || 21 ||

praṇīdhī rākṣasēndrasya rāvaṇasya bhavēdayam |
anupraviśya sō:’smāsu bhēdaṁ kuryānna saṁśayaḥ || 22 ||

athavā svayamēvaiṣa chidramāsādya buddhimān |
anupraviśya viśvastē kadācitpraharēdapi || 23 ||

mitrāṭavībalaṁ caiva maulaṁ bhr̥tyabalaṁ tathā |
sarvamētadbalaṁ grāhyaṁ varjayitvā dviṣadbalam || 24 ||

prakr̥tyā rākṣasō hyēṣa bhrātā:’mitrasya vai prabhō |
āgataśca ripōḥ pakṣātkathamasminhi viśvasēt || 25 ||

rāvaṇēna praṇihitaṁ tamavēhi vibhīṣaṇam |
tasyāhaṁ nigrahaṁ manyē kṣamaṁ kṣamavatāṁ vara || 26 ||

rākṣasō jihmayā buddhyā sandiṣṭō:’yamupasthitaḥ | [upāgataḥ]
prahartuṁ māyayā cchannō viśvastē tvayi rāghava || 27 ||

praviṣṭaḥ śatrusainyaṁ hi prājñaḥ śatruratarkitaḥ |
nihanyādantaraṁ labdhvā ulūka iva vāyasān || 28 ||

vadhyatāmēṣa daṇḍēna tīvrēṇa sacivaiḥ saha |
rāvaṇasya nr̥śaṁsasya bhrātā hyēṣa vibhīṣaṇaḥ || 29 ||

ēvamuktvā tu taṁ rāmaṁ saṁrabdhō vāhinīpatiḥ |
vākyajñō vākyakuśalaṁ tatō maunamupāgamat || 30 ||

sugrīvasya tu tadvākyaṁ śrutvā rāmō mahāyaśāḥ |
samīpasthānuvācēdaṁ hanumatpramukhānharīn || 31 ||

yaduktaṁ kapirājēna rāvaṇāvarajaṁ prati |
vākyaṁ hētumadarthyaṁ ca bhavadbhirapi tacchrutam || 32 ||

suhr̥dā hyarthakr̥cchrēṣu yuktaṁ buddhimatā satā |
samarthēnāpi sandēṣṭuṁ śāśvatīṁ bhūtimicchatā || 33 ||

ityēvaṁ paripr̥ṣṭāstē svaṁ svaṁ matamatandritāḥ |
sōpacāraṁ tadā rāmamūcurhitacikīrṣavaḥ || 34 ||

ajñātaṁ nāsti tē kiñcittriṣu lōkēṣu rāghava |
ātmānaṁ sūcayanrāma pr̥cchasyasmānsuhr̥ttayā || 35 || [jānan]

tvaṁ hi satyavrataḥ śūrō dhārmikō dr̥ḍhavikramaḥ |
parīkṣyakārī smr̥timānnisr̥ṣṭātmā suhr̥tsu ca || 36 ||

tasmādēkaikaśastāvadbruvantu sacivāstava |
hētutō matisampannāḥ samarthāśca punaḥ punaḥ || 37 ||

ityuktē rāghavāyātha matimānaṅgadō:’grataḥ |
vibhīṣaṇaparīkṣārthamuvāca vacanaṁ hariḥ || 38 ||

śatrōḥ sakāśātsamprāptaḥ sarvathā śaṅkya ēva hi |
viśvāsayōgyaḥ sahasā na kartavyō vibhīṣaṇaḥ || 39 ||

chādayitvā:’:’tmabhāvaṁ hi caranti śaṭhabuddhayaḥ |
praharanti ca randhrēṣu sō:’narthaḥ sumahānbhavēt || 40 ||

arthānarthau viniścitya vyavasāyaṁ bhajēta ha |
guṇataḥ saṅgrahaṁ kuryāddōṣatastu visarjayēt || 41 ||

yadi dōṣō mahāṁstasmiṁstyajyatāmaviśaṅkitam |
guṇānvā:’pi bahūn jñātvā saṅgrahaḥ kriyatāṁ nr̥pa || 42 ||

śarabhastvatha niścitya sārthaṁ vacanamabravīt | [sādhyaṁ]
kṣipramasminnaravyāghra cāraḥ pratividhīyatām || 43 ||

praṇidhāya hi cārēṇa yathāvatsūkṣmabuddhinā |
parīkṣya ca tataḥ kāryō yathānyāyaṁ parigrahaḥ || 44 ||

jāmbavāṁstvatha samprēkṣya śāstrabuddhyā vicakṣaṇaḥ |
vākyaṁ vijñāpayāmāsa guṇavaddōṣavarjitam || 45 ||

baddhavairācca pāpācca rākṣasēndrādvibhīṣaṇaḥ |
adēśakālē samprāptaḥ sarvathā śaṅkyatāmayam || 46 ||

tatō maindastu samprēkṣya nayāpanayakōvidaḥ |
vākyaṁ vacanasampannō babhāṣē hētumattaram || 47 ||

vacanaṁ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ |
pr̥cchyatāṁ madhurēṇāyaṁ śanairnaravarēśvara || 48 ||

bhāvamasya tu vijñāya tatastattvaṁ kariṣyasi |
yadi duṣṭō na duṣṭō vā buddhipūrvaṁ nararṣabha || 49 ||

atha saṁskārasampannō hanūmānsacivōttamaḥ |
uvāca vacanaṁ ślakṣṇamarthavanmadhuraṁ laghu || 50 ||

na bhavantaṁ matiśrēṣṭhaṁ samarthaṁ vadatāṁ varam |
atiśāyayituṁ śaktō br̥haspatirapi bruvan || 51 ||

na vādānnāpi saṅgharṣānnādhikyānna ca kāmataḥ |
vakṣyāmi vacanaṁ rājanyathārthaṁ rāmagauravāt || 52 ||

arthānarthanimittaṁ hi yaduktaṁ sacivaistava |
tatra dōṣaṁ prapaśyāmi kriyā na hyupapadyatē || 53 ||

r̥tē niyōgātsāmarthyamavabōddhuṁ na śakyatē |
sahasā viniyōgō hi dōṣavānpratibhāti mā || 54 ||

cārapraṇihitaṁ yuktaṁ yaduktaṁ sacivaistava |
arthasyāsambhavāttatra kāraṇaṁ nōpapadyatē || 55 ||

adēśakālē samprāpta ityayaṁ yadvibhīṣaṇaḥ |
vivakṣā tatra mē:’stīyaṁ tāṁ nibōdha yathāmati || 56 ||

sa ēṣa dēśaḥ kālaśca bhavatīti yathātathā |
puruṣātpuruṣaṁ prāpya tathā dōṣaguṇāvapi || 57 ||

daurātmyaṁ rāvaṇē dr̥ṣṭvā vikramaṁ ca tathā tvayi |
yuktamāgamanaṁ tasya sadr̥śaṁ tasya buddhitaḥ || 58 ||

ajñātarūpaiḥ puruṣaiḥ sa rājanpr̥cchyatāmiti |
yaduktamatra mē prēkṣā kācidasti samīkṣitā || 59 ||

pr̥cchyamānō viśaṅkēta sahasā buddhimānvacaḥ |
tatra mitraṁ praduṣyēta mithyā pr̥ṣṭaṁ sukhāgatam || 60 ||

aśakyaḥ sahasā rājanbhāvō vēttuṁ parasya vai |
antaḥsvabhāvairgītaistairnaipuṇyaṁ paśyatā bhr̥śam || 61 ||

na tvasya bruvatō jātu lakṣyatē duṣṭabhāvatā |
prasannaṁ vadanaṁ cāpi tasmānmē nāsti saṁśayaḥ || 62 ||

aśaṅkitamatiḥ svasthō na śaṭhaḥ parisarpati |
na cāsya duṣṭā vākcāpi tasmānnāstīha saṁśayaḥ || 63 ||

ākāraśchādyamānō:’pi na śakyō vinigūhitum |
balāddhi vivr̥ṇōtyēva bhāvamantargataṁ nr̥ṇām || 64 ||

dēśakālōpapannaṁ ca kāryaṁ kāryavidāṁ vara |
svaphalaṁ kurutē kṣipraṁ prayōgēṇābhisaṁhitam || 65 ||

udyōgaṁ tava samprēkṣya mithyāvr̥ttaṁ ca rāvaṇam |
vālinaśca vadhaṁ śrutvā sugrīvaṁ cābhiṣēcitam || 66 ||

rājyaṁ prārthayamānaśca buddhipūrvamihāgataḥ |
ētāvattu puraskr̥tya yujyatē tatra saṅgrahaḥ || 67 ||

yathāśakti mayōktaṁ tu rākṣasasyārjavaṁ prati |
tvaṁ pramāṇaṁ tu śēṣasya śrutvā buddhimatāṁ vara || 68 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptadaśaḥ sargaḥ || 17 ||

yuddhakāṇḍa aṣṭādaśaḥ sargaḥ (18) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed