Balakanda Sarga 1 – bālakāṇḍa prathamaḥ sargaḥ (1)


|| nāradavākyam ||

tapaḥsvādhyāyanirataṁ tapasvī vāgvidāṁ varam |
nāradaṁ paripapraccha vālmīkirmunipuṅgavam || 1 ||

kō:’nvasminsāmprataṁ lōkē guṇavān kaśca vīryavān |
dharmajñaśca kr̥tajñaśca satyavākyō dr̥ḍhavrataḥ || 2 ||

cāritrēṇa ca kō yuktaḥ sarvabhūtēṣu kō hitaḥ |
vidvān kaḥ kaḥ samarthaśca kaścaikapriyadarśanaḥ || 3 ||

ātmavān kō jitakrōdhō dyutimān kō:’nasūyakaḥ |
kasya bibhyati dēvāśca jātarōṣasya samyugē || 4 ||

ētadicchāmyahaṁ śrōtuṁ paraṁ kautūhalaṁ hi mē |
maharṣē tvaṁ samarthō:’si jñātumēvaṁvidhaṁ naram || 5 ||

śrutvā caitattrilōkajñō vālmīkērnāradō vacaḥ |
śrūyatāmiti cāmantrya prahr̥ṣṭō vākyamabravīt || 6 ||

bahavō durlabhāścaiva yē tvayā kīrtitā guṇāḥ |
munē vakṣyāmyahaṁ buddhvā tairyuktaḥ śrūyatāṁ naraḥ || 7 || [buddhyā]

ikṣvākuvaṁśaprabhavō rāmō nāma janaiḥ śrutaḥ |
niyatātmā mahāvīryō dyutimāndhr̥timānvaśī || 8 ||

buddhimānnītimānvāgmī śrīmān śatrunibarhaṇaḥ |
vipulāṁsō mahābāhuḥ kambugrīvō mahāhanuḥ || 9 ||

mahōraskō mahēṣvāsō gūḍhajatrurarindamaḥ |
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ || 10 ||

samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān |
pīnavakṣā viśālākṣō lakṣmīvān śubhalakṣaṇaḥ || 11 ||

dharmajñaḥ satyasandhaśca prajānāṁ ca hitē rataḥ |
yaśasvī jñānasampannaḥ śucirvaśyaḥ samādhimān || 12 ||

prajāpatisamaḥ śrīmān dhātā ripuniṣūdanaḥ |
rakṣitā jīvalōkasya dharmasya parirakṣitā || 13 ||

rakṣitā svasya dharmasya svajanasya ca rakṣitā |
vēdavēdāṅgatattvajñō dhanurvēdē ca niṣṭhitaḥ || 14 ||

sarvaśāstrārthatattvajñaḥ smr̥timānpratibhānavān |
sarvalōkapriyaḥ sādhuradīnātmā vicakṣaṇaḥ || 15 ||

sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ |
āryaḥ sarvasamaścaiva sadaiva priyadarśanaḥ || 16 ||

sa ca sarvaguṇōpētaḥ kausalyānandavardhanaḥ |
samudra iva gāmbhīryē dhairyēṇa himavāniva || 17 ||

viṣṇunā sadr̥śō vīryē sōmavatpriyadarśanaḥ |
kālāgnisadr̥śaḥ krōdhē kṣamayā pr̥thivīsamaḥ || 18 ||

dhanadēna samastyāgē satyē dharma ivāparaḥ |
tamēvaṁ-guṇasampannaṁ rāmaṁ satyaparākramam || 19 ||

jyēṣṭhaṁ śrēṣṭhaguṇairyuktaṁ priyaṁ daśarathaḥ sutam |
prakr̥tīnāṁ hitairyuktaṁ prakr̥tipriyakāmyayā || 20 ||

yauvarājyēna samyōktumaicchatprītyā mahīpatiḥ |
tasyābhiṣēkasambhārāndr̥ṣṭvā bhāryā:’tha kaikayī || 21 ||

pūrvaṁ dattavarā dēvī varamēnamayācata |
vivāsanaṁ ca rāmasya bharatasyābhiṣēcanam || 22 ||

sa satyavacanādrājā dharmapāśēna samyataḥ | [caiva]
vivāsayāmāsa sutaṁ rāmaṁ daśarathaḥ priyam || 23 ||

sa jagāma vanaṁ vīraḥ pratijñāmanupālayan |
piturvacananirdēśātkaikēyyāḥ priyakāraṇāt || 24 ||

taṁ vrajantaṁ priyō bhrātā lakṣmaṇō:’nujagāma ha |
snēhādvinayasampannaḥ sumitrānandavardhanaḥ || 25 ||

bhrātaraṁ dayitō bhrātuḥ saubhrātramanudarśayan |
rāmasya dayitā bhāryā nityaṁ prāṇasamā hitā || 26 ||

janakasya kulē jātā dēvamāyēva nirmitā |
sarvalakṣaṇasampannā nārīṇāmuttamā vadhūḥ || 27 ||

sītāpyanugatā rāmaṁ śaśinaṁ rōhiṇī yathā |
paurairanugatō dūraṁ pitrā daśarathēna ca || 28 ||

śr̥ṅgibērapurē sūtaṁ gaṅgākūlē vyasarjayat |
guhamāsādya dharmātmā niṣādādhipatiṁ priyam || 29 ||

guhēna sahitō rāmō lakṣmaṇēna ca sītayā |
tē vanēna vanaṁ gatvā nadīstīrtvā bahūdakāḥ || 30 ||

citrakūṭamanuprāpya bharadvājasya śāsanāt |
ramyamāvasathaṁ kr̥tvā ramamāṇā vanē trayaḥ || 31 ||

dēvagandharvasaṅkāśāstatra tē nyavasansukham |
citrakūṭaṁ gatē rāmē putraśōkāturastathā || 32 ||

rājā daśarathaḥ svargaṁ jagāma vilapansutam |
mr̥tē tu tasminbharatō vasiṣṭhapramukhairdvijaiḥ || 33 ||

niyujyamānō rājyāya naicchadrājyaṁ mahābalaḥ |
sa jagāma vanaṁ vīrō rāmapādaprasādakaḥ || 34 ||

gatvā tu sumahātmānaṁ rāmaṁ satyaparākramam | [sa mahā|]
ayācadbhrātaraṁ rāmamāryabhāvapuraskr̥taḥ || 35 ||

tvamēva rājā dharmajña iti rāmaṁ vacō:’bravīt |
rāmō:’pi paramōdāraḥ sumukhaḥ sumahāyaśāḥ || 36 ||

na caicchatpiturādēśādrājyaṁ rāmō mahābalaḥ |
pādukē cāsya rājyāya nyāsaṁ dattvā punaḥ punaḥ || 37 ||

nivartayāmāsa tatō bharataṁ bharatāgrajaḥ |
sa kāmamanavāpyaiva rāmapādāvupaspr̥śan || 38 ||

nandigrāmē:’karōdrājyaṁ rāmāgamanakāṅkṣayā |
gatē tu bharatē śrīmānsatyasandhō jitēndriyaḥ || 39 ||

rāmastu punarālakṣya nāgarasya janasya ca |
tatrāgamanamēkāgrō daṇḍakānpravivēśa ha || 40 ||

praviśya tu mahāraṇyaṁ rāmō rājīvalōcanaḥ |
virādhaṁ rākṣasaṁ hatvā śarabhaṅgaṁ dadarśa ha || 41 ||

sutīkṣṇaṁ cāpyagastyaṁ ca agastyabhrātaraṁ tathā |
agastyavacanāccaiva jagrāhaindraṁ śarāsanam || 42 ||

khaḍgaṁ ca paramaprītastūṇī cākṣayasāyakau |
vasatastasya rāmasya vanē vanacaraiḥ saha || 43 ||

r̥ṣayō:’bhyāgamansarvē vadhāyāsurarakṣasām |
sa tēṣāṁ pratiśuśrāva rākṣasānāṁ tathā vanē || 44 ||

pratijñātaśca rāmēṇa vadhaḥ samyati rakṣasām |
r̥ṣīṇāmagnikalpānāṁ daṇḍakāraṇyavāsinām || 45 ||

tēna tatraiva vasatā janasthānanivāsinī |
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī || 46 ||

tataḥ śūrpaṇakhāvākyādudyuktānsarvarākṣasān |
kharaṁ triśirasaṁ caiva dūṣaṇaṁ caiva rākṣasam || 47 ||

nijaghāna raṇē rāmastēṣāṁ caiva padānugān |
vanē tasminnivasatā janasthānanivāsinām || 48 ||

rakṣasāṁ nihatānyāsansahasrāṇi caturdaśa |
tatō jñātivadhaṁ śrutvā rāvaṇaḥ krōdhamūrchitaḥ || 49 ||

sahāyaṁ varayāmāsa mārīcaṁ nāma rākṣasam |
vāryamāṇaḥ subahuśō mārīcēna sa rāvaṇaḥ || 50 ||

na virōdhō balavatā kṣamō rāvaṇa tēna tē |
anādr̥tya tu tadvākyaṁ rāvaṇaḥ kālacōditaḥ || 51 ||

jagāma sahamārīcastasyāśramapadaṁ tadā |
tēna māyāvinā dūramapavāhya nr̥pātmajau || 52 ||

jahāra bhāryāṁ rāmasya gr̥dhraṁ hatvā jaṭāyuṣam |
gr̥dhraṁ ca nihataṁ dr̥ṣṭvā hr̥tāṁ śrutvā ca maithilīm || 53 ||

rāghavaḥ śōkasantaptō vilalāpākulēndriyaḥ |
tatastēnaiva śōkēna gr̥dhraṁ dagdhvā jaṭāyuṣam || 54 ||

mārgamāṇō vanē sītāṁ rākṣasaṁ sandadarśa ha |
kabandhaṁ nāma rūpēṇa vikr̥taṁ ghōradarśanam || 55 ||

taṁ nihatya mahābāhurdadāha svargataśca saḥ |
sa cā:’:’sya kathayāmāsa śabarīṁ dharmacāriṇīm || 56 ||

śramaṇīṁ dharmanipuṇāmabhigacchēti rāghavam |
sō:’bhyagacchanmahātējāḥ śabarīṁ śatrusūdanaḥ || 57 ||

śabaryā pūjitaḥ samyagrāmō daśarathātmajaḥ |
pampātīrē hanumatā saṅgatō vānarēṇa ha || 58 ||

hanumadvacanāccaiva sugrīvēṇa samāgataḥ |
sugrīvāya ca tatsarvaṁ śaṁsadrāmō mahābalaḥ || 59 ||

āditastadyathāvr̥ttaṁ sītāyāśca viśēṣataḥ |
sugrīvaścāpi tatsarvaṁ śrutvā rāmasya vānaraḥ || 60 ||

cakāra sakhyaṁ rāmēṇa prītaścaivāgnisākṣikam |
tatō vānararājēna vairānukathanaṁ prati || 61 ||

rāmāyāvēditaṁ sarvaṁ praṇayādduḥkhitēna ca |
pratijñātaṁ ca rāmēṇa tadā vālivadhaṁ prati || 62 ||

vālinaśca balaṁ tatra kathayāmāsa vānaraḥ |
sugrīvaḥ śaṅkitaścāsīnnityaṁ vīryēṇa rāghavē || 63 ||

rāghavapratyayārthaṁ tu dundubhēḥ kāyamuttamam |
darśayāmāsa sugrīvō mahāparvata sannibham || 64 ||

utsmayitvā mahābāhuḥ prēkṣya cāsthi mahābalaḥ |
pādāṅguṣṭhēna cikṣēpa sampūrṇaṁ daśayōjanam || 65 ||

bibhēda ca punaḥ sālānsaptaikēna mahēṣuṇā |
giriṁ rasātalaṁ caiva janayanpratyayaṁ tadā || 66 ||

tataḥ prītamanāstēna viśvastaḥ sa mahākapiḥ |
kiṣkindhāṁ rāmasahitō jagāma ca guhāṁ tadā || 67 ||

tatō:’garjaddharivaraḥ sugrīvō hēmapiṅgalaḥ |
tēna nādēna mahatā nirjagāma harīśvaraḥ || 68 ||

anumānya tadā tārāṁ sugrīvēṇa samāgataḥ |
nijaghāna ca tatrainaṁ śarēṇaikēna rāghavaḥ || 69 ||

tataḥ sugrīvavacanāddhatvā vālinamāhavē |
sugrīvamēva tadrājyē rāghavaḥ pratyapādayat || 70 ||

sa ca sarvānsamānīya vānarānvānararṣabhaḥ |
diśaḥ prasthāpayāmāsa didr̥kṣurjanakātmajām || 71 ||

tatō gr̥dhrasya vacanātsampātērhanumānbalī |
śatayōjanavistīrṇaṁ pupluvē lavaṇārṇavam || 72 ||

tatra laṅkāṁ samāsādya purīṁ rāvaṇapālitām |
dadarśa sītāṁ dhyāyantīmaśōkavanikāṁ gatām || 73 ||

nivēdayitvā:’bhijñānaṁ pravr̥ttiṁ ca nivēdya ca |
samāśvāsya ca vaidēhīṁ mardayāmāsa tōraṇam || 74 ||

pañca sēnāgragānhatvā sapta mantrisutānapi |
śūramakṣaṁ ca niṣpiṣya grahaṇaṁ samupāgamat || 75 ||

astrēṇōnmuktamātmānaṁ jñātvā paitāmahādvarāt |
marṣayanrākṣasānvīrō yantriṇastānyadr̥cchayā || 76 ||

tatō dagdhvā purīṁ laṅkāmr̥tē sītāṁ ca maithilīm |
rāmāya priyamākhyātuṁ punarāyānmahākapiḥ || 77 ||

sō:’bhigamya mahātmānaṁ kr̥tvā rāmaṁ pradakṣiṇam |
nyavēdayadamēyātmā dr̥ṣṭā sītēti tattvataḥ || 78 ||

tataḥ sugrīvasahitō gatvā tīraṁ mahōdadhēḥ |
samudraṁ kṣōbhayāmāsa śarairādityasannibhaiḥ || 79 ||

darśayāmāsa cātmānaṁ samudraḥ saritāṁ patiḥ |
samudravacanāccaiva nalaṁ sētumakārayat || 80 ||

tēna gatvā purīṁ laṅkāṁ hatvā rāvaṇamāhavē |
rāmaḥ sītāmanuprāpya parāṁ vrīḍāmupāgamat || 81 ||

tāmuvāca tatō rāmaḥ paruṣaṁ janasaṁsadi |
amr̥ṣyamāṇā sā sītā vivēśa jvalanaṁ satī || 82 ||

tatō:’gnivacanātsītāṁ jñātvā vigatakalmaṣām |
babhau rāmaḥ samprahr̥ṣṭaḥ pūjitaḥ sarvadaivataiḥ || 83 ||

karmaṇā tēna mahatā trailōkyaṁ sacarācaram |
sadēvarṣigaṇaṁ tuṣṭaṁ rāghavasya mahātmanaḥ || 84 ||

abhiṣicya ca laṅkāyāṁ rākṣasēndraṁ vibhīṣaṇam |
kr̥takr̥tyastadā rāmō vijvaraḥ pramumōda ha || 85 ||

dēvatābhyō varaṁ prāpya samutthāpya ca vānarān |
ayōdhyāṁ prasthitō rāmaḥ puṣpakēṇa suhr̥dvr̥taḥ || 86 ||

bharadvājāśramaṁ gatvā rāmaḥ satyaparākramaḥ |
bharatasyāntikaṁ rāmō hanūmantaṁ vyasarjayat || 87 ||

punarākhyāyikāṁ jalpansugrīvasahitaśca saḥ |
puṣpakaṁ tatsamāruhya nandigrāmaṁ yayau tadā || 88 ||

nandigrāmē jaṭāṁ hitvā bhrātr̥bhiḥ sahitō:’naghaḥ |
rāmaḥ sītāmanuprāpya rājyaṁ punaravāptavān || 89 ||

prahr̥ṣṭamuditō lōkastuṣṭaḥ puṣṭaḥ sudhārmikaḥ | [prahr̥ṣṭō]
nirāmayō hyarōgaśca durbhikṣabhayavarjitaḥ || 90 ||

na putramaraṇaṁ kiñciddrakṣyanti puruṣāḥ kvacit |
nāryaścāvidhavā nityaṁ bhaviṣyanti pativratāḥ || 91 ||

na cāgnijaṁ bhayaṁ kiñcinnāpsu majjanti jantavaḥ |
na vātajaṁ bhayaṁ kiñcinnāpi jvarakr̥taṁ tathā || 92 ||

na cāpi kṣudbhayaṁ tatra na taskarabhayaṁ tathā |
nagarāṇi ca rāṣṭrāṇi dhanadhānyayutāni ca || 93 ||

nityaṁ pramuditāḥ sarvē yathā kr̥tayugē tathā |
aśvamēdhaśatairiṣṭvā tathā bahusuvarṇakaiḥ || 94 ||

gavāṁ kōṭyayutaṁ datvā vidvadbhyō vidhipūrvakam |
asaṅkhyēyaṁ dhanaṁ datvā brāhmaṇēbhyō mahāyaśāḥ || 95 ||

rājavaṁśān śataguṇān sthāpayiṣyati rāghavaḥ |
cāturvarṇyaṁ ca lōkē:’smin svē svē dharmē niyōkṣyati || 96 ||

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
rāmō rājyamupāsitvā brahmalōkaṁ prayāsyati || 97 ||

idaṁ pavitraṁ pāpaghnaṁ puṇyaṁ vēdaiśca sammitam |
yaḥ paṭhēdrāmacaritaṁ sarvapāpaiḥ pramucyatē || 98 ||

ētadākhyānamāyuṣyaṁ paṭhanrāmāyaṇaṁ naraḥ |
saputrapautraḥ sagaṇaḥ prētya svargē mahīyatē || 99 ||

paṭhan dvijō vāgr̥ṣabhatvamīyā-
-tsyāt kṣatriyō bhūmipatitvamīyāt |
vaṇigjanaḥ paṇyaphalatvamīyā-
-jjanaśca śūdrō:’pi mahattvamīyāt || 100 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē prathamaḥ sargaḥ || 1 ||

bālakāṇḍa dvitīyaḥ sargaḥ (2) >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed