Balakanda Sarga 2 – bālakāṇḍa dvitīyaḥ sargaḥ (2)


|| brahmāgamanam ||

nāradasya tu tadvākyaṁ śrutvā vākyaviśāradaḥ |
pūjayāmāsa dharmātmā sahaśiṣyō mahāmuniḥ || 1 ||

yathāvatpūjitastēna dēvarṣirnāradastathā |
āpr̥cchyaivābhyanujñātaḥ sa jagāma vihāyasam || 2 ||

sa muhūrtaṁ gatē tasmindēvalōkaṁ munistadā |
jagāma tamasātīraṁ jāhnavyāstvavidūrataḥ || 3 ||

sa tu tīraṁ samāsādya tamasāyā munistadā |
śiṣyamāha sthitaṁ pārśvē dr̥ṣṭvā tīrthamakardamam || 4 ||

akardamamidaṁ tīrthaṁ bharadvāja niśāmaya |
ramaṇīyaṁ prasannāmbu sanmanuṣyamanō yathā || 5 ||

nyasyatāṁ kalaśastāta dīyatāṁ valkalaṁ mama |
idamēvāvagāhiṣyē tamasātīrthamuttamam || 6 ||

ēvamuktō bharadvājō vālmīkēna mahātmanā |
prāyacchata munēstasya valkalaṁ niyatō gurōḥ || 7 ||

sa śiṣyahastādādāya valkalaṁ niyatēndriyaḥ |
vicacāra ha paśyaṁstatsarvatō vipulaṁ vanam || 8 ||

tasyābhyāśē tu mithunaṁ carantamanapāyinam |
dadarśa bhagavāṁstatra krauñcayōścāruniḥsvanam || 9 ||

tasmāttu mithunādēkaṁ pumāṁsaṁ pāpaniścayaḥ |
jaghāna vairanilayō niṣādastasya paśyataḥ || 10 ||

taṁ śōṇitaparītāṅgaṁ vēṣṭamānaṁ mahītalē |
bhāryā tu nihataṁ dr̥ṣṭvā rurāva karuṇāṁ giram || 11 ||

viyuktā patinā tēna dvijēna sahacāriṇā |
tāmraśīrṣēṇa mattēna patriṇā sahitēna vai || 12 ||

tathā tu taṁ dvijaṁ dr̥ṣṭvā niṣādēna nipātitam |
r̥ṣērdharmātmanastasya kāruṇyaṁ samapadyata || 13 ||

tataḥ karuṇavēditvādadharmō:’yamiti dvijaḥ |
niśāmya rudatīṁ krauñcīmidaṁ vacanamabravīt || 14 ||

mā niṣāda pratiṣṭhāṁ tvamagamaḥ śāśvatīḥ samāḥ |
yatkrauñcamithunādēkamavadhīḥ kāmamōhitam || 15 ||

tasyaivaṁ bruvataścintā babhūva hr̥di vīkṣataḥ |
śōkārtēnāsya śakunēḥ kimidaṁ vyāhr̥taṁ mayā || 16 ||

cintayansa mahāprājñaścakāra matimān matim |
śiṣyaṁ caivābravīdvākyamidaṁ sa munipuṅgavaḥ || 17 ||

pādabaddhō:’kṣarasamastantrīlayasamanvitaḥ |
śōkārtasya pravr̥ttō mē ślōkō bhavatu nānyathā || 18 ||

śiṣyastu tasya bruvatō munērvākyamanuttamam |
pratijagrāha saṁhr̥ṣṭastasya tuṣṭō:’bhavadguruḥ || 19 ||

sō:’bhiṣēkaṁ tataḥ kr̥tvā tīrthē tasminyathāvidhi |
tamēva cintayannarthamupāvartata vai muniḥ || 20 ||

bharadvājastataḥ śiṣyō vinītaḥ śrutavān muniḥ |
kalaśaṁ pūrṇamādāya pr̥ṣṭhatō:’nujagāma ha || 21 ||

sa praviśyāśramapadaṁ śiṣyēṇa saha dharmavit |
upaviṣṭaḥ kathāścānyāścakāra dhyānamāsthitaḥ || 22 ||

ājagāma tatō brahmā lōkakartā svayaṁ prabhuḥ |
caturmukhō mahātējā draṣṭuṁ taṁ munipuṅgavam || 23 ||

vālmīkiratha taṁ dr̥ṣṭvā sahasōtthāya vāgyataḥ |
prāñjaliḥ prayatō bhūtvā tasthau paramavismitaḥ || 24 ||

pūjayāmāsa taṁ dēvaṁ pādyārghyāsanavandanaiḥ |
praṇamya vidhivaccainaṁ pr̥ṣṭvā:’nāmayamavyayam || 25 ||

athōpaviśya bhagavānāsanē paramārcitē |
vālmīkayē ca r̥ṣayē sandidēśāsanaṁ tataḥ || 26 ||

brahmaṇā samanujñātaḥ sō:’pyupāviśadāsanē |
upaviṣṭē tadā tasminsākṣāllōkapitāmahē || 27 ||

tadgatēnaiva manasā vālmīkirdhyānamāsthitaḥ |
pāpātmanā kr̥taṁ kaṣṭaṁ vairagrahaṇabuddhinā || 28 ||

yastādr̥śaṁ cāruravaṁ krauñcaṁ hanyādakāraṇāt |
śōcannēva muhuḥ krauñcīmupa ślōkamimaṁ punaḥ || 29 ||

punarantargatamanā bhūtvā śōkaparāyaṇaḥ |
tamuvāca tatō brahmā prahasya munipuṅgavam || 30 ||

ślōka ēva tvayā baddhō nātra kāryā vicāraṇā |
macchandādēva tē brahman pravr̥ttē:’yaṁ sarasvatī || 31 ||

rāmasya caritaṁ kr̥tsnaṁ kuru tvamr̥ṣisattama |
dharmātmanō guṇavatō lōkē rāmasya dhīmataḥ || 32 ||

vr̥ttaṁ kathaya vīrasya yathā tē nāradācchrutam |
rahasyaṁ ca prakāśaṁ ca yadvr̥ttaṁ tasya dhīmataḥ || 33 ||

rāmasya saha saumitrē rākṣasānāṁ ca sarvaśaḥ |
vaidēhyāścaiva yadvr̥ttaṁ prakāśaṁ yadi vā rahaḥ || 34 ||

taccāpyaviditaṁ sarvaṁ viditaṁ tē bhaviṣyati |
na tē vāganr̥tā kāvyē kācidatra bhaviṣyati || 35 ||

kuru rāmakathāṁ puṇyāṁ ślōkabaddhāṁ manōramām |
yāvat sthāsyanti girayaḥ saritaśca mahītalē || 36 ||

tāvadrāmāyaṇa kathā lōkēṣu pracariṣyati |
yāvadrāmāyaṇa kathā tvatkr̥tā pracariṣyati || 37 ||

tāvadūrdhvamadhaśca tvaṁ mallōkēṣu nivatsyasi |
ityuktvā bhagavān brahmā tatraivāntaradhīyata || 38 ||

tataḥ saśiṣyō bhagavānmunirvismayamāyayau |
tasya śiṣyāstataḥ sarvē jaguḥ ślōkamimaṁ punaḥ || 39 ||

muhurmuhuḥ prīyamāṇā prāhuśca bhr̥śavismitāḥ |
samākṣaraiścaturbhiryaḥ pādairgītō maharṣiṇā || 40 ||

sō:’nuvyāharaṇādbhūyaḥ śōkaḥ ślōkatvamāgataḥ |
tasya buddhiriyaṁ jātā vālmīkērbhāvitātmanaḥ |
kr̥tsnaṁ rāmāyaṇaṁ kāvyamīdr̥śaiḥ karavāṇyaham || 41 ||

udāravr̥ttārthapadairmanōramai-
-stataḥ sa rāmasya cakāra kīrtimān |
samākṣaraiḥ ślōkaśatairyaśasvinō
yaśaskaraṁ kāvyamudāradhīrmuniḥ || 42 ||

tadupagatasamāsasandhiyōgaṁ
samamadhurōpanatārthavākyabaddham |
raghuvaracaritaṁ munipraṇītaṁ
daśaśirasaśca vadhaṁ niśāmayadhvam || 43 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvitīyaḥ sargaḥ || 2 ||

bālakāṇḍa tr̥tīyaḥ sargaḥ (3) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed