Yuddha Kanda Sarga 23 – yuddhakāṇḍa trayōviṁśaḥ sargaḥ (23)


|| laṅkābhiṣēṇanam ||

nimittāni nimittajñō dr̥ṣṭvā lakṣmaṇapūrvajaḥ |
saumitriṁ sampariṣvajya idaṁ vacanamabravīt || 1 ||

parigr̥hyōdakaṁ śītaṁ vanāni phalavanti ca |
balaughaṁ saṁvibhajyēmaṁ vyūhya tiṣṭhēma lakṣmaṇa || 2 ||

lōkakṣayakaraṁ bhīmaṁ bhayaṁ paśyāmyupasthitam |
nibarhaṇaṁ pravīrāṇāmr̥kṣavānararakṣasām || 3 ||

vātāśca kaluṣā vānti kampatē ca vasundharā |
parvatāgrāṇi vēpantē patanti ca mahīruhāḥ || 4 ||

mēghāḥ kravyādasaṅkāśāḥ paruṣāḥ paruṣasvanāḥ |
krūrāḥ krūraṁ pravarṣanti miśraṁ śōṇitabindubhiḥ || 5 ||

raktacandanasaṅkāśā sandhyā paramadāruṇā |
jvalataḥ prapatatyētadādityādagnimaṇḍalam || 6 ||

dīnā dīnasvarāḥ krūrāḥ sarvatō mr̥gapakṣiṇaḥ |
pratyādityaṁ vinardanti janayantō mahadbhayam || 7 ||

rajanyāmaprakāśastu santāpayati candramāḥ |
kr̥ṣṇaraktāṁśuparyantō lōkakṣaya ivōditaḥ || 8 ||

hrasvō rūkṣō:’praśastaśca parivēṣaḥ sulōhitaḥ |
ādityē vimalē nīlaṁ lakṣma lakṣmaṇa dr̥śyatē || 9 ||

rajasā mahatā cāpi nakṣatrāṇi hatāni ca |
yugāntamiva lōkānāṁ paśya śaṁsanti lakṣmaṇa || 10 ||

kākāḥ śyēnāstathā gr̥dhrāḥ nīcaiḥ paripatanti ca |
śivāścāpyaśivānnādānnadanti sumahābhayān || 11 ||

śailaiḥ śūlaiśca khaḍgaiśca visr̥ṣṭaiḥ kapirākṣasaiḥ |
bhaviṣyatyāvr̥tā bhūmirmāṁsaśōṇitakardamā || 12 ||

kṣipramadyaiva durdharṣāṁ purīṁ rāvaṇapālitām |
abhiyāma javēnaiva sarvatō haribhirvr̥tāḥ || 13 ||

ityēvamuktvā dharmātmā dhanvī saṅgrāmadharṣaṇaḥ | [harṣaṇaḥ]
pratasthē puratō rāmō laṅkāmabhimukhō vibhuḥ || 14 ||

savibhīṣaṇasugrīvāstatastē vānararṣabhāḥ |
pratasthirē vinardantō niścitā dviṣatāṁ vadhē || 15 ||

rāghavasya priyārthaṁ tu dhr̥tānāṁ vīryaśālinām |
harīṇāṁ karmacēṣṭābhistutōṣa raghunandanaḥ || 16 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trayōviṁśaḥ sargaḥ || 23 ||

yuddhakāṇḍa caturviṁśaḥ sargaḥ (24) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed