Yuddha Kanda Sarga 22 – yuddhakāṇḍa dvāviṁśaḥ sargaḥ (22)


|| sētubandhaḥ ||

athōvāca raghuśrēṣṭhaḥ sāgaraṁ dāruṇaṁ vacaḥ |
adya tvāṁ śōṣayiṣyāmi sapātālaṁ mahārṇava || 1 ||

śaranirdagdhatōyasya pariśuṣkasya sāgara |
mayā śōṣitasattvasya pāṁsurutpadyatē mahān || 2 ||

matkārmukavisr̥ṣṭēna śaravarṣēṇa sāgara |
pāraṁ tē:’dya gamiṣyanti padbhirēva plavaṅgamāḥ || 3 ||

vicinvannābhijānāsi pauruṣaṁ vā:’pi vikramam |
dānavālaya santāpaṁ mattō nādhigamiṣyasi || 4 ||

brāhmēṇāstrēṇa samyōjya brahmadaṇḍanibhaṁ śaram |
samyōjya dhanuṣi śrēṣṭhē vicakarṣa mahābalaḥ || 5 ||

tasminvikr̥ṣṭē sahasā rāghavēṇa śarāsanē |
rōdasī sampaphālēva parvatāśca cakampirē || 6 ||

tamaśca lōkamāvavrē diśaśca na cakāśirē |
paricukṣubhirē cāśu sarāṁsi saritastathā || 7 ||

tiryakca saha nakṣatraḥ saṅgatau candrabhāskarau |
bhāskarāṁśubhirādīptaṁ tamasā ca samāvr̥tam || 8 ||

pracakāśē tadākāśamulkāśatavidīpitam |
antarikṣācca nirghātā nirjagmuratulasvanāḥ || 9 ||

pusphuruśca ghanā divyā divi mārutapaṅktayaḥ |
babhañja ca tadā vr̥kṣān jaladānudvahannapi || 10 ||

arujaṁścaiva śailāgrān śikharāṇi prabhañjanaḥ |
divispr̥śō mahāmēghāḥ saṅgatāḥ samahāsvanāḥ || 11 ||

mumucurvaidyutānagnīṁstē mahāśanayastadā |
yāni bhūtāni dr̥śyāni cakruśuścāśanēḥ samam || 12 ||

adr̥śyāni ca bhūtāni mumucurbhairavasvanam |
śiśyarē cāpi bhūtāni santrastānyudvijanti ca || 13 ||

sampravivyathirē cāpi na ca paspandirē bhayāt |
saha bhūtaiḥ satōyōrmiḥ sanāgaḥ saharākṣasaḥ || 14 ||

sahasā:’bhūttatō vēgādbhīmavēgō mahōdadhiḥ |
yōjanaṁ vyaticakrāma vēlāmanyatra samplavāt || 15 ||

taṁ tadā samatikrāntaṁ nāticakrāma rāghavaḥ |
samuddhatamamitraghnō rāmō nadanadīpatim || 16 ||

tatō madhyātsamudrasya sāgaraḥ svayamutthitaḥ |
udayanhi mahāśailānmērōriva divākaraḥ || 17 ||

pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadr̥śyata |
snigdhavaiḍūryasaṅkāśō jāmbūnadavibhūṣitaḥ || 18 ||

raktamālyāmbaradharaḥ padmapatranibhēkṣaṇaḥ |
sarvapuṣpamayīṁ divyāṁ śirasā dhārayansrajam || 19 ||

jātarūpamayaiścaiva tapanīyavibhūṣitaiḥ |
ātmajānāṁ ca ratnānāṁ bhūṣitō bhūṣaṇōttamaiḥ || 20 ||

dhātubhirmaṇḍitaḥ śailō vividhairhimavāniva |
ēkāvalīmadhyagataṁ taralaṁ pāṇḍaraprabham || 21 || [pāṭala]

vipulēnōrasā bibhratkaustubhasya sahōdaram |
āghūrṇitataraṅgaughaḥ kālikānilasaṅkulaḥ || 22 ||

[* adhikaślōkaḥ –
udvartitamahāgrāhaḥ saṁbhrāntōragarākṣasaḥ |
dēvatānāṁ surūpāṇāṁ nānārūpābhirīśvaraḥ |
*]

gaṅgāsindhupradhānābhirāpagābhiḥ samāvr̥taḥ |
sāgaraḥ samupakramya pūrvamāmantrya vīryavān || 23 ||

abravītprāñjalirvākyaṁ rāghavaṁ śarapāṇinam |
pr̥thivī vāyurākāśamāpō jyōtiśca rāghava || 24 ||

svabhāvē saumya tiṣṭhanti śāśvataṁ mārgamāśritāḥ |
tatsvabhāvō mamāpyēṣa yadagādhō:’hamaplavaḥ || 25 ||

vikārastu bhavēdgādha ētattē vēdayāmyaham | [pravadāmi]
na kāmānna ca lōbhādvā na bhayātpārthivātmaja || 26 ||

grāhanakrākulajalaṁ stambhayēyaṁ kathañcana |
vidhāsyē rāma yēnāpi viṣahiṣyē hyahaṁ tathā || 27 ||

grāhā na prahariṣyanti yāvatsēnā tariṣyati |
harīṇāṁ taraṇē rāma kariṣyāmi yathā sthalam || 28 ||

tamabravīttadā rāma udyatō hi nadīpatē |
amōghō:’yaṁ mahābāṇaḥ kasmindēśē nipātyatām || 29 ||

rāmasya vacanaṁ śrutvā taṁ ca dr̥ṣṭvā mahāśaram |
mahōdadhirmahātējā rāghavaṁ vākyamabravīt || 30 ||

uttarēṇāvakāśō:’sti kaścitpuṇyatamō mama |
drumakulya iti khyātō lōkē khyātō yathā bhavān || 31 ||

ugradarśanakarmāṇō bahavastatra dasyavaḥ |
ābhīrapramukhāḥ pāpāḥ pibanti salilaṁ mama || 32 ||

taistu saṁsparśanaṁ prāptairna sahē pāpakarmabhiḥ |
amōghaḥ kriyatāṁ rāma tatra tēṣu śarōttamaḥ || 33 ||

tasya tadvacanaṁ śrutvā sāgarasya sa rāghavaḥ |
mumōca taṁ śaraṁ dīptaṁ vīraḥ sāgaradarśanāt || 34 ||

tēna tanmarukāntāraṁ pr̥thivyāṁ khalu viśrutam |
nipātitaḥ śarō yatra dīptāśanisamaprabhaḥ || 35 ||

nanāda ca tadā tatra vasudhā śalyapīḍitā |
tasmādvraṇamukhāttōyamutpapāta rasātalāt || 36 ||

sa babhūva tadā kūpō vraṇa ityabhiviśrutaḥ |
satataṁ cōtthitaṁ tōyaṁ samudrasyēva dr̥śyatē || 37 ||

avadāraṇaśabdaśca dāruṇaḥ samapadyata |
tasmāttadbāṇapātēna tvapaḥ kukṣiṣvaśōṣayat || 38 ||

vikhyātaṁ triṣu lōkēṣu marukāntāramēva tat |
śōṣayitvā tataḥ kukṣiṁ rāmō daśarathātmajaḥ || 39 ||

varaṁ tasmai dadau vidvānmaravē:’maravikramaḥ |
paśavyaścālparōgaśca phalamūlarasāyutaḥ || 40 ||

bahusnēhō bahukṣīraḥ sugandhirvividhauṣadhaḥ |
ēvamētairguṇairyuktō bahubhiḥ satataṁ maruḥ || 41 ||

rāmasya varadānācca śivaḥ panthā babhūva ha |
tasmindagdhē tadā kukṣau samudraḥ saritāṁ patiḥ || 42 ||

rāghavaṁ sarvaśāstrajñamidaṁ vacanamabravīt |
ayaṁ saumya nalō nāma tanujō viśvakarmaṇaḥ || 43 ||

pitrā dattavaraḥ śrīmānpratimō viśvakarmaṇaḥ |
ēṣa sētuṁ mahōtsāhaḥ karōtu mayi vānaraḥ || 44 ||

tamahaṁ dhārayiṣyāmi tathā hyēṣa yathā pitā |
ēvamuktvōdadhirnaṣṭaḥ samutthāya nalastadā || 45 ||

abravīdvānaraśrēṣṭhō vākyaṁ rāmaṁ mahābalaḥ |
ahaṁ sētuṁ kariṣyāmi vistīrṇē varuṇālayē || 46 ||

pituḥ sāmarthyamāsthāya tattvamāha mahōdadhiḥ |
daṇḍa ēva varō lōkē puruṣasyēti mē matiḥ || 47 ||

dhik kṣamāmakr̥tajñēṣu sāntvāṁ dānamathāpi vā |
ayaṁ hi sāgarō bhīmaḥ sētukarmadidr̥kṣayā || 48 ||

dadau daṇḍabhayādgādhaṁ rāghavāya mahōdadhiḥ |
mama māturvarō dattō mandarē viśvakarmaṇā || 49 ||

[* mayā tu sadr̥śaḥ putrastava dēvi bhaviṣyati | *]
aurasastasya putrō:’haṁ sadr̥śō viśvakarmaṇā || 50 ||

[* adhikapāṭhaḥ –
pitrōḥ prāsādātkākutstha tataḥ sētuṁ karōmyaham |
smāritō:’smyahamētēna tattvamāha mahōdadhiḥ |
*]

na cāpyahamanuktō vai prabrūyāmātmanō guṇān || 51 ||

samarthaścāpyahaṁ sētuṁ kartuṁ vai varuṇālayē |
kāmamadyaiva badhnantu sētuṁ vānarapuṅgavāḥ || 53 ||

tatō:’tisr̥ṣṭā rāmēṇa sarvatō hariyūthapāḥ |
abhipēturmahāraṇyaṁ hr̥ṣṭāḥ śatasahasraśaḥ || 53 ||

tē nagānnagasaṅkāśāḥ śākhāmr̥gagaṇarṣabhāḥ |
babhañjurvānarāstatra pracakarṣuśca sāgaram || 54 ||

tē sālaiścāśvakarṇaiśca dhavairvaṁśaiśca vānarāḥ |
kuṭajairarjunaistālaistilakaistimiśairapi || 55 ||

bilvaiśca saptaparṇaiśca karṇikāraiśca puṣpitaiḥ |
cūtaiścāśōkavr̥kṣaiśca sāgaraṁ samapūrayan || 56 ||

samūlāṁśca vimūlāṁśca pādapānharisattamāḥ |
indrakētūnivōdyamya prajahrurharayastarūn || 57 ||

tālāndāḍimagulmāṁśca nārikēlānvibhītakān |
vakulānkhadirānnimbānsamājahruḥ samantataḥ || 58 ||

hastimātrānmahākāyāḥ pāṣāṇāṁśca mahābalāḥ |
parvatāṁśca samutpāṭya yantraiḥ parivahanti ca || 59 ||

prakṣipyamāṇairacalaiḥ sahasā jalamuddhatam |
samutpatitamākāśamupāsarpattatastataḥ || 60 ||

samudraṁ kṣōbhayāmāsurvānarāśca samantataḥ |
sūtrāṇyanyē pragr̥hṇanti vyāyataṁ śatayōjanam || 61 ||

nalaścakrē mahāsētuṁ madhyē nadanadīpatēḥ |
sa tathā kriyatē sēturvānarairghōrakarmabhiḥ || 62 ||

daṇḍānanyē pragr̥hṇanti vicinvanti tathā parē |
vānarāḥ śataśastatra rāmasyājñāpuraḥ sarāḥ || 63 ||

mēghābhaiḥ parvatāgraiśca tr̥ṇaiḥ kāṣṭhairbabandhirē |
puṣpitāgraiśca tarubhiḥ sētuṁ badhnanti vānarāḥ || 64 ||

pāṣāṇāṁśca giriprakhyāngirīṇāṁ śikharāṇi ca |
dr̥śyantē paridhāvantō gr̥hya vāraṇasannibhāḥ || 65 ||

śilānāṁ kṣipyamāṇānāṁ śailānāṁ ca nipātyatām |
babhūva tumulaḥ śabdastadā tasminmahōdadhau || 66 ||

kr̥tāni prathamēnāhnā yōjanāni caturdaśa |
prahr̥ṣṭairgajasaṅkāśaistvaramāṇaiḥ plavaṅgamaiḥ || 67 ||

dvitīyēna tathā cāhnā yōjanāni tu viṁśatiḥ |
kr̥tāni plavagaistūrṇaṁ bhīmakāyairmahābalaiḥ || 68 ||

ahnā tr̥tīyēna tathā yōjanāni kr̥tāni tu |
tvaramāṇairmahākāyairēkaviṁśatirēva ca || 69 ||

caturthēna tathā cāhnā dvāviṁśatirathāpi ca |
yōjanāni mahāvēgaiḥ kr̥tāni tvaritaistu taiḥ || 70 ||

pañcamēna tathā cāhnā plavagaiḥ kṣiprakāribhiḥ |
yōjanāni trayōviṁśatsuvēlamadhikr̥tya vai || 71 ||

sa vānaravaraḥ śrīmānviśvakarmātmajō balī |
babandha sāgarē sētuṁ yathā cāsya pitā tathā || 72 ||

sa nalēna kr̥taḥ sētuḥ sāgarē makarālayē |
śuśubhē subhagaḥ śrīmān svātīpatha ivāmbarē || 73 ||

tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
āgamya gaganē tasthurdraṣṭukāmāstadadbhutam || 74 ||

daśayōjanavistīrṇaṁ śatayōjanamāyatam |
dadr̥śurdēvagandharvā nalasētuṁ suduṣkaram || 75 ||

āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ |
tadacintyamasahyaṁ ca adbhutaṁ rōmaharṣaṇam || 76 ||

dadr̥śuḥ sarvabhūtāni sāgarē sētubandhanam |
tānikōṭisahasrāṇi vānarāṇāṁ mahaujasām || 77 ||

badhnantaḥ sāgarē sētuṁ jagmuḥ pāraṁ mahōdadhēḥ |
viśālaḥ sukr̥taḥ śrīmānsubhūmiḥ susamāhitaḥ || 78 ||

aśōbhata mahāsētuḥ sīmanta iva sāgarē |
tataḥ pārē samudrasya gadāpāṇirvibhīṣaṇaḥ || 79 ||

parēṣāmabhighātārthamatiṣṭhatsacivaiḥ saha |
sugrīvastu tataḥ prāha rāmaṁ satyaparākramam || 80 ||

hanumantaṁ tvamārōha aṅgadaṁ cāpi lakṣmaṇaḥ |
ayaṁ hi vipulō vīra sāgarō makarālayaḥ || 81 ||

vaihāyasau yuvāmētau vānarau tārayiṣyataḥ |
agratastasya sainyasya śrīmānrāmaḥ salakṣmaṇaḥ || 82 ||

jagāma dhanvī dharmātmā sugrīvēṇa samanvitaḥ |
anyē madhyēna gacchanti pārśvatō:’nyē plavaṅgamāḥ || 83 ||

salilē prapatantyanyē mārgamanyē na lēbhirē |
kēcidvaihāyasagatāḥ suparṇā iva pupluvuḥ || 84 ||

ghōṣēṇa mahatā tasya sindhōrghōṣaṁ samucchritam |
bhīmamantardadhē bhīmā tarantī harivāhinī || 85 ||

vānarāṇāṁ hi sā tīrṇā vāhinī nalasētunā |
tīrē niviviśē rājñō bahumūlaphalōdakē || 86 ||

tadadbhutaṁ rāghavakarma duṣkaraṁ
samīkṣya dēvāḥ saha siddhacāraṇaiḥ |
upētya rāmaṁ sahasā maharṣibhiḥ
samabhyaṣiñcansuśubhairjalaiḥ pr̥thak || 87 ||

jayasva śatrūnnaradēva mēdinīṁ
sasāgarāṁ pālaya śāśvatīḥ samāḥ |
itīva rāmaṁ naradēvasatkr̥taṁ
śubhairvacōbhirvividhairapūjayan || 88 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvāviṁśaḥ sargaḥ || 22 ||

yuddhakāṇḍa trayōviṁśaḥ sargaḥ (23) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed