Yuddha Kanda Sarga 21 – yuddhakāṇḍa ēkaviṁśaḥ sargaḥ (21)


|| samudrasaṅkṣōbhaḥ ||

tataḥ sāgaravēlāyāṁ darbhānāstīrya rāghavaḥ |
añjaliṁ prāṅmukhaḥ kr̥tvā pratiśiśyē mahōdadhēḥ || 1 ||

bāhuṁ bhujagabhōgābhamupadhāyārisūdanaḥ |
jātarūpamayaiścaiva bhūṣaṇairbhūṣitaṁ purā || 2 ||

varakāñcanakēyūramuktāpravarabhūṣaṇaiḥ |
bhujaiḥ paramanārīṇāmabhimr̥ṣṭamanēkadhā || 3 ||

candanāgarubhiścaiva purastādadhivāsitam |
bālasūryapratīkāśaiścandanairupaśōbhitam || 4 ||

śayanē cōttamāṅgēna sītāyāḥ śōbhitaṁ purā |
takṣakasyēva sambhōgaṁ gaṅgājalaniṣēvitam || 5 ||

samyugē yugasaṅkāśaṁ śatrūṇāṁ śōkavardhanam |
suhr̥dānandanaṁ dīrghaṁ sāgarāntavyapāśrayam || 6 ||

asyatā ca punaḥ savyaṁ jyāghātavigatatvacam |
dakṣiṇō dakṣiṇaṁ bāhuṁ mahāparighasannibham || 7 ||

gōsahasrapradātāramupadhāya mahadbhujam |
adya mē maraṇaṁ vā:’tha taraṇaṁ sāgarasya vā || 8 ||

iti rāmō matiṁ kr̥tvā mahābāhurmahōdadhim |
adhiśiśyē ca vidhivatprayatō niyatō muniḥ || 9 ||

tasya rāmasya suptasya kuśāstīrṇē mahītalē |
niyamādapramattasya niśāstisrō:’ticakramuḥ || 10 ||

sa trirātrōṣitastatra nayajñō dharmavatsalaḥ |
upāsata tadā rāmaḥ sāgaraṁ saritāṁ patim || 11 ||

na ca darśayatē mandastadā rāmasya sāgaraḥ |
prayatēnāpi rāmēṇa yathārhamabhipūjitaḥ || 12 ||

samudrasya tataḥ kruddhō rāmō raktāntalōcanaḥ |
samīpasthamuvācēdaṁ lakṣmaṇaṁ śubhalakṣaṇam || 13 ||

avalēpaḥ samudrasya na darśayati yatsvayam |
praśamaśca kṣamā caiva ārjavaṁ priyavāditā || 14 ||

asāmarthyaṁ phalantyētē nirguṇēṣu satāṁ guṇāḥ |
ātmapraśaṁsinaṁ duṣṭaṁ dhr̥ṣṭaṁ viparidhāvakam || 15 ||

sarvatrōtsr̥ṣṭadaṇḍaṁ ca lōkaḥ satkurutē naram |
na sāmnā śakyatē kīrtirna sāmnā śakyatē yaśaḥ || 16 ||

prāptuṁ lakṣmaṇa lōkē:’smin jayō vā raṇamūrdhani |
adya madbāṇanirbhinnairmakarairmakarālayam || 17 ||

niruddhatō:’yaṁ saumitrē plavadbhiḥ paśya sarvataḥ |
mahābhōgāni matsyānāṁ kariṇāṁ ca karāniha || 18 ||

bhōgināṁ paśya nāgānāṁ mayā chinnāni lakṣmaṇa |
saśaṅkhaśuktikājālaṁ samīnamakaraṁ śaraiḥ || 19 ||

adya yuddhēna mahatā samudraṁ pariśōṣayē |
kṣamayā hi samāyuktaṁ māmayaṁ makarālayaḥ || 20 ||

asamarthaṁ vijānāti dhik kṣamāmīdr̥śē janē |
na darśayati sāmnā mē sāgarō rūpamātmanaḥ || 21 ||

cāpamānaya saumitrē śarāṁścāśīviṣōpamān |
sāgaraṁ śōṣayiṣyāmi padbhyāṁ yāntu plavaṅgamāḥ || 22 ||

adyākṣōbhyamapi kruddhaḥ kṣōbhayiṣyāmi sāgaram |
vēlāsu kr̥tamaryādaṁ sahasōrmisamākulam || 23 ||

nirmaryādaṁ kariṣyāmi sāyakairvaruṇālayam |
mahārṇavaṁ kṣōbhayiṣyē mahānakrasamākulam || 24 || [dānava]

ēvamuktvā dhanuṣpāṇiḥ krōdhavisphāritēkṣaṇaḥ |
babhūva rāmō durdharṣō yugāntāgniriva jvalan || 25 ||

sampīḍya ca dhanurghōraṁ kampayitvā śarairjagat |
mumōca viśikhānugrānvajrāniva śatakratuḥ || 26 ||

tē jvalantō mahāvēgāstējasā sāyakōttamāḥ |
praviśanti samudrasya salilaṁ trastapannagam || 27 ||

tōyavēgaḥ samudrasya sanakramakarō mahān |
sambabhūva mahāghōraḥ samārutaravastadā || 28 ||

mahōrmijālavitataḥ śaṅkhaśuktisamāvr̥taḥ |
sadhūmaparivr̥ttōrmiḥ sahasā:’:’sīnmahōdadhiḥ || 29 ||

vyathitāḥ pannagāścāsandīptāsyā dīptalōcanāḥ |
dānavāśca mahāvīryāḥ pātālatalavāsinaḥ || 30 ||

ūrmayaḥ sindhurājasya sanakramakarāstadā |
vindhyamandarasaṅkāśāḥ samutpētuḥ sahasraśaḥ || 31 ||

āghūrṇitataraṅgaughaḥ sambhrāntōragarākṣasaḥ |
udvartitamahāgrāhaḥ saṁvr̥ttaḥ salilāśayaḥ || 32 ||

tatastu taṁ rāghavamugravēgaṁ
prakarṣamāṇaṁ dhanurapramēyam |
saumitrirutpatya samucchvasantaṁ
mā mēti cōktvā dhanurālalambē || 33 ||

[* adhikaślōkāḥ –
ētadvināpi hyudadhēstavādya
sampatsyatē vīratamasya kāryam |
bhavadvidhāḥ kōpavaśaṁ na yānti
dīrghaṁ bhavānpaśyatu sādhuvr̥ttam || 34 ||

antarhitaiścaiva tathāntarikṣē
brahmarṣibhiścaiva surarṣibhiśca |
śabdaḥ kr̥taḥ kaṣṭamiti bruvadbhi-
-rmā mēti cōktvā mahatā svarēṇa || 35 ||
*]

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkaviṁśaḥ sargaḥ || 21 ||

yuddhakāṇḍa dvāviṁśaḥ sargaḥ (22) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed