Yuddha Kanda Sarga 20 – yuddhakāṇḍa viṁśaḥ sargaḥ (20)


|| sugrīvabhēdanōpāyaḥ ||

tatō niviṣṭāṁ dhvajinīṁ sugrīvēṇābhipālitām |
dadarśa rākṣasō:’bhyētya śārdūlō nāma vīryavān || 1 ||

cārō rākṣasarājasya rāvaṇasya durātmanaḥ |
tāṁ dr̥ṣṭvā sarvatō vyagraṁ pratigamya sa rākṣasaḥ || 2 ||

praviśya laṅkāṁ vēgēna rāvaṇaṁ vākyamabravīt |
ēṣa vānarar̥kṣaughō laṅkāṁ samabhivartatē || 3 ||

agādhaścāpramēyaśca dvitīya iva sāgaraḥ |
putrau daśarathasyēmau bhrātarau rāmalakṣmaṇau || 4 ||

uttamāyudhasampannau sītāyāḥ padamāgatau |
ētau sāgaramāsādya sanniviṣṭau mahādyutī || 5 ||

balamākāśamāvr̥tya sarvatō daśayōjanam |
tattvabhūtaṁ mahāraja kṣipraṁ vēditumarhasi || 6 ||

tava dūtā mahārāja kṣipramarhantyavēkṣitum |
upapradānaṁ sāntvaṁ vā bhēdō vātra prayujyatām || 7 ||

śārdūlasya vacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ |
uvāca sahasā vyagraḥ sampradhāryārthamātmanaḥ || 8 ||

śukaṁ nāma tadā rakṣō vākyamarthavidāṁ varam |
sugrīvaṁ brūhi gatvā tvaṁ rājānaṁ vacanānmama |
yathā sandēśamaklībaṁ ślakṣṇayā parayā girā || 9 ||

tvaṁ vai mahārāja kulaprasūtō
mahābalaścarkṣarajaḥsutaśca |
na kaścidarthastava nāstyanartha-
-stathā hi mē bhrātr̥samō harīśa || 10 ||

ahaṁ yadyaharaṁ bhāryāṁ rājaputrasya dhīmataḥ |
kiṁ tatra tava sugrīva kiṣkindhāṁ pratigamyatām || 11 ||

na hīyaṁ haribhirlaṅkā śakyā prāptuṁ kathañcana |
dēvairapi sagandharvaiḥ kiṁ punarnaravānaraiḥ || 12 ||

sa tathā rākṣasēndrēṇa sandiṣṭō rajanīcaraḥ |
śukō vihaṅgamō bhūtvā tūrṇamāplutya cāmbaram || 13 ||

sa gatvā dūramadhvānamuparyupari sāgaram |
saṁsthitō hyambarē vākyaṁ sugrīvamidamabravīt || 14 ||

sarvamuktaṁ yathādiṣṭaṁ rāvaṇēna durātmanā |
taṁ prāpayantaṁ vacanaṁ tūrṇamāplutya vānarāḥ || 15 ||

prāpadyanta divaṁ kṣipraṁ lōptuṁ hantuṁ ca muṣṭibhiḥ |
sa taiḥ plavaṅgaiḥ prasabhaṁ nigr̥hītō niśācaraḥ || 16 ||

gaganādbhūtalē cāśu parigr̥hya nipātitaḥ |
vānaraiḥ pīḍyamānastu śukō vacanamabravīt || 17 ||

na dūtānghnanti kākutstha vāryantāṁ sādhu vānarāḥ |
yastu hitvā mataṁ bhartuḥ svamataṁ samprabhāṣatē || 18 ||

anuktavādī dūtaḥ sansa dūtō vadhamarhati |
śukasya vacanaṁ śrutvā rāmastu paridēvitam || 19 ||

uvāca mā vadhiṣṭhēti ghnataḥ śākhāmr̥garṣabhān |
sa ca patralaghurbhūtvā haribhirdarśitē bhayē || 20 ||

antarikṣasthitō bhūtvā punarvacanamabravīt |
sugrīva sattvasampanna mahābalaparākrama |
kiṁ mayā khalu vaktavyō rāvaṇō lōkarāvaṇaḥ || 21 ||

sa ēvamuktaḥ plavagādhipastadā
plavaṅgamānāmr̥ṣabhō mahābalaḥ |
uvāca vākyaṁ rajanīcarasya
cāraṁ śukaṁ dīnamadīnasattvaḥ || 22 ||

na mē:’si mitraṁ na tathā:’nukampyō
na cōpakartā:’si na mē priyōsi |
ariśca rāmasya sahānubandhaḥ
sa mēsi vālīva vadhārha vadhyaḥ || 23 ||

nihanmyahaṁ tvāṁ sasutaṁ sabandhuṁ
sajñātivargaṁ rajanīcarēśa |
laṅkāṁ ca sarvāṁ mahatā balēna |
kṣipraṁ kariṣyāmi samētya bhasma || 24 ||

na mōkṣyasē rāvaṇa rāghavasya
suraiḥ sahēndrairapi mūḍha guptaḥ |
antarhitaḥ sūryapathaṁ gatō vā
nabhō na pātālamanupraviṣṭaḥ || 25

[* adhikapāṭhaḥ –
girīśapādāmbujasaṅgatō vā
hatō:’si rāmēṇa sahānujastvam |
*]

tasya tē triṣu lōkēṣu na piśācaṁ na rākṣasam |
trātāramanupaśyāmi na gandharvaṁ na cāsuram || 27 ||

avadhīryajjarāvr̥ddhaṁ gr̥dhrarājānamakṣamam | [jaṭāyuṣam]
kiṁ nu tē rāmasānnidhyē sakāśē lakṣmaṇasya vā || 28 ||

hr̥tā sītā viśālākṣī yāṁ tvaṁ gr̥hya na budhyasē |
mahābalaṁ mahāprājñaṁ durdharṣamamarairapi || 29 || [mahātmānaṁ]

na budhyasē raghuśrēṣṭhaṁ yastē prāṇānhariṣyati |
tatō:’bravīdvālisutastvaṅgadō harisattamaḥ || 30 ||

nāyaṁ dūtō mahārāja cārikaḥ pratibhāti mē |
tulitaṁ hi balaṁ sarvamanēnātraiva tiṣṭhatā || 31 ||

gr̥hyatāṁ mā gamallaṅkāmētaddhi mama rōcatē |
tatō rājñā samādiṣṭāḥ samutplutya valīmukhāḥ || 32 ||

jagr̥hustaṁ babandhuśca vilapantamanāthavat |
śukastu vānaraiścaṇḍaistatra taiḥ samprapīḍitaḥ || 33 ||

vyākrōśata mahātmānaṁ rāmaṁ daśarathātmajam |
lupyētē mē balātpakṣau bhidyētē mē tathā:’kṣiṇī || 34 ||

yāṁ ca rātriṁ mariṣyāmi jāyē rātriṁ ca yāmaham |
ētasminnantarē kālē yanmayā hyaśubhaṁ kr̥tam || 35 ||

sarvaṁ tadupapadyēthā jahyāṁ cēdyadi jīvitam |
nāghātayattadā rāmaḥ śrutvā tatparidēvanam |
vānarānabravīdrāmō mucyatāṁ dūta āgataḥ || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē viṁśaḥ sargaḥ || 20 ||

yuddhakāṇḍa ēkaviṁśaḥ sargaḥ (21) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed