Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śaratalpasaṁvēśaḥ ||
rāghavēṇābhayē dattē sannatō rāvaṇānujaḥ |
vibhīṣaṇō mahāprājñō bhūmiṁ samavalōkayan || 1 ||
khātpapātāvanīṁ hr̥ṣṭō bhaktairanucaraiḥ saha |
sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ || 2 ||
pādayōḥ śaraṇānvēṣī caturbhiḥ saha rākṣasaiḥ |
abravīcca tadā rāmaṁ vākyaṁ tatra vibhīṣaṇaḥ || 3 ||
dharmayuktaṁ ca yuktaṁ ca sāmprataṁ sampraharṣaṇam |
anujō rāvaṇasyāhaṁ tēna cāsmyavamānitaḥ || 4 ||
bhavantaṁ sarvabhūtānāṁ śaraṇyaṁ śaraṇaṁ gataḥ |
parityaktā mayā laṅkā mitrāṇi ca dhanāni vai || 5 ||
bhavadgataṁ mē rājyaṁ ca jīvitaṁ ca sukhāni ca |
tasya tadvacanaṁ śrutvā rāmō vacanamabravīt || 6 ||
vacasā sāntvayitvainaṁ lōcanābhyāṁ pibanniva |
ākhyāhi mama tattvēna rākṣasānāṁ balābalam || 7 ||
ēvamuktaṁ tadā rakṣō rāmēṇākliṣṭakarmaṇā |
rāvaṇasya balaṁ sarvamākhyātumupacakramē || 8 ||
avadhyaḥ sarvabhūtānāṁ dēvadānavarakṣasām |
rājaputra daśagrīvō varadānātsvayambhuvaḥ || 9 ||
rāvaṇānantarō bhrātā mama jyēṣṭhaśca vīryavān |
kumbhakarṇō mahātējāḥ śakrapratibalō yudhi || 10 ||
rāma sēnāpatistasya prahastō yadi vā śrutaḥ |
kailāsē yēna saṅgrāmē maṇibhadraḥ parājitaḥ || 11 ||
baddhagōdhāṅgulitrāṇastvavadhyakavacō yudhi |
dhanurādāya yastiṣṭhannadr̥śyō bhavatīndrajit || 12 ||
saṅgrāmasamayavyūhē tarpayitvā hutāśanam |
antardhānagataḥ śatrūnindrajiddhanti rāghava || 13 ||
mahōdaramahāpārśvau rākṣasaścāpyakampanaḥ |
anīkasthāstu tasyaitē lōkapālasamā yudhi || 14 ||
daśakōṭisahasrāṇi rakṣasāṁ kāmarūpiṇām |
māṁsaśōṇitabhakṣāṇāṁ laṅkāpuranivāsinām || 15 ||
sa taiḥ parivr̥tō rājā lōkapālānayōdhayat | [taistu sahitō]
saha dēvaistu tē bhagnā rāvaṇēna mahātmanā || 16 ||
vibhīṣaṇavacaḥ śrutvā rāmō dr̥ḍhaparākramaḥ |
anvīkṣya manasā sarvamidaṁ vacanamabravīt || 17 ||
yāni karmāpadānāni rāvaṇasya vibhīṣaṇa |
ākhyātāni ca tattvēna hyavagacchāmi tānyaham || 18 ||
ahaṁ hatvā daśagrīvaṁ saprahastaṁ sabāndhavam |
rājānaṁ tvāṁ kariṣyāmi satyamētadbravīmi tē || 19 ||
rasātalaṁ vā praviśētpātālaṁ vā:’pi rāvaṇaḥ |
pitāmahasakāśaṁ vā na mē jīvanvimōkṣyatē || 20 ||
ahatvā rāvaṇaṁ saṅkhyē saputrabalabāndhavam |
ayōdhyāṁ na pravēkṣyāmi tribhistairbhrātr̥bhiḥ śapē || 21 ||
śrutvā tu vacanaṁ tasya rāmasyākliṣṭakarmaṇaḥ |
śirasā:’:’vandya dharmātmā vaktumēvōpacakramē || 22 ||
rākṣasānāṁ vadhē sāhyaṁ laṅkāyāśca pradharṣaṇē |
kariṣyāmi yathāprāṇaṁ pravēkṣyāmi ca vāhinīm || 23 ||
iti bruvāṇaṁ rāmastu pariṣvajya vibhīṣaṇam |
abravīllakṣmaṇaṁ prītaḥ samudrājjalamānaya || 24 ||
tēna cēmaṁ mahāprājñamabhiṣiñca vibhīṣaṇam |
rājānaṁ rakṣasāṁ kṣipraṁ prasannē mayi mānada || 25 ||
ēvamuktastu saumitrirabhyaṣiñcadvibhīṣaṇam |
madhyē vānaramukhyānāṁ rājānaṁ rāmaśāsanāt || 26 ||
taṁ prasādaṁ tu rāmasya dr̥ṣṭvā sadyaḥ plavaṅgamāḥ |
pracukruśurmahātmānaṁ sādhu sādhviti cābruvan || 27 ||
abravīcca hanūmāṁśca sugrīvaśca vibhīṣaṇam |
kathaṁ sāgaramakṣōbhyaṁ tarāma varuṇālayam || 28 ||
sainyaiḥ parivr̥tāḥ sarvē vānarāṇāṁ mahaujasām |
upāyaṁ nādhigacchāmō yathā nadanadīpatim || 29 ||
tarāma tarasā sarvē sasainyā varuṇālayam |
ēvamuktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ || 30 ||
samudraṁ rāghavō rājā śaraṇaṁ gantumarhati |
khānitaḥ sāgarēṇāyamapramēyō mahōdadhiḥ || 31 ||
kartumarhati rāmasya jñātēḥ kāryaṁ mahōdadhiḥ | [mahāmatiḥ]
ēvaṁ vibhīṣaṇēnōktō rākṣasēna vipaścitā || 32 ||
ājagāmātha sugrīvō yatra rāmaḥ salakṣmaṇaḥ |
tataścākhyātumārēbhē vibhīṣaṇavacaḥ śubham || 33 ||
sugrīvō vipulagrīvaḥ sāgarasyōpavēśanam |
prakr̥tyā dharmaśīlasya rāghavasyāpyarōcata || 34 ||
sa lakṣmaṇaṁ mahātējāḥ sugrīvaṁ ca harīśvaram |
satkriyārthaṁ kriyādakṣaḥ smitapūrvamuvāca ha || 35 ||
vibhīṣaṇasya mantrō:’yaṁ mama lakṣmaṇa rōcatē |
brūhi tvaṁ sahasugrīvastavāpi yadi rōcatē || 36 ||
sugrīvaḥ paṇḍitō nityaṁ bhavānmantravicakṣaṇaḥ |
ubhābhyāṁ sampradhāryārthaṁ rōcatē yattaducyatām || 37 ||
ēvamuktau tu tau vīrāvubhau sugrīvalakṣmaṇau |
samudācārasamyuktamidaṁ vacanamūcatuḥ || 38 ||
kimarthaṁ nau naravyāghra na rōciṣyati rāghava |
vibhīṣaṇēna yaccōktamasminkālē sukhāvaham || 39 ||
abaddhvā sāgarē sētuṁ ghōrē:’sminvaruṇālayē |
laṅkā nāsādituṁ śakyā sēndrairapi surāsuraiḥ || 40 ||
vibhīṣaṇasya śūrasya yathārthaṁ kriyatāṁ vacaḥ |
alaṁ kālātyayaṁ kr̥tvā samudrō:’yaṁ niyujyatām || 41 ||
yathā sainyēna gacchāmaḥ purīṁ rāvaṇapālitām |
ēvamuktaḥ kuśāstīrṇē tīrē nadanadīpatēḥ |
saṁvivēśa tadā rāmō vēdyāmiva hutāśanaḥ || 42 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
yuddhakāṇḍa viṁśaḥ sargaḥ (20) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.