Yuddha Kanda Sarga 19 – yuddhakāṇḍa ēkōnaviṁśaḥ sargaḥ (19)


|| śaratalpasaṁvēśaḥ ||

rāghavēṇābhayē dattē sannatō rāvaṇānujaḥ |
vibhīṣaṇō mahāprājñō bhūmiṁ samavalōkayan || 1 ||

khātpapātāvanīṁ hr̥ṣṭō bhaktairanucaraiḥ saha |
sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ || 2 ||

pādayōḥ śaraṇānvēṣī caturbhiḥ saha rākṣasaiḥ |
abravīcca tadā rāmaṁ vākyaṁ tatra vibhīṣaṇaḥ || 3 ||

dharmayuktaṁ ca yuktaṁ ca sāmprataṁ sampraharṣaṇam |
anujō rāvaṇasyāhaṁ tēna cāsmyavamānitaḥ || 4 ||

bhavantaṁ sarvabhūtānāṁ śaraṇyaṁ śaraṇaṁ gataḥ |
parityaktā mayā laṅkā mitrāṇi ca dhanāni vai || 5 ||

bhavadgataṁ mē rājyaṁ ca jīvitaṁ ca sukhāni ca |
tasya tadvacanaṁ śrutvā rāmō vacanamabravīt || 6 ||

vacasā sāntvayitvainaṁ lōcanābhyāṁ pibanniva |
ākhyāhi mama tattvēna rākṣasānāṁ balābalam || 7 ||

ēvamuktaṁ tadā rakṣō rāmēṇākliṣṭakarmaṇā |
rāvaṇasya balaṁ sarvamākhyātumupacakramē || 8 ||

avadhyaḥ sarvabhūtānāṁ dēvadānavarakṣasām |
rājaputra daśagrīvō varadānātsvayambhuvaḥ || 9 ||

rāvaṇānantarō bhrātā mama jyēṣṭhaśca vīryavān |
kumbhakarṇō mahātējāḥ śakrapratibalō yudhi || 10 ||

rāma sēnāpatistasya prahastō yadi vā śrutaḥ |
kailāsē yēna saṅgrāmē maṇibhadraḥ parājitaḥ || 11 ||

baddhagōdhāṅgulitrāṇastvavadhyakavacō yudhi |
dhanurādāya yastiṣṭhannadr̥śyō bhavatīndrajit || 12 ||

saṅgrāmasamayavyūhē tarpayitvā hutāśanam |
antardhānagataḥ śatrūnindrajiddhanti rāghava || 13 ||

mahōdaramahāpārśvau rākṣasaścāpyakampanaḥ |
anīkasthāstu tasyaitē lōkapālasamā yudhi || 14 ||

daśakōṭisahasrāṇi rakṣasāṁ kāmarūpiṇām |
māṁsaśōṇitabhakṣāṇāṁ laṅkāpuranivāsinām || 15 ||

sa taiḥ parivr̥tō rājā lōkapālānayōdhayat | [taistu sahitō]
saha dēvaistu tē bhagnā rāvaṇēna mahātmanā || 16 ||

vibhīṣaṇavacaḥ śrutvā rāmō dr̥ḍhaparākramaḥ |
anvīkṣya manasā sarvamidaṁ vacanamabravīt || 17 ||

yāni karmāpadānāni rāvaṇasya vibhīṣaṇa |
ākhyātāni ca tattvēna hyavagacchāmi tānyaham || 18 ||

ahaṁ hatvā daśagrīvaṁ saprahastaṁ sabāndhavam |
rājānaṁ tvāṁ kariṣyāmi satyamētadbravīmi tē || 19 ||

rasātalaṁ vā praviśētpātālaṁ vā:’pi rāvaṇaḥ |
pitāmahasakāśaṁ vā na mē jīvanvimōkṣyatē || 20 ||

ahatvā rāvaṇaṁ saṅkhyē saputrabalabāndhavam |
ayōdhyāṁ na pravēkṣyāmi tribhistairbhrātr̥bhiḥ śapē || 21 ||

śrutvā tu vacanaṁ tasya rāmasyākliṣṭakarmaṇaḥ |
śirasā:’:’vandya dharmātmā vaktumēvōpacakramē || 22 ||

rākṣasānāṁ vadhē sāhyaṁ laṅkāyāśca pradharṣaṇē |
kariṣyāmi yathāprāṇaṁ pravēkṣyāmi ca vāhinīm || 23 ||

iti bruvāṇaṁ rāmastu pariṣvajya vibhīṣaṇam |
abravīllakṣmaṇaṁ prītaḥ samudrājjalamānaya || 24 ||

tēna cēmaṁ mahāprājñamabhiṣiñca vibhīṣaṇam |
rājānaṁ rakṣasāṁ kṣipraṁ prasannē mayi mānada || 25 ||

ēvamuktastu saumitrirabhyaṣiñcadvibhīṣaṇam |
madhyē vānaramukhyānāṁ rājānaṁ rāmaśāsanāt || 26 ||

taṁ prasādaṁ tu rāmasya dr̥ṣṭvā sadyaḥ plavaṅgamāḥ |
pracukruśurmahātmānaṁ sādhu sādhviti cābruvan || 27 ||

abravīcca hanūmāṁśca sugrīvaśca vibhīṣaṇam |
kathaṁ sāgaramakṣōbhyaṁ tarāma varuṇālayam || 28 ||

sainyaiḥ parivr̥tāḥ sarvē vānarāṇāṁ mahaujasām |
upāyaṁ nādhigacchāmō yathā nadanadīpatim || 29 ||

tarāma tarasā sarvē sasainyā varuṇālayam |
ēvamuktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ || 30 ||

samudraṁ rāghavō rājā śaraṇaṁ gantumarhati |
khānitaḥ sāgarēṇāyamapramēyō mahōdadhiḥ || 31 ||

kartumarhati rāmasya jñātēḥ kāryaṁ mahōdadhiḥ | [mahāmatiḥ]
ēvaṁ vibhīṣaṇēnōktō rākṣasēna vipaścitā || 32 ||

ājagāmātha sugrīvō yatra rāmaḥ salakṣmaṇaḥ |
tataścākhyātumārēbhē vibhīṣaṇavacaḥ śubham || 33 ||

sugrīvō vipulagrīvaḥ sāgarasyōpavēśanam |
prakr̥tyā dharmaśīlasya rāghavasyāpyarōcata || 34 ||

sa lakṣmaṇaṁ mahātējāḥ sugrīvaṁ ca harīśvaram |
satkriyārthaṁ kriyādakṣaḥ smitapūrvamuvāca ha || 35 ||

vibhīṣaṇasya mantrō:’yaṁ mama lakṣmaṇa rōcatē |
brūhi tvaṁ sahasugrīvastavāpi yadi rōcatē || 36 ||

sugrīvaḥ paṇḍitō nityaṁ bhavānmantravicakṣaṇaḥ |
ubhābhyāṁ sampradhāryārthaṁ rōcatē yattaducyatām || 37 ||

ēvamuktau tu tau vīrāvubhau sugrīvalakṣmaṇau |
samudācārasamyuktamidaṁ vacanamūcatuḥ || 38 ||

kimarthaṁ nau naravyāghra na rōciṣyati rāghava |
vibhīṣaṇēna yaccōktamasminkālē sukhāvaham || 39 ||

abaddhvā sāgarē sētuṁ ghōrē:’sminvaruṇālayē |
laṅkā nāsādituṁ śakyā sēndrairapi surāsuraiḥ || 40 ||

vibhīṣaṇasya śūrasya yathārthaṁ kriyatāṁ vacaḥ |
alaṁ kālātyayaṁ kr̥tvā samudrō:’yaṁ niyujyatām || 41 ||

yathā sainyēna gacchāmaḥ purīṁ rāvaṇapālitām |
ēvamuktaḥ kuśāstīrṇē tīrē nadanadīpatēḥ |
saṁvivēśa tadā rāmō vēdyāmiva hutāśanaḥ || 42 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||

yuddhakāṇḍa viṁśaḥ sargaḥ (20) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed