Yuddha Kanda Sarga 18 – yuddhakāṇḍa aṣṭādaśaḥ sargaḥ (18)


|| vibhīṣaṇasaṅgrahanirṇayaḥ ||

atha rāmaḥ prasannātmā śrutvā vāyusutasya ha |
pratyabhāṣata durdharṣaḥ śrutavānātmani sthitam || 1 ||

mamāpi tu vivakṣā:’sti kācitprati vibhīṣaṇam |
śrōtumicchāmi tatsarvaṁ bhavadbhiḥ śrēyasi sthitaiḥ || 2 ||

mitrabhāvēna samprāptaṁ na tyajēyaṁ kathañcana |
dōṣō yadyapi tasya syātsatāmētadagarhitam || 3 ||

sugrīvastvatha tadvākyamābhāṣya ca vimr̥śya ca |
tataḥ śubhataraṁ vākyamuvāca haripuṅgavaḥ || 4 ||

suduṣṭō vā:’pyaduṣṭō vā kimēṣa rajanīcaraḥ |
īdr̥śaṁ vyasanaṁ prāptaṁ bhrātaraṁ yaḥ parityajēt || 5 ||

kō nāma sa bhavēttasya yamēṣa na parityajēt |
vānarādhipatērvākyaṁ śrutvā sarvānudīkṣya ca || 6 ||

īṣadutsmayamānastu lakṣmaṇaṁ puṇyalakṣaṇam |
iti hōvāca kākutsthō vākyaṁ satyaparākramaḥ || 7 ||

anadhītya ca śāstrāṇi vr̥ddhānanupasēvya ca |
na śakyamīdr̥śaṁ vaktuṁ yaduvāca harīśvaraḥ || 8 ||

asti sūkṣmataraṁ kiñcidyadatra pratibhāti mē |
pratyakṣaṁ laukikaṁ vā:’pi vidyatē sarvarājasu || 9 ||

amitrāstatkulīnāśca prātidēśyāśca kīrtitāḥ |
vyasanēṣu prahartārastasmādayamihāgataḥ || 10 ||

apāpāstatkulīnāśca mānayanti svakānhitān |
ēṣa prāyō narēndrāṇāṁ śaṅkanīyastu śōbhanaḥ || 11 ||

yastu dōṣastvayā prōktō hyādānē:’ribalasya ca |
tatra tē kīrtayiṣyāmi yathāśāstramidaṁ śr̥ṇu || 12 ||

na vayaṁ tatkulīnāśca rājyakāṅkṣī ca rākṣasaḥ |
paṇḍitā hi bhaviṣyanti tasmādgrāhyō vibhīṣaṇaḥ || 13 ||

avyagrāśca prahr̥ṣṭāśca na bhaviṣyanti saṅgatāḥ |
praṇādaśca mahānēṣa tatō:’sya bhayamāgatam || 14 || [pravādaḥ]

iti bhēdaṁ gamiṣyanti tasmādgrāhyō vibhīṣaṇaḥ |
na sarvē bhrātarastāta bhavanti bharatōpamāḥ || 15 ||

madvidhā vā pituḥ putrāḥ suhr̥dō vā bhavadvidhāḥ |
ēvamuktastu rāmēṇa sugrīvaḥ sahalakṣmaṇaḥ || 16 ||

utthāyēdaṁ mahāprājñaḥ praṇatō vākyamabravīt |
rāvaṇēna praṇihitaṁ tamavēhi vibhīṣaṇam || 17 ||

tasyāhaṁ nigrahaṁ manyē kṣamaṁ kṣamavatāṁ vara |
rākṣasō jihmayā buddhyā sandiṣṭō:’yamihāgataḥ || 18 ||

prahartuṁ tvayi viśvastē pracchannō mayi vā:’nagha |
lakṣmaṇē vā mahābāhō sa vadhyaḥ sacivaiḥ saha || 19 ||

rāvaṇasya nr̥śaṁsasya bhrātā hyēṣa vibhīṣaṇaḥ |
ēvamuktvā raghuśrēṣṭhaṁ sugrīvō vāhinīpatiḥ || 20 ||

vākyajñō vākyakuśalaṁ tatō maunamupāgamat |
sugrīvasya tu tadvākyaṁ śrutvā rāmō vimr̥śya ca || 21 ||

tataḥ śubhataraṁ vākyamuvāca haripuṅgavam |
suduṣṭō vāpyaduṣṭō vā kimēṣa rajanīcaraḥ || 22 ||

sūkṣmamapyahitaṁ kartuṁ mamāśaktaḥ kathañcana |
piśācāndānavānyakṣānpr̥thivyāṁ caiva rākṣasān || 23 ||

aṅgulyagrēṇa tānhanyāmicchanharigaṇēśvara |
śrūyatē hi kapōtēna śatruḥ śaraṇamāgataḥ || 24 ||

arcitaśca yathānyāyaṁ svaiśca māṁsairnimantritaḥ |
sa hi taṁ pratijagrāha bhāryāhartāramāgatam || 25 ||

kapōtō vānaraśrēṣṭha kiṁ punarmadvidhō janaḥ |
r̥ṣēḥ kaṇvasya putrēṇa kaṇḍunā paramarṣiṇā || 26 ||

śr̥ṇu gāthāṁ purā gītāṁ dharmiṣṭhāṁ satyavādinā |
baddhāñjalipuṭaṁ dīnaṁ yācantaṁ śaraṇāgatam || 27 ||

na hanyādānr̥śaṁsyārthamapi śatruṁ parantapa |
ārtō vā yadi vā dr̥ptaḥ parēṣāṁ śaraṇāgataḥ || 28 ||

ariḥ prāṇānparityajya rakṣitavyaḥ kr̥tātmanā |
sa cēdbhayādvā mōhādvā kāmādvā:’pi na rakṣati || 29 ||

svayā śaktyā yathāsattvaṁ tatpāpaṁ lōkagarhitam | [tvayā,nyāyaṁ]
vinaṣṭaḥ paśyatastasyārakṣiṇaḥ śaraṇāgataḥ || 30 ||

ādāya sukr̥taṁ tasya sarvaṁ gacchēdarakṣitaḥ |
ēvaṁ dōṣō mahānatra prapannānāmarakṣaṇē || 31 ||

asvargyaṁ cāyaśasyaṁ ca balavīryavināśanam |
kariṣyāmi yathārthaṁ tu kaṇḍōrvacanamuttamam || 32 ||

dharmiṣṭhaṁ ca yaśasyaṁ ca svargyaṁ syāttu phalōdayē |
sakr̥dēva prapannāya tavāsmīti ca yācatē || 33 ||

abhayaṁ sarvabhūtēbhyō dadāmyētadvrataṁ mama |
ānayainaṁ hariśrēṣṭha dattamasyābhayaṁ mayā || 34 ||

vibhīṣaṇō vā sugrīva yadi vā rāvaṇaḥ svayam |
rāmasya tu vacaḥ śrutvā sugrīvaḥ plavagēśvaraḥ || 35 ||

pratyabhāṣata kākutsthaṁ sauhārdēnābhicōditaḥ |
kimatra citraṁ dharmajña lōkanātha sukhāvaha || 36 ||

yattvamāryaṁ prabhāṣēthāḥ sattvavānsatpathē sthitaḥ |
mama cāpyantarātmā:’yaṁ śuddhaṁ vētti vibhīṣaṇam || 37 ||

anumānācca bhāvācca sarvataḥ suparīkṣitaḥ |
tasmātkṣipraṁ sahāsmābhistulyō bhavatu rāghava |
vibhīṣaṇō mahāprājñaḥ sakhitvaṁ cābhyupaitu naḥ || 38 ||

tatastu sugrīvavacō niśamya
taddharīśvarēṇābhihitaṁ narēśvaraḥ |
vibhīṣaṇēnāśu jagāma saṅgamaṁ
patattrirājēna yathā purandaraḥ || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||

yuddhakāṇḍa ēkōnaviṁśaḥ sargaḥ (19) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed