Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kāvyasaṅkṣēpaḥ ||
śrutvā vastu samagraṁ taddharmātmā dharmasaṁhitam |
vyaktamanvēṣatē bhūyō yadvr̥ttaṁ tasya dhīmataḥ || 1 ||
upaspr̥syōdakaṁ samyaṅmuniḥ sthitvā kr̥tāñjaliḥ |
prācīnāgrēṣu darbhēṣu dharmēṇānvīkṣatē gatim || 2 ||
rāmalakṣmaṇasītābhī rājñā daśarathēna ca |
sabhāryēṇa sarāṣṭrēṇa yatprāptaṁ tatra tattvataḥ || 3 ||
hasitaṁ bhāṣitaṁ caiva gatiryā yacca cēṣṭitam |
tatsarvaṁ dharmavīryēṇa yathāvatsamprapaśyati || 4 ||
strītr̥tīyēna ca tathā yatprāptaṁ caratā vanē |
satyasandhēna rāmēṇa tatsarvaṁ cānvavēkṣitam || 5 ||
tataḥ paśyati dharmātmā tatsarvaṁ yōgamāsthitaḥ |
purā yattatra nirvr̥ttaṁ pāṇāvāmalakaṁ yathā || 6 ||
tatsarvaṁ tāttvatō dr̥ṣṭvā dharmēṇa sa mahādyutiḥ |
abhirāmasya rāmasya caritaṁ kartumudyataḥ || 7 ||
kāmārthaguṇasamyuktaṁ dharmārthaguṇavistaram |
samudramiva ratnāḍhyaṁ sarvaśrutimanōharam || 8 ||
sa yathā kathitaṁ pūrvaṁ nāradēna maharṣiṇā |
raghunāthasya caritaṁ cakāra bhagavānr̥ṣiḥ || 9 || [vaṁśasya]
janma rāmasya sumahadvīryaṁ sarvānukūlatām |
lōkasya priyatāṁ kṣāntiṁ saumyatāṁ satyaśīlatām || 10 ||
nānācitrakathāścānyā viśvāmitrasamāgamē |
jānakyāśca vivāhaṁ ca dhanuṣaśca vibhēdanam || 11 ||
rāmarāmavivādaṁ ca guṇāndāśarathēstathā |
tathā rāmābhiṣēkaṁ ca kaikēyyā duṣṭabhāvatām || 12 ||
vighātaṁ cābhiṣēkasya rāmasya ca vivāsanam |
rājñaḥ śōkavilāpaṁ ca paralōkasya cāśrayam || 13 ||
prakr̥tīnāṁ viṣādaṁ ca prakr̥tīnāṁ visarjanam |
niṣādādhipasaṁvādaṁ sūtōpāvartanaṁ tathā || 14 ||
gaṅgāyāścāpi santāraṁ bharadvājasya darśanam |
bharadvājābhyanujñānāccitrakūṭasya darśanam || 15 ||
vāstukarma vivēśaṁ ca bharatāgamanaṁ tathā |
prasādanaṁ ca rāmasya pituśca salilakriyām || 16 ||
pādukāgryābhiṣēkaṁ ca nandigrāmanivāsanam |
daṇḍakāraṇyagamanaṁ virādhasya vadhaṁ tathā || 17 ||
darśanaṁ śarabhaṅgasya sutīkṣṇēnāpi saṅgatim |
anasūyānamasyāṁ ca aṅgarāgasya cārpaṇam || 18 ||
agastyadarśanaṁ caiva jaṭāyōrabhisaṅgamam |
pañcavaṭyāśca gamanaṁ śūrpaṇakhyāśca darśanam || 19 ||
śūrpaṇakhyāśca saṁvādaṁ virūpakaraṇaṁ tathā |
vadhaṁ kharatriśirasōrutthānaṁ rāvaṇasya ca || 20 ||
mārīcasya vadhaṁ caiva vaidēhyā haraṇaṁ tathā |
rāghavasya vilāpaṁ ca gr̥dhrarājanibarhaṇam || 21 ||
kabandhadarśanaṁ caiva pampāyāścāpi darśanam |
śabarī darśanaṁ caiva hanūmaddarśanaṁ tathā |
vilāpaṁ caiva pampāyaṁ rāghavasya mahātmanaḥ || 22 ||
r̥śyamūkasya gamanaṁ sugrīvēṇa samāgamam |
pratyayōtpādanaṁ sakhyaṁ vālisugrīvavigraham || 23 ||
vālipramathanaṁ caiva sugīvapratipādanam |
tārāvilāpaṁ samayaṁ varṣarātranivāsanam || 24 ||
kōpaṁ rāghavasiṁhasya balānāmupasaṅgraham |
diśaḥ prasthāpanaṁ caiva pr̥thivyāśca nivēdanam || 25 ||
aṅgulīyakadānaṁ ca r̥kṣasya biladarśanam |
prāyōpavēśanaṁ cāpi sampātēścaiva darśanam || 26 ||
parvatārōhaṇaṁ caiva sāgarasya ca laṅghanam |
samudravacanāccaiva mainākasyāpi darśanam || 27 ||
[rākṣasītarjanaṁ caiva chāyāgrāhasya darśanam |]
siṁhikāyāśca nidhanaṁ laṅkāmalayadarśanam |
rātrau laṅkāpravēśaṁ ca ēkasyāpi vicintanam || 28 ||
darśanaṁ rāvaṇasyāpi puṣpakasya ca darśanam |
āpānabhūmigamanamavarōdhasya darśanam || 29 ||
aśōkavanikāyānaṁ sītāyāścāpi darśanam |
rākṣasītarjanaṁ caiva trijaṭāsvapnadarśanam || 30 ||
abhijñānapradānaṁ ca sītāyāścābhibhāṣaṇam |
maṇipradānaṁ sītāyāḥ vr̥kṣabhaṅgaṁ tathaiva ca || 31 ||
rākṣasīvidravaṁ caiva kiṅkarāṇāṁ nibarhaṇam |
grahaṇaṁ vāyusūnōśca laṅkādāhābhigarjanam || 32 ||
pratiplavanamēvātha madhūnāṁ haraṇaṁ tathā |
rāghavāśvāsanaṁ caiva maṇiniryātanaṁ tathā || 33 ||
saṅgamaṁ ca samudrēṇa nalasētōśca bandhanam |
pratāraṁ ca samudrasya rātrau laṅkāvarōdhanam || 34 ||
vibhīṣaṇēna saṁsargaṁ vadhōpāyanivēdanam |
kumbhakarṇasya nidhanaṁ mēghanādanibarhaṇam || 35 ||
rāvaṇasya vināśaṁ ca sītāvāptimarēḥ purē |
vibhīṣaṇābhiṣēkaṁ ca puṣpakasya nivēdanam || 36 ||
ayōdhyāyāśca gamanaṁ bharatēna samāgamam |
rāmābhiṣēkābhyudayaṁ sarvasainyavisarjanam || 37 ||
svarāṣṭrarañjanaṁ caiva vaidēhyāśca visarjanam |
anāgataṁ ca yatkiñcidrāmasya vasudhātalē |
taccakārōttarē kāvyē vālmīkirbhagavānr̥ṣiḥ || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē tr̥tīyaḥ sargaḥ || 3 ||
bālakāṇḍa caturthaḥ sargaḥ (4) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.