Balakanda Sarga 3 – bālakāṇḍa tr̥tīyaḥ sargaḥ (3)


|| kāvyasaṅkṣēpaḥ ||

śrutvā vastu samagraṁ taddharmātmā dharmasaṁhitam |
vyaktamanvēṣatē bhūyō yadvr̥ttaṁ tasya dhīmataḥ || 1 ||

upaspr̥syōdakaṁ samyaṅmuniḥ sthitvā kr̥tāñjaliḥ |
prācīnāgrēṣu darbhēṣu dharmēṇānvīkṣatē gatim || 2 ||

rāmalakṣmaṇasītābhī rājñā daśarathēna ca |
sabhāryēṇa sarāṣṭrēṇa yatprāptaṁ tatra tattvataḥ || 3 ||

hasitaṁ bhāṣitaṁ caiva gatiryā yacca cēṣṭitam |
tatsarvaṁ dharmavīryēṇa yathāvatsamprapaśyati || 4 ||

strītr̥tīyēna ca tathā yatprāptaṁ caratā vanē |
satyasandhēna rāmēṇa tatsarvaṁ cānvavēkṣitam || 5 ||

tataḥ paśyati dharmātmā tatsarvaṁ yōgamāsthitaḥ |
purā yattatra nirvr̥ttaṁ pāṇāvāmalakaṁ yathā || 6 ||

tatsarvaṁ tāttvatō dr̥ṣṭvā dharmēṇa sa mahādyutiḥ |
abhirāmasya rāmasya caritaṁ kartumudyataḥ || 7 ||

kāmārthaguṇasamyuktaṁ dharmārthaguṇavistaram |
samudramiva ratnāḍhyaṁ sarvaśrutimanōharam || 8 ||

sa yathā kathitaṁ pūrvaṁ nāradēna maharṣiṇā |
raghunāthasya caritaṁ cakāra bhagavānr̥ṣiḥ || 9 || [vaṁśasya]

janma rāmasya sumahadvīryaṁ sarvānukūlatām |
lōkasya priyatāṁ kṣāntiṁ saumyatāṁ satyaśīlatām || 10 ||

nānācitrakathāścānyā viśvāmitrasamāgamē |
jānakyāśca vivāhaṁ ca dhanuṣaśca vibhēdanam || 11 ||

rāmarāmavivādaṁ ca guṇāndāśarathēstathā |
tathā rāmābhiṣēkaṁ ca kaikēyyā duṣṭabhāvatām || 12 ||

vighātaṁ cābhiṣēkasya rāmasya ca vivāsanam |
rājñaḥ śōkavilāpaṁ ca paralōkasya cāśrayam || 13 ||

prakr̥tīnāṁ viṣādaṁ ca prakr̥tīnāṁ visarjanam |
niṣādādhipasaṁvādaṁ sūtōpāvartanaṁ tathā || 14 ||

gaṅgāyāścāpi santāraṁ bharadvājasya darśanam |
bharadvājābhyanujñānāccitrakūṭasya darśanam || 15 ||

vāstukarma vivēśaṁ ca bharatāgamanaṁ tathā |
prasādanaṁ ca rāmasya pituśca salilakriyām || 16 ||

pādukāgryābhiṣēkaṁ ca nandigrāmanivāsanam |
daṇḍakāraṇyagamanaṁ virādhasya vadhaṁ tathā || 17 ||

darśanaṁ śarabhaṅgasya sutīkṣṇēnāpi saṅgatim |
anasūyānamasyāṁ ca aṅgarāgasya cārpaṇam || 18 ||

agastyadarśanaṁ caiva jaṭāyōrabhisaṅgamam |
pañcavaṭyāśca gamanaṁ śūrpaṇakhyāśca darśanam || 19 ||

śūrpaṇakhyāśca saṁvādaṁ virūpakaraṇaṁ tathā |
vadhaṁ kharatriśirasōrutthānaṁ rāvaṇasya ca || 20 ||

mārīcasya vadhaṁ caiva vaidēhyā haraṇaṁ tathā |
rāghavasya vilāpaṁ ca gr̥dhrarājanibarhaṇam || 21 ||

kabandhadarśanaṁ caiva pampāyāścāpi darśanam |
śabarī darśanaṁ caiva hanūmaddarśanaṁ tathā |
vilāpaṁ caiva pampāyaṁ rāghavasya mahātmanaḥ || 22 ||

r̥śyamūkasya gamanaṁ sugrīvēṇa samāgamam |
pratyayōtpādanaṁ sakhyaṁ vālisugrīvavigraham || 23 ||

vālipramathanaṁ caiva sugīvapratipādanam |
tārāvilāpaṁ samayaṁ varṣarātranivāsanam || 24 ||

kōpaṁ rāghavasiṁhasya balānāmupasaṅgraham |
diśaḥ prasthāpanaṁ caiva pr̥thivyāśca nivēdanam || 25 ||

aṅgulīyakadānaṁ ca r̥kṣasya biladarśanam |
prāyōpavēśanaṁ cāpi sampātēścaiva darśanam || 26 ||

parvatārōhaṇaṁ caiva sāgarasya ca laṅghanam |
samudravacanāccaiva mainākasyāpi darśanam || 27 ||

[rākṣasītarjanaṁ caiva chāyāgrāhasya darśanam |]
siṁhikāyāśca nidhanaṁ laṅkāmalayadarśanam |
rātrau laṅkāpravēśaṁ ca ēkasyāpi vicintanam || 28 ||

darśanaṁ rāvaṇasyāpi puṣpakasya ca darśanam |
āpānabhūmigamanamavarōdhasya darśanam || 29 ||

aśōkavanikāyānaṁ sītāyāścāpi darśanam |
rākṣasītarjanaṁ caiva trijaṭāsvapnadarśanam || 30 ||

abhijñānapradānaṁ ca sītāyāścābhibhāṣaṇam |
maṇipradānaṁ sītāyāḥ vr̥kṣabhaṅgaṁ tathaiva ca || 31 ||

rākṣasīvidravaṁ caiva kiṅkarāṇāṁ nibarhaṇam |
grahaṇaṁ vāyusūnōśca laṅkādāhābhigarjanam || 32 ||

pratiplavanamēvātha madhūnāṁ haraṇaṁ tathā |
rāghavāśvāsanaṁ caiva maṇiniryātanaṁ tathā || 33 ||

saṅgamaṁ ca samudrēṇa nalasētōśca bandhanam |
pratāraṁ ca samudrasya rātrau laṅkāvarōdhanam || 34 ||

vibhīṣaṇēna saṁsargaṁ vadhōpāyanivēdanam |
kumbhakarṇasya nidhanaṁ mēghanādanibarhaṇam || 35 ||

rāvaṇasya vināśaṁ ca sītāvāptimarēḥ purē |
vibhīṣaṇābhiṣēkaṁ ca puṣpakasya nivēdanam || 36 ||

ayōdhyāyāśca gamanaṁ bharatēna samāgamam |
rāmābhiṣēkābhyudayaṁ sarvasainyavisarjanam || 37 ||

svarāṣṭrarañjanaṁ caiva vaidēhyāśca visarjanam |
anāgataṁ ca yatkiñcidrāmasya vasudhātalē |
taccakārōttarē kāvyē vālmīkirbhagavānr̥ṣiḥ || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē tr̥tīyaḥ sargaḥ || 3 ||

bālakāṇḍa caturthaḥ sargaḥ (4) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed