Yuddha Kanda Sarga 14 – yuddhakāṇḍa caturdaśaḥ sargaḥ (14)


|| prahastavibhīṣaṇavivādaḥ ||

niśācarēndrasya niśamya vākyaṁ
sa kumbhakarṇasya ca garjitāni |
vibhīṣaṇō rākṣasarājamukhyaṁ
uvāca vākyaṁ hitamarthayuktam || 1 ||

vr̥tō hi bāhvantarabhōgarāśi-
-ścintāviṣaḥ susmitatīkṣṇadaṁṣṭraḥ |
pañcāṅgulīpañcaśirōtikāyaḥ
sītāmahāhistava kēna rājan || 2 ||

yāvanna laṅkāṁ samabhidravanti
valīmukhāḥ parvatakūṭamātrāḥ |
daṁṣṭrāyudhāścaiva nakhāyudhāśca
pradīyatāṁ dāśarathāya maithilī || 3 ||

yāvanna gr̥hṇanti śirāṁsi bāṇā
rāmēritā rākṣasapuṅgavānām |
vajrōpamā vāyusamānavēgāḥ
pradīyatāṁ dāśarathāya maithilī || 4 ||

[* adhikaślōkaṁ –
bhittvā na tāvatpraviśanti kāyaṁ
prāṇāntikāstē:’śanitulyavēgāḥ |
śitāḥ śarā rāghavavipramuktāḥ
prahasta tēnaiva vikatthasē tvam ||
*]

na kumbhakarṇēndrajitau na rājā
tathā mahāpārśvamahōdarau vā |
nikumbhakumbhau ca tathātikāyaḥ
sthātuṁ na śaktā yudhi rāghavasya || 5 ||

jīvaṁstu rāmasya na mōkṣyasē tvaṁ
guptaḥ savitrā:’pyathavā marudbhiḥ |
na vāsavasyāṅkagatō na mr̥tyō-
-rna khaṁ na pātālamanupraviṣṭaḥ || 6 ||

niśamya vākyaṁ tu vibhīṣaṇasya
tataḥ prahastō vacanaṁ babhāṣē |
na nō bhayaṁ vidma na daivatēbhyō
na dānavēbhyō hyathavā kutaścit || 7 ||

na yakṣagandharvamahōragēbhyō
bhayaṁ na saṅkhyē patagōttamēbhyaḥ |
kathaṁ nu rāmādbhavitā bhayaṁ nō
narēndraputrātsamarē kadācit || 8 ||

prahastavākyaṁ tvahitaṁ niśamya
vibhīṣaṇō rājahitānukāṅkṣī |
tatō mahātmā vacanaṁ babhāṣē |
dharmārthakāmēṣu niviṣṭabuddhiḥ || 9 ||

prahasta rājā ca mahōdaraśca
tvaṁ kumbhakarṇaśca yathārthajātam |
bravītha rāmaṁ prati tanna śakyaṁ
yathā gatiḥ svargamadharmabuddhēḥ || 10 ||

vadhastu rāmasya mayā tvayā vā
prahasta sarvairapi rākṣasairvā |
kathaṁ bhavēdarthaviśāradasya
mahārṇavaṁ tartumivāplavasya || 11 ||

dharmapradhānasya mahārathasya
ikṣvākuvaṁśaprabhavasya rājñaḥ |
prahasta dēvāśca tathāvidhasya
kr̥tyēṣu śaktasya bhavanti mūḍhāḥ || 12 ||

tīkṣṇā natā yattava kaṅkapatrā
durāsadā rāghavavipramuktāḥ |
bhittvā śarīraṁ praviśanti bāṇāḥ
prahasta tēnaiva vikatthasē tvam || 13 ||

na rāvaṇō nātibalastriśīrṣō
na kumbhakarṇasya sutō nikumbhaḥ |
na cēndrajiddāśarathiṁ prasōḍhuṁ
tvaṁ vā raṇē śakrasamaṁ samarthāḥ || 14 ||

dēvāntakō vā:’pi narāntakō vā
tathā:’tikāyō:’tirathō mahātmā |
akampanaścādrisamānasāraḥ
sthātuṁ na śaktā yudhi rāghavasya || 15 ||

ayaṁ hi rājā vyasanābhibhūtō
mitrairamitrapratimairbhavadbhiḥ |
anvāsyatē rākṣasanāśanāya
tīkṣṇaḥ prakr̥tyā hyasamīkṣyakārī || 16 ||

anantabhōgēna sahasramūrdhnā
nāgēna bhīmēna mahābalēna |
balātparikṣiptamimaṁ bhavantō
rājānamutkṣipya vimōcayantu || 17 ||

yāvaddhi kēśagrahaṇāṁ suhr̥dbhiḥ
samētya sarvaiḥ paripūrṇakāmaiḥ |
nigr̥hya rājā parirakṣitavyō
bhūtairyathā bhīmabalairgr̥hītaḥ || 18 ||

saṁhāriṇā rāghavasāgarēṇa
pracchādyamānastarasā bhavadbhiḥ |
yuktastvayaṁ tārayituṁ samētya
kākutsthapātālamukhē patansaḥ || 19 ||

idaṁ purasyāsya sarākṣasasya
rājñaśca pathyaṁ sasuhr̥jjanasya |
samyagghi vākyaṁ svamataṁ bravīmi
narēndraputrāya dadāma patnīm || 20 ||

parasya vīryaṁ svabalaṁ ca buddhvā
sthānaṁ kṣayaṁ caiva tathaiva vr̥ddhim |
tathā svapakṣēpyanumr̥śya buddhyā
vadētkṣamaṁ svāmihitaṁ ca mantrī || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturdaśaḥ sargaḥ || 14 ||

yuddhakāṇḍa pañcadaśaḥ sargaḥ (15) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed