Sri Rama Stavaraja Stotram – śrī rāma stavarāja stōtram


asya śrīrāmacandra stavarājastōtramantrasya sanatkumārar̥ṣiḥ | śrīrāmō dēvatā | anuṣṭup chandaḥ | sītā bījam | hanumān śaktiḥ | śrīrāmaprītyarthē japē viniyōgaḥ ||

sūta uvāca |
sarvaśāstrārthatattvajñaṁ vyāsaṁ satyavatīsutam |
dharmaputraḥ prahr̥ṣṭātmā pratyuvāca munīśvaram || 1 ||

yudhiṣṭhira uvāca |
bhagavanyōgināṁ śrēṣṭha sarvaśāstraviśārada |
kiṁ tattvaṁ kiṁ paraṁ jāpyaṁ kiṁ dhyānam muktisādhanam || 2 ||

śrōtumicchāmi tatsarvaṁ brūhi mē munisattama || 3 ||

vēdavyāsa uvāca |
dharmarāja mahābhāga śr̥ṇu vakṣyāmi tattvataḥ || 4 ||

yatparaṁ yadguṇātītaṁ yajjyōtiramalaṁ śivam |
tadēva paramaṁ tattvaṁ kaivalyapadakāraṇam || 5 ||

śrīrāmēti paraṁ jāpyaṁ tārakaṁ brahmasañjñakam |
brahmahatyādipāpaghnamiti vēdavidō viduḥ || 6 ||

śrīrāma rāmēti janā yē japanti ca sarvadā |
tēṣāṁ bhuktiśca muktiśca bhaviṣyati na saṁśayaḥ || 7 ||

stavarājaṁ purā prōktaṁ nāradēna ca dhīmatā |
tatsarvaṁ sampravakṣyāmi haridhyānapuraḥsaram || 8 ||

tāpatrayāgniśamanaṁ sarvāghaughanikr̥ntanam |
dāridryaduḥkhaśamanaṁ sarvasampatkaraṁ śivam || 9 ||

vijñānaphaladaṁ divyaṁ mōkṣaikaphalasādhanam |
namaskr̥tya pravakṣyāmi rāmaṁ kr̥ṣṇaṁ jaganmayam || 10 ||

ayōdhyānagarē ramyē ratnamaṇḍapamadhyagē |
smarētkalpatarōrmūlē ratnasiṁhāsanaṁ śubham || 11 ||

tanmadhyē:’ṣṭadalaṁ padmaṁ nānāratnaiśca vēṣṭitam |
smarēnmadhyē dāśarathiṁ sahasrādityatējasam || 12 ||

pituraṅkagataṁ rāmamindranīlamaṇiprabham |
kōmalāṅgaṁ viśālākṣaṁ vidyudvarṇāmbarāvr̥tam || 13 ||

bhānukōṭipratīkāśa kirīṭēna virājitam |
ratnagraivēyakēyūraratnakuṇḍalamaṇḍitam || 14 ||

ratnakaṅkaṇamañjīrakaṭisūtrairalaṅkr̥tam |
śrīvatsakaustubhōraskaṁ muktāhārōpaśōbhitam || 15 ||

divyaratnasamāyuktamudrikābhiralaṅkr̥tam |
rāghavaṁ dvibhujaṁ bālaṁ rāmamīṣatsmitānanam || 16 ||

tulasīkundamandārapuṣpamālyairalaṅkr̥tam |
karpūrāgurukastūrīdivyagandhānulēpanam || 17 ||

yōgaśāstrēṣvabhirataṁ yōgēśaṁ yōgadāyakam |
sadā bharatasaumitriśatrughnairupaśōbhitam || 18 ||

vidyādharasurādhīśasiddhagandharvakinnaraiḥ |
yōgīndrairnāradādyaiśca stūyamānamaharniśam || 19 ||

viśvāmitravasiṣṭhādimunibhiḥ parisēvitam |
sanakādimuniśrēṣṭhairyōgivr̥ndaiśca sēvitam || 20 ||

rāmaṁ raghuvaraṁ vīraṁ dhanurvēdaviśāradam |
maṅgalāyatanaṁ dēvaṁ rāmaṁ rājīvalōcanam || 21 ||

sarvaśāstrārthatattvajñamānandakarasundaram |
kausalyānandanaṁ rāmaṁ dhanurbāṇadharaṁ harim || 22 ||

ēvaṁ sañcintayanviṣṇuṁ yajjyōtiramalaṁ vibhum |
prahr̥ṣṭamānasō bhūtvā munivaryaḥ sa nāradaḥ || 23 ||

sarvalōkahitārthāya tuṣṭāva raghunandanam |
kr̥tāñjalipuṭō bhūtvā cintayannadbhutaṁ harim || 24 ||

yadēkaṁ yatparaṁ nityaṁ yadanantaṁ cidātmakam |
yadēkaṁ vyāpakaṁ lōkē tadrūpaṁ cintayāmyaham || 25 ||

vijñānahētuṁ vimalāyatākṣaṁ
prajñānarūpaṁ svasukhaikahētum |
śrīrāmacandraṁ harimādidēvaṁ
parātparaṁ rāmamahaṁ bhajāmi || 26 ||

kaviṁ purāṇaṁ puruṣaṁ purastā-
-tsanātanaṁ yōginamīśitāram |
aṇōraṇīyāṁsamanantavīryaṁ
prāṇēśvaraṁ rāmamasau dadarśa || 27 ||

nārada uvāca |
nārāyaṇaṁ jagannāthamabhirāmaṁ jagatpatim |
kaviṁ purāṇaṁ vāgīśaṁ rāmaṁ daśarathātmajam || 28 ||

rājarājaṁ raghuvaraṁ kausalyānandavardhanam |
bhargaṁ varēṇyaṁ viśvēśaṁ raghunāthaṁ jagadgurum || 29 ||

satyaṁ satyapriyaṁ śrēṣṭhaṁ jānakīvallabhaṁ vibhum |
saumitripūrvajaṁ śāntaṁ kāmadaṁ kamalēkṣaṇam || 30 ||

ādityaṁ ravimīśānaṁ ghr̥ṇiṁ sūryamanāmayam |
ānandarūpiṇaṁ saumyaṁ rāghavaṁ karuṇāmayam || 31 ||

jāmadagniṁ tapōmūrtiṁ rāmaṁ paraśudhāriṇam |
vākpatiṁ varadaṁ vācyaṁ śrīpatiṁ pakṣivāhanam || 32 ||

śrīśārṅgadhāriṇaṁ rāmaṁ cinmayānandavigraham |
haladhr̥gviṣṇumīśānaṁ balarāmaṁ kr̥pānidhim || 33 ||

śrīvallabhaṁ kr̥pānāthaṁ jaganmōhanamacyutam |
matsyakūrmavarāhādirūpadhāriṇamavyayam || 34 ||

vāsudēvaṁ jagadyōnimanādinidhanaṁ harim |
gōvindaṁ gōpatiṁ viṣṇuṁ gōpījanamanōharam || 35 ||

gōgōpālaparīvāraṁ gōpakanyāsamāvr̥tam |
vidyutpuñjapratīkāśaṁ rāmaṁ kr̥ṣṇaṁ jaganmayam || 36 ||

gōgōpikāsamākīrṇaṁ vēṇuvādanatatparam |
kāmarūpaṁ kalāvantaṁ kāminīkāmadaṁ vibhum || 37 ||

manmathaṁ mathurānāthaṁ mādhavaṁ makaradhvajam |
śrīdharaṁ śrīkaraṁ śrīśaṁ śrīnivāsaṁ parātparam || 38 ||

bhūtēśaṁ bhūpatiṁ bhadraṁ vibhūtiṁ bhūmibhūṣaṇam |
sarvaduḥkhaharaṁ vīraṁ duṣṭadānavavairiṇam || 39 ||

śrīnr̥siṁhaṁ mahābāhuṁ mahāntaṁ dīptatējasam |
cidānandamayaṁ nityaṁ praṇavaṁ jyōtirūpiṇam || 40 ||

ādityamaṇḍalagataṁ niścitārthasvarūpiṇam |
bhaktipriyaṁ padmanētraṁ bhaktānāmīpsitapradam || 41 ||

kausalyēyaṁ kalāmūrtiṁ kākutsthaṁ kamalāpriyam |
siṁhāsanē samāsīnaṁ nityavratamakalmaṣam || 42 ||

viśvāmitrapriyaṁ dāntaṁ svadāraniyatavratam |
yajñēśaṁ yajñapuruṣaṁ yajñapālanatatparam || 43 ||

satyasandhaṁ jitakrōdhaṁ śaraṇāgatavatsalam |
sarvaklēśāpaharaṇaṁ vibhīṣaṇavarapradam || 44 ||

daśagrīvaharaṁ raudraṁ kēśavaṁ kēśimardanam |
vālipramathanaṁ vīraṁ sugrīvēpsitarājyadam || 45 ||

naravānaradēvaiścasēvitaṁ hanumatpriyam |
śuddhaṁ sūkṣmaṁ paraṁ śāntaṁ tārakaṁ brahmarūpiṇam || 46 ||

sarvabhūtātmabhūtasthaṁ sarvādhāraṁ sanātanam |
sarvakāraṇakartāraṁ nidānaṁ prakr̥tēḥ param || 47 ||

nirāmayaṁ nirābhāsaṁ niravadyaṁ nirañjanam |
nityānandaṁ nirākāramadvaitaṁ tamasaḥ param || 48 ||

parātparataraṁ tattvaṁ satyānandaṁ cidātmakam |
manasā śirasā nityaṁ praṇamāmi raghūttamam || 49 ||

sūryamaṇḍalamadhyasthaṁ rāmaṁ sītāsamanvitam |
namāmi puṇḍarīkākṣamamēyaṁ gurutatparam || 50 ||

namō:’stu vāsudēvāya jyōtiṣāṁ patayē namaḥ |
namō:’stu rāmadēvāya jagadānandarūpiṇē || 51 ||

namō vēdāntaniṣṭhāya yōginē brahmavādinē |
māyāmayanirāsāya prapannajanasēvinē || 52 ||

vandāmahē mahēśānacaṇḍakōdaṇḍakhaṇḍanam |
jānakīhr̥dayānandavardhanaṁ raghunandanam || 53 ||

utphullāmalakōmalōtpaladalaśyāmāya rāmāya tē-
-:’kāmāya pramadāmanōharaguṇagrāmāya rāmātmanē |
yōgārūḍhamunīndramānasasarōhaṁsāya saṁsāravi-
-dhvaṁsāya sphuradōjasē raghukulōttaṁsāya puṁsē namaḥ || 54 ||

bhavōdbhavaṁ vēdavidāṁ variṣṭha-
-mādityacandrānalasuprabhāvam |
sarvātmakaṁ sarvagatasvarūpaṁ
namāmi rāmaṁ tamasaḥ parastāt || 55 ||

nirañjanaṁ niṣpratimaṁ nirīhaṁ
nirāśrayaṁ niṣkalamaprapañcam |
nityaṁ dhruvaṁ nirviṣayasvarūpaṁ
nirantaraṁ rāmamahaṁ bhajāmi || 56 ||

bhavābdhipōtaṁ bharatāgrajaṁ taṁ
bhaktipriyaṁ bhānukulapradīpam |
bhūtatrināthaṁ bhuvanādhipaṁ taṁ
bhajāmi rāmaṁ bhavarōgavaidyam || 57 ||

sarvādhipatyaṁ samarāṅgadhīraṁ
satyaṁ cidānandamayasvarūpam |
satyaṁ śivaṁ śāntimayaṁ śaraṇyaṁ
sanātanaṁ rāmamahaṁ bhajāmi || 58 ||

kāryakriyākāraṇamapramēyaṁ
kaviṁ purāṇaṁ kamalāyatākṣam |
kumāravēdyaṁ karuṇāmayaṁ taṁ
kalpadrumaṁ rāmamahaṁ bhajāmi || 59 ||

trailōkyanāthaṁ sarasīruhākṣaṁ
dayānidhiṁ dvandvavināśahētum |
mahābalaṁ vēdanidhiṁ surēśaṁ
sanātanaṁ rāmamahaṁ bhajāmi || 60 ||

vēdāntavēdyaṁ kavimīśitāra-
-manādimadhyāntamacintyamādyam |
agōcaraṁ nirmalamēkarūpaṁ
namāmi rāmaṁ tamasaḥ parastāt || 61 ||

aśēṣavēdātmakamādisañjña-
-majaṁ hariṁ viṣṇumanantamādyam |
apārasaṁvitsukhamēkarūpaṁ
parātparaṁ rāmamahaṁ bhajāmi || 62 ||

tattvasvarūpaṁ puruṣaṁ purāṇaṁ
svatējasā pūritaviśvamēkam |
rājādhirājaṁ ravimaṇḍalasthaṁ
viśvēśvaraṁ rāmamahaṁ bhajāmi || 63 ||

lōkābhirāmaṁ raghuvaṁśanāthaṁ
hariṁ cidānandamayaṁ mukundam |
aśēṣavidyādhipatiṁ kavīndraṁ
namāmi rāmaṁ tamasaḥ parastāt || 64 ||

yōgīndrasaṅghaiśca susēvyamānaṁ
nārāyaṇaṁ nirmalamādidēvam |
natō:’smi nityaṁ jagadēkanātha-
-mādityavarṇaṁ tamasaḥ parastāt || 65 ||

vibhūtidaṁ viśvasr̥jaṁ virāmaṁ
rājēndramīśaṁ raghuvaṁśanātham |
acintyamavyaktamanantamūrtiṁ
jyōtirmayaṁ rāmamahaṁ bhajāmi || 66 ||

aśēṣasaṁsāravihārahīna-
-mādityagaṁ pūrṇasukhābhirāmam |
samastasākṣiṁ tamasaḥ parastā-
-nnārāyaṇaṁ viṣṇumahaṁ bhajāmi || 67 ||

munīndraguhyaṁ paripūrṇakāmaṁ
kalānidhiṁ kalmaṣanāśahētum |
parātparaṁ yatparamaṁ pavitraṁ
namāmi rāmaṁ mahatō mahāntam || 68 ||

brahmā viṣṇuśca rudraśca dēvēndrō dēvatāstathā |
ādityādigrahāścaiva tvamēva raghunandana || 69 ||

tāpasā r̥ṣayaḥ siddhāḥ sādhyāśca marutastathā |
viprā vēdāstathā yajñāḥ purāṇaṁ dharmasaṁhitāḥ || 70 ||

varṇāśramāstathā dharmā varṇadharmāstathaiva ca |
yakṣarākṣasagandharvādikpālā diggajādayaḥ || 71 ||

sanakādimuniśrēṣṭhāstvamēva raghupuṅgava |
vasavō:’ṣṭau trayaḥ kālā rudrā ēkādaśa smr̥tāḥ || 72 ||

tārakāḥ daśa dik caiva tvamēva raghunandana |
saptadvīpāḥ samudrāśca nagāḥ nadyastathā drumāḥ || 73 ||

sthāvarāḥ jaṅgamāścaiva tvamēva raghunāyaka |
dēvatiryaṅmanuṣyāṇāṁ dānavānāṁ tathaiva ca || 74 ||

mātā pitā tathā bhrātā tvamēva raghuvallabha |
sarvēṣāṁ tvaṁ paraṁ brahma tvanmayaṁ sarvamēva hi || 75 ||

tvamakṣaraṁ paraṁ jyōtistvamēva puruṣōttama |
tvamēva tārakaṁ brahma tvattō:’nyannaiva kiñcana || 76 ||

śāntaṁ sarvagataṁ sūkṣmaṁ paraṁ brahma sanātanam |
rājīvalōcanaṁ rāmaṁ praṇamāmi jagatpatim || 77 ||

vyāsa uvāca |
tataḥ prasannaḥ śrīrāmaḥ prōvāca munipuṅgavam |
tuṣṭō:’smi muniśārdūla vr̥ṇīṣva varamuttamam || 78 ||

nārada uvāca |
yadi tuṣṭō:’si sarvajña śrīrāma karuṇānidhē |
tvanmūrtidarśanēnaiva kr̥tārthō:’haṁ ca sarvadā || 79 ||

dhanyō:’haṁ kr̥takr̥tyō:’haṁ puṇyō:’haṁ puruṣōttama |
adya mē saphalaṁ janma jīvitaṁ saphalaṁ ca mē || 80 ||

adya mē saphalaṁ jñānamadya mē saphalaṁ tapaḥ |
adya mē saphalaṁ karma tvatpādāmbhōjadarśanāt || 81 ||

adya mē saphalaṁ sarvaṁ tvannāmasmaraṇaṁ tathā |
tvatpādāmbhōruhadvandvasadbhaktiṁ dēhi rāghava || 82

tataḥ paramasamprītaḥ sa rāmaḥ prāha nāradam |
mēghagambhīrayā vācā dhanvī vījitamanmathaḥ || 83 ||

śrīrāma uvāca |
munivarya mahābhāga munē tviṣṭaṁ dadāmi tē |
yattvayā cēpsitaṁ sarvaṁ manasā tadbhaviṣyati || 84 ||

nārada uvāca |
varaṁ na yācē raghunātha yuṣma-
-tpadābjabhaktiḥ satataṁ mamāstu |
idaṁ priyaṁ nātha varaṁ prayāccha
punaḥ punastvāmidamēva yācē || 85 ||

vyāsa uvāca |
ityēvamīḍitō rāmaḥ prādāttasmai varāntaram |
vīrō rāmō mahātējāḥ saccidānandavigrahaḥ || 86 ||

advaitamamalaṁ jñānaṁ svanāmasmaraṇaṁ tathā |
antardadhau jagannāthaḥ puratastasya rāghavaḥ || 87 ||

iti śrīraghunāthasya stavarājamanuttamam |
sarvasaubhāgyasampattidāyakaṁ muktidaṁ śubham || 88 ||

kathitaṁ brahmaputrēṇa vēdānāṁ sāramuttamam |
guhyādguhyatamaṁ divyaṁ tava snēhātprakīrtitam || 89 ||

yaḥ paṭhēcchr̥ṇuyādvāpi trisandhyaṁ śraddhayānvitaḥ |
brahmahatyādipāpāni tatsamāni bahūni ca || 90 ||

svarṇastēyaṁ surāpānaṁ gurutalpagatistathā |
gōvadhādyupapāpāni anr̥tātsambhavāni ca || 91 ||

sarvaiḥ pramucyatē pāpaiḥ kalpāyutaśatōdbhavaiḥ |
mānasaṁ vācikaṁ pāpaṁ karmaṇā samupārjitam || 92 ||

śrīrāmasmaraṇēnaiva tatkṣaṇānnaśyati dhruvam |
idaṁ satyamidaṁ satyaṁ satyamētadihōcyatē || 93 ||

rāmaṁ satyaṁ paraṁ brahma rāmātkiñcinna vidyatē |
tasmādrāmasvarūpaṁ hi satyaṁ satyamidaṁ jagat || 94 ||

śrīrāmacandra raghupuṅgava rājavarya
rajēndra rāma raghunāyaka rāghavēśa |
rājādhirāja raghunandana rāmacandra
dāsō:’hamadya bhavataḥ śaraṇāgatō:’smi || 95 ||

vaidēhīsahitaṁ suradrumatalē haimē mahāmaṇḍapē
madhyē puṣpakamāsanē maṇimayē vīrāsanē saṁsthitam |
agrē vācayati prabhañjanasutē tattvaṁ munibhyaḥ paraṁ
vyākhyātaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 96 ||

rāmaṁ ratnakirīṭakuṇḍalayutaṁ kēyūrahārānvitaṁ
sītālaṅkr̥tavāmabhāgamamalaṁ siṁhāsanasthaṁ vibhum |
sugrīvādiharīśvaraiḥ suragaṇaiḥ saṁsēvyamānaṁ sadā
viśvāmitraparāśarādimunibhiḥ saṁstūyamānaṁ prabhum || 97 ||

sakalaguṇanidhānaṁ yōgibhiḥ stūyamānaṁ
bhujavijitasamānaṁ rākṣasēndrādimānam |
mahitanr̥pabhayānaṁ sītayā śōbhamānaṁ
smara hr̥daya vimānaṁ brahma rāmābhidhānam || 98 ||

raghuvara tava mūrtirmāmakē mānasābjē
narakagatiharaṁ tē nāmadhēyaṁ mukhē mē |
aniśamatulabhaktyā mastakaṁ tvatpadābjē
bhavajalanidhimagnaṁ rakṣa māmārtabandhō || 99 ||

rāmaratnamahaṁ vandē citrakūṭapatiṁ harim |
kausalyābhaktisambhūtaṁ jānakīkaṇṭhabhūṣaṇam || 100 ||

iti śrīsanatkumārasaṁhitāyāṁ nāradōktaṁ śrīrāmastavarājastōtraṁ sampūrṇam |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed