nārāyaṇīyaṁ pañcatriṁśadaśakam (35) - śrīrāmāvatāram-2 nītassugrīvamaitrīṁ tadanu hanumatā dundubhēḥ kāyamuccaiḥ kṣiptvāṅguṣṭhēna bhūyō luluvitha...
nārāyaṇīyaṁ catustriṁśadaśakam (34) - śrīrāmāvatāram gīrvāṇairarthyamānō daśamukhanidhanaṁ kōsalē:'ṣvr̥ṣyaśr̥ṅgē putrīyāmiṣṭimiṣṭvā daduṣi...
nārāyaṇīyaṁ trayastriṁśadaśakam (33) - aṁbarīṣacaritam vaivasvatākhyamanuputranabhāgajāta- nābhāganāmakanarēndrasutō:'ṁbarīṣaḥ | saptārṇavāvr̥tamahīdayitō:'pi...
nārāyaṇīyaṁ dvātriṁśadaśakam (32) matsyāvatāram purā hayagrīvamahāsurēṇa ṣaṣṭhāntarāntōdyadakāṇḍakalpē | nidrōnmukhabrahmamukhāddhr̥tēṣu vēdēṣvadhitsaḥ...
nārāyaṇīyaṁ ēkatriṁśadaśakam (31) - balidarpaharaṇam prītyā daityastava tanumahaḥprēkṣaṇātsarvathā:'pi tvāmārādhyannajita racayannañjaliṁ sañjagāda | mattaḥ kiṁ...
nārāyaṇīyaṁ triṁśadaśakam (30) - vāmanāvatāram śakrēṇa saṁyati hatō:'pi balirmahātmā śukrēṇa jīvitatanuḥ kratuvardhitōṣmā | vikrāntimān bhayanilīnasurāṁ...
nārāyaṇīyaṁ ēkōnatriṁśadaśakam (29) - mōhinyavatāraṁ ādi udgacchatastava karādamr̥taṁ haratsu daityēṣu tānaśaraṇānanunīya dēvān | sadyastirōdadhitha dēva...
nārāyaṇīyaṁ aṣṭāviṁśadaśakam (28) - lakṣmīsvayaṁvaraṁ tathā amr̥tōtpattiḥ garalaṁ taralānalaṁ purastā- jjaladhērudvijagāla kālakūṭam |...
nārāyaṇīyaṁ saptaviṁśadaśakam (27) - kṣīrābdhimathanaṁ tathā kūrmāvatāram durvāsāssuravanitā:':'ptadivyamālyaṁ śakrāya svayamupadāya tatra bhūyaḥ |...
nārāyaṇīyaṁ ṣaḍviṁśadaśakam (26) - gajēndramōkṣam indradyumnaḥ pāṇḍyakhaṇḍādhirāja- stvadbhaktātmā candanādrau kadācit | tvatsēvāyāṁ magnadhīrālulōkē...
nārāyaṇīyaṁ pañcaviṁśadaśakam (25) - narasiṁhāvatāram staṁbhē ghaṭṭayatō hiraṇyakaśipōḥ karṇau samācūrṇaya- nnāghūrṇajjagadaṇḍakuṇḍakuharō...
nārāyaṇīyaṁ caturviṁśadaśakam (24) - prahlādacaritam hiraṇyākṣē pōtrīpravaravapuṣā dēva bhavatā hatē śōkakrōdhaglapitaghr̥tirētasya sahajaḥ | hiraṇyaprāraṁbhaḥ...
nārāyaṇīyaṁ trayōviṁśatidaśakam (23) - dakṣacaritaṁ tathā citrakētūpākhyānam prācētasastu bhagavannaparō:'pi dakṣa- stvatsēvanaṁ vyadhita sargavivr̥ddhikāmaḥ |...
nārāyaṇīyaṁ dvāviṁśatidaśakam (22) - ajāmilōpākhyānam ajāmilō nāma mahīsuraḥ purā caranvibhō dharmapathān gr̥hāśramī | gurōrgirā kānanamētya dr̥ṣṭavān...
nārāyaṇīyaṁ ēkaviṁśadaśakam (21) - nava varṣāḥ tathā saptadvīpāḥ | jaṁbūdvīpādiṣu upāsanāpaddhatiḥ | madhyōdbhavē bhuva ilāvr̥tanāmni varṣē...
nārāyaṇīyaṁ ṣaṣṭitamadaśakam (60) - gōpīvastrāpaharaṇam madanāturacētasō:'nvahaṁ bhavadaṅghridvayadāsyakāmyayā | yamunātaṭasīmni saikatīṁ taralākṣyō girijāṁ...
nārāyaṇīyaṁ ēkōnaṣaṣṭitamadaśakam (59) - vēṇugānavarṇanam tvadvapurnavakalāyakōmalaṁ prēmadōhanamaśēṣamōhanam | brahmatattvaparacinmudātmakaṁ vīkṣya...
nārāyaṇīyaṁ aṣṭapañcāśattamadaśakam (58) - dāvāgnisaṁrakṣaṇaṁ tathā r̥tuvarṇanam | tvayi viharaṇalōlē bālajālaiḥ pralaṁba- pramathanasavilaṁbē dhēnavaḥ...
nārāyaṇīyaṁ saptapañcāśattamadaśakam (57) - pralaṁbāsuravadham rāmasakhaḥ kvāpi dinē kāmada bhagavan gatō bhavānvipinam | sūnubhirapi gōpānāṁ dhēnubhirabhisaṁvr̥tō...
nārāyaṇīyaṁ ṣaṭpañcāśattamadaśakam (56) - kāliyagarvaśamanaṁ tathā bhagavadanugraham | rucirakampitakuṇḍalamaṇḍalaḥ suciramīśa nanartitha pannagē |...
nārāyaṇīyaṁ pañcapañcāśattamadaśakam (55) - kāliyanartanam atha vāriṇi ghōrataraṁ phaṇinaṁ prativārayituṁ kr̥tadhīrbhagavan | drutamāritha tīraganīpataruṁ...
nārāyaṇīyaṁ catuḥpañcāśattamadaśakam (54) - kāliyasya kālindīprāptiḥ tathā viṣabādhā tvatsēvōtkaḥ saubharirnāma pūrvaṁ kālindyantardvādaśābdaṁ tapasyan |...
nārāyaṇīyaṁ tripañcāśattamadaśakam (53) - dhēnukāsuravadham atītya bālyaṁ jagatāṁ patē tvamupētya paugaṇḍavayō manōjñam | upēkṣya vatsāvanamutsavēna prāvartathā...
nārāyaṇīyaṁ dvipañcāśattamadaśakam (52) - vatsastēyaṁ tathā brahmagarvaśamanam | anyāvatāranikarēṣvanirīkṣitaṁ tē bhūmātirēkamabhivīkṣya tadāghamōkṣē | brahmā...