Narayaneeyam Dasakam 29 – nārāyaṇīyaṁ ēkōnatriṁśadaśakam


nārāyaṇīyaṁ ēkōnatriṁśadaśakam (29) – mōhinyavatāraṁ ādi

udgacchatastava karādamr̥taṁ haratsu
daityēṣu tānaśaraṇānanunīya dēvān |
sadyastirōdadhitha dēva bhavatprabhāvā-
dudyatsvayūthyakalahā ditijā babhūvuḥ || 29-1 ||

śyāmāṁ rucāpi vayasāpi tanuṁ tadānīṁ
prāptō:’si tuṅgakucamaṇḍalabhaṅgurāṁ tvam |
pīyūṣakuṁbhakalahaṁ parimucya sarvē
tr̥ṣṇākulāḥ pratiyayustvadurōjakuṁbhē || 29-2 ||

kā tvaṁ mr̥gākṣi vibhajasva sudhāmimāmi-
tyārūḍharāgavivaśānabhiyācatō:’mūn |
viśvasyatē mayi kathaṁ kulaṭāsmi daityā
ityālapannapi suviśvasitānatānīḥ || 29-3 ||

mōdātsudhākalaśamēṣu dadatsu sā tvaṁ
duścēṣṭitaṁ mama sahadhvamiti bruvāṇā |
paṅktiprabhēdavinivēśitadēvadaityā
līlāvilāsagatibhiḥ samadāḥ sudhāṁ tām || 29-4 ||

asmāsviyaṁ praṇayinītyasurēṣu tēṣu
jōṣaṁ sthitēṣvatha samāpya sudhāṁ surēṣu |
tvaṁ bhaktalōkavaśagō nijarūpamētya
svarbhānumardhaparipītasudhaṁ vyalāvīḥ || 29-5 ||

tvattaḥ sudhāharaṇayōgyaphalaṁ parēṣu
dattvā gatē tvayi suraiḥ khalu tē vyagr̥hṇan |
ghōrē:’tha mūrchati raṇē balidaityamāyā-
vyāmōhitē suragaṇē tvamihāvirāsīḥ || 29-6 ||

tvaṁ kālanēmimatha mālimukhāñjaghantha
śakrō jaghāna balijaṁbhavalān sapākān |
śuṣkārdraduṣkaravadhē namucau ca lūnē
phēnēna nāradagirā nyaruṇō raṇaṁ tvam || 29-7 ||

yōṣāvapurdanujamōhanamāhitaṁ tē
śrutvā vilōkanakutūhalavānmahēśaḥ |
bhūtaissamaṁ girijayā ca gataḥ padaṁ tē
stutvābravīdabhimataṁ tvamathō tirōdhāḥ || 29-8 ||

ārāmasīmani ca kandukaghātalīlā
lōlāyamānanayanāṁ kamanīṁ manōjñām |
tvāmēṣa vīkṣya vigaladvasanāṁ manōbhū-
vēgādanaṅgaripuraṅga samāliliṅga || 29-9 ||

bhūyō:’pi vidrutavatīmupadhāvya dēvō
vīryapramōkṣavikasatparamārthabōdhaḥ |
tvanmānitastava mahatvamuvāca dēvyai
tattādr̥śastvamava vātanikētanātha || 29-10 ||

iti ēkōnatriṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed