Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭāviṁśadaśakam (28) – lakṣmīsvayaṁvaraṁ tathā amr̥tōtpattiḥ
garalaṁ taralānalaṁ purastā-
jjaladhērudvijagāla kālakūṭam |
amarastutivādamōdanighnō
giriśastannipapau bhavatpriyārtham || 28-1 ||
vimathatsu surāsurēṣu jātā
surabhistāmr̥ṣiṣu nyadhāstridhāman |
hayaratnamabhūdathēbharatnaṁ
dyutaruścāpsarasaḥ surēṣu tāni || 28-2 ||
jagadīśa bhavatparā tadānīṁ
kamanīyā kamalā babhūva dēvī |
amalāmavalōkya yāṁ vilōlaḥ
sakalō:’pi spr̥hayāṁbabhūva lōkaḥ || 28-3 ||
tvayi dattahr̥dē tadaiva dēvyai
tridaśēndrō maṇipīṭhikāṁ vyatārīt |
sakalōpahr̥tābhiṣēcanīyai
rr̥ṣayastāṁ śrutigīrbhirabhyaṣiñcan || 28-4 ||
abhiṣēkajalānupātimugdha
tvadapāṅgairavabhūṣitāṅgavallīm |
maṇikuṇḍalapītacēlahāra-
pramukhaistāmamarādayō:’nvabhūṣan || 28-5 ||
varaṇasrajamāttabhr̥ṅganādāṁ
dadhatī sā kucakuṁbhamandayānā |
padaśiñjitamañjunūpurā tvāṁ
kalitavrīlavilāsamāsasāda || 28-6 ||
giriśadruhiṇādisarvadēvān
guṇabhājō:’pyavimuktadōṣalēśān |
avamr̥śya sadaiva sarvaramyē
nihitā tvayyanayāpi divyamālā || 28-7 ||
urasā tarasā mamānithaināṁ
bhuvanānāṁ jananīmananyabhāvām |
tvadurōvilasattadīkṣaṇaśrī
parivr̥ṣṭyā paripuṣṭamāsa viśvam || 28-8 ||
atimōhanavibhramā tadānīṁ
madayantī khalu vāruṇī nirāgāt |
tamasaḥ padavīmadāstvamēnā
matisammānanayā mahāsurēbhyaḥ || 28-9 ||
taruṇāṁbudasundarastadā tvaṁ
nanu dhanvantarirutthitō:’ṁburāśēḥ |
amr̥taṁ kalaśē vahankarābhyā-
makhilārtiṁ hara mārutālayēśa || 28-10 ||
iti aṣṭāviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.